________________
(९९८) प्राता अभिधानराजेन्द्रः।
भाता धर्मादिहेतुः, साध्यवत्प्रसङ्गः । प्रयत्नश्चेत्, न, नत्स्वरूपा- च-यदि तदात्मनः कथंचिद्विनाशः प्रतिपादयितुमिष्टः ससिद्धेः-शरीराद्यवयवप्रविष्टानामात्मप्रदेशानां परिस्पन्दस्य | मानजातीयावयवारब्धत्वात् तदा सिद्ध साधनं, नदभिचलनलक्षणक्रियारूपवान गुणत्वं, तत्त्वे वा गमनादेगपि नमसार्यवस्थाविनाशन तपनया तस्यापि नष्टत्वात् । नस्वान कर्मपदार्थसद्भावः कचिदणीति न युक्त क्रियावद् अथ सर्वात्मना सर्वथा नाशः, स घटादावयसिद्ध इति इति द्रव्यलक्षणं निक्रियस्यात्मना न स इति चेत् , कुतस्तस्य साध्यविकलो दृष्टान्तः । यदि च-तदहर्जातवालाऽऽत्मा निष्क्रियत्वम् अमूर्नत्यादिति चेत् प्रत्यक्षनिराकृतमेतत्- प्रागेकान्तनासंस्तथा अवयवरारभ्यत तदा स्तनादौ प्रवृप्रत्यक्षण हि देशाद्देशान्तरं गच्छन्तमात्मानमनुभवति लोकः।। त्तिनं स्यात् , तदभिलापप्रत्यभिज्ञान-स्मरण-दर्शनादेतथा च व्यवहार:-अहमद्य योजनमात्रं गतः,न च मनः शरीरं रभावात् । तदारम्भकावयवानां प्राक्सतां विषयवर्शनावा तद्वयवहारविषयः, तस्याऽहं प्रत्ययावेद्यत्वात् । तदेवं दिकमिति चेत् नर्हि तपामव तदह जातवेलायां तन्वन्तरापरस्य साध्यविकलं निदर्शनमिति स्थितम् । तेन यदुक्तम्- गणामिव तत्र प्रवृत्तिः स्यानात्मनः, स्मरणाधभावात् । का'यस्मात्तदात्मनो गुणा अपि दूरदेशभाविनि तदङ्गनाके
रणगमने तस्यापि सर्वत्र सा स्यात् , " कारणसंयोगिना अन्तराल चोपलभ्यन्त तस्मात्सिद्धं तस्य सर्वत्रोपलभ्य
कार्यमवश्यं संयुज्यत" इति वचनात् न तस्य विमानगुणत्वम् , अतः 'सर्वगत आत्मा, सर्वत्रोपलभ्यमान
षयानुभवाभावः, भेदेकान्ते चास्याः प्रक्रियायाः समवाय
निषेधेन निषधात्। गुणत्वात् आकाशवद्' इत्यनुमानबाधिता तदात्मस्वशरीग्मात्रप्रतिज्ञा' इति, तनिरस्तं; सर्वेषां सर्वगतात्मप्रसाध
अथ कारणगुणप्रक्रमेण तत्र दर्शनादयो गुणा बर्यन्ते, कद्देतूनां पूर्वमेव निरस्तत्वाद् । अतो न वदहमात्रव्यापका
तेऽपि प्रागसन्त एव जायन्त इति, एवर्मापन किचित् मप्रसाधकतोगम्मिद्धिः । नाऽप्यनुमानेन तत्पक्षबाधा । न
परिहतम् । एतेन " अवयंधषु क्रिया, क्रियातो विभागः, च तंदहव्यापकत्वेनैवोपलभ्यमानगुणाऽपि तदात्मा सर्व
ततस्संयोगविनाशः, ततोऽपि द्रव्यविनाशः" इति परगतो निजदहेकदेशवृत्तिर्वा स्यात् अविरोधात्संदिग्धवि
स्याऽऽकृतं पूर्वभवाऽन्ते तथा तद्विनाश आदिजन्मान स्मरपक्षव्यावृत्तिकवादकान्तिको हेतुः इति युक्तं; याप्या
णाद्यभावप्रसान्निरस्तम् । नचायमेकान्त:-कटकस्य केदावपि तथाभावप्रसङ्गतः प्रतिनियतंदशसंबद्धपदार्थव्य
यूरभावे कुतश्चिद्भागषु क्रिया. विभागः, संयोगविनाशः, वहारोच्छेदनशक्तः । तथाहि-यद्यथा प्रतिभाति तत्तथैव
द्रव्यनाशः, पुनस्तदवयवाः कवलाः। तदनन्तरं कर्म-संमद्वयवहारपथमवतरति , यथा प्रतिनियतदेशकालाकार
योगक्रमण केयूरभावः प्रमाणगोचरचारी। केवलं सुवर्णतया प्रतिभासमानो घटादिकोऽर्थः, अन्यथा प्रतिभास- कारव्यापारात्कटकस्य केयूरीभावं पश्यामः, अन्यथाकल्पन माननियत देशकालाकारस्पर्शविशेषगुणोऽपि वायुः सर्वगतः
प्रत्यक्षविरोधः । न हि पूर्व विभागस्ततः संयोगविनाश स्यात् । न चात्र प्रत्यक्षबाधः, परेण तस्य परोक्षत्वापवर्ण
इति, तद्भेदानुपलक्षणाचैतन्य बुद्धिवद । नचैकान्तन तस्याः नात् । यदिच-स्वदेहैकदेशस्थितः, कथं नत्र सर्वत्र सुखादिगु. क्षणिकत्वे सुखसाधनदर्शनादयः संभवन्तीस्यऽसकृदावेदिगोपलब्धिः ? इतरथा सर्वोपलभ्यमानगुणोऽपि वायुरेकप- तमावदयिष्यत चत्यास्तां तावत्। ततो नाऽनेकान्तिका हेतः, ग्माणुमात्रः स्यात् । नच क्रमेण सर्वदेहभ्रमणात्तस्य तथा
विपते संभवात् । अत एव न विरुद्धोऽपीति भवत्यतः तत्रोपलब्धिः . युगपनत्र सर्वत्र सुखा देगंणस्योपलम्भात् । न
सर्वदोषाहतान् केशनखादिरहितशरीरमात्रव्यापकस्य बिचाऽऽशुवृत्तयोगपद्याभिमानः, अन्यत्रापि तथा प्रसक्नेः
वादाध्यासितस्याऽऽत्मनः सिद्धिरिति साधूक्तम्-" ठाणमशक्यं हि वक्तुं घटादिरप्येकावयववृत्तिः श्राशुवृत्तेयुग
णावममुहमुवगयाणं" इति । सम्म०१ काण्ड १ गाथाटी। पत्सबवयवेषु प्रतीयत इति । अत एव सौगतोऽपि तत्रैक जीवानां नानात्वं व्यवस्थाप्य, भवतु नहि जीवानां नानानिरंशं ज्ञानं कल्पयनिरस्तः, प्रत्यवयवमनेकसुखादिकल्पन, स्वं, किंत्वकैको जीवः सर्वजगद्व्यापकोऽस्त्विति नैयायिकामन्तानान्तरवत् परस्परमसंक्रमात् अनुस्यूतकप्रतीति- दिमनमपाकुर्वन्नाहविलोपः सर्वत्र शरीरे मम सुखम् इति । अथ युगपद्भा- जीवो तणुमेत्तत्थो, जह कुंडो तग्गुणोचलंभाम्रो । विभिरेकशरीरवर्तिभिरनेकनिशिक्षणिकसुख संवेदनैरकपरा
अहवाऽणुबलंभाओ, भिन्नम्मि घडे पडस्सेव ॥१५८६।। मविकल्पजननादयमदोषः. असदेतत् । अनेकोपादानस्य
तनुमात्रस्थो जीव इति प्रतिक्षा, तत्रैव तदगुणोपलब्धेः, गरामविकल्पस्यैकत्यसंभव चार्वाकाभिमकशरीरव्यप
यथा घटः; स्वात्ममात्रे इति शेषः । अहवा' इत्यादि, देशभागनेकपरमाणूगादानानेकविज्ञानभावेऽपि तद्विकल्प
अथवा-या यत्र प्रमाणैनोपलभ्यते तस्य तत्राभाव एव, यथा संभवात् । ततो यदुक्तं धर्मकीर्तिना तं प्रति-" अनकप
भिन्ने घट पटस्य, नोपलभ्यते च शरीराद् बहिर्जीवः, तरमाणूपादानमनेकं चद्विमानं सम्तानान्तरवदकपरामर्शा
स्मात्तस्य तत्राऽभाव पवेति । विशे। भावः" इति, तत्तस्य न सुभाषितं स्यात् ।
सांप्रतं द्वितीयद्वारगाथा व्याख्यायते तत्र गुणीस्याचद्वायश्च 'सावयवं शरीरं प्रत्यवयवमनुप्रविशस्तदात्मा सावयवः
रम् , तद्व्याचिण्यासयाऽऽह भाध्यकार:स्यात् , तथा-पटवत् समानजातीयारब्धत्वाच तद्विनाशवांश्च स्याद्' इति, तदपि न सभ्यः घटादिना व्यभि
अहुणा गुणि त्ति दारं, होइ गुणेहिं गुणि त्ति विबेओ । चारात् घटादिहि सावयवोऽपिन तन्तुवत्प्राक्प्रसिद्धसमा
ते भोगजोगउवो-गमाइरूवाइ व घडस्स ॥ ५२ ॥ नजातीयकपालसंयोगपूर्वकः, मृत्पिण्डात्प्रथममेय स्वावय- व्याख्या-अधुना गुणीति द्वारं तदत व्याख्यायत-भर्यान बरूपाद्यात्मनः प्रादुर्भावादिति निरूपयिष्यमाणत्याद् अपि गुणैर्हि गुणी, न तद्वयतिरेकण इति एवं विशेयः, अनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org