________________
(२१२) अभिधानराजेन्द्रः।
प्राता तस्यापि अकर्तृत्वापत्तिः । न हि क्षीरनीरयोरन्योन्यसंबन्ध ल्यम् . न च-उक्तलक्षणकार्यत्वाभ्युपगमेऽप्यात्ममोऽनित्यएकतरस्य पानादिक्रिया अन्यतरस्य न भवतीति युक्रं वकुम् , त्वानुषङ्गान्प्रतिसन्धानाभावोऽनुषज्यते । कथंचिदनित्यत्वे किंच-प्रारमनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनु सस्येवास्योपपद्यमानत्वात् । प्रतिसन्धानं हि यमहमद्राक्ष भवानुपङ्गः, अथ भोगायतनाभ्युपगमानायं दोष इति चेन्ननु तमहं स्मरामि इत्यादिरूपं तश्चैकान्तनित्यत्वे कथमुपपद्यते स भोगायतनं सर्वात्मनावष्टभ्नीयादेकदेशेन वा सर्वात्मना- | अवस्थाभेदात् अन्या ह्यनुभवावस्था अन्याच स्मरणावस्था। चदस्मदभिमताऽङ्गीकारः एकदेशेन चेत्सावयवत्वप्रसङ्गः प. अवस्थाभेदे चाऽवस्थावतोऽपि भेदादेकरूपत्वक्षतेः कथंरिपूर्ण भोगाभावश्च । अथाश्मनो व्यापकत्वाभावे दिग्देशा चिदनित्यत्वं युक्त्याऽऽयातं केन वार्यताम् । अथाऽऽत्मनः म्तरवर्तिपरमाणुभिर्युगपत् संयोगाभावादाद्यकर्माभावस्तद- शरीरपरिमाणवे मृतत्वानुपनाच्छरीरेऽनुप्रवेशी न स्याभावानम्त्यसंयोगस्य तनिमित्तशरीरस्य तेन तत्संबन्धस्य न्मूते मूर्तस्यानुपयशावगंधात्ततो निरात्मकमेवाखिलं शचाभावादनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात् । नैवम् ।। रीरं प्राप्नातीति चेत् किमिदं मूतत्वं नाम असर्वगतद्रव्ययद् येन संयुक्तं नदव नं प्रत्युपर्यनीति नियमाऽसंभवात् ।। परिमाणत्यं रूपादिमत्त्वं वा । तत्र नाद्यः पक्षो दोषाय । संश्रयस्कान्तं प्रत्ययसस्तेनाऽसंयुक्तस्याप्याकर्षणोपलब्धेः । अ- मतत्वात् । द्वितीयस्त्वयुक्त व्याप्त्यभावात् , न हि यदसर्वगतं थामंयुक्तस्याप्याकर्षण तच्छरीरारम्भं प्रत्येकमुखीभूतानां तनियमन रूपादिमदित्यविनाभावोऽस्ति । मनसोऽसर्वगतत्रिभुवनोदरविवरवर्तिपरमाणुनामुपसर्पणप्रसङ्गात्र जाने त- स्वेऽपि भवन्मते तदसंभवात् । आकाशकालदिगात्मनां स ग्छरीरं कियत्प्रमाण स्यादिति चत् संयुक्तस्याप्याकर्षणे । वंगतत्वं परममहत्त्वं सर्वसंयोगिसमानदेशत्वं चेत्युक्त्वाकथं स एव दोपो न भवेत्। श्रात्मनो व्यापकत्वेन सकल न्मनसो वैधात्सर्वगतत्वप्रतिषेधनात् । अतो नात्मनः परमाणूनां तेन संयोगात् । अथ तद्भावाविशेषे ऽप्यदृएव- शरीरेऽनुप्रवेशानुपपत्तिर्येन निरात्मकं तत्स्यात् असर्वगतमाद् विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाण- द्रव्यपरिमाणलक्षणमूर्तत्वस्य मनोवत्प्रवेशा प्रतिबन्धकव उपसर्गन्ति नदितरत्रापि तुल्पम् । अथाऽस्तु यथाकथं- त्वात् । रूपादिमत्वलक्षणमूर्तत्वोपेतस्यापि जलादेर्वालुकाचिच्छरीरोत्पत्तिस्तथापि सावयवं शरीरं, प्रत्यवयवमनु- दायनुवंशो न निषिध्यते । आत्मनस्तु द्रहितस्यापि प्रविशन्नात्मा मावयवः स्यात् , तथा चास्य पदादिवत्का- तत्रासौ प्रतिषिध्यते इति महच्चित्रम् । अथात्मनः काययंत्यप्रसङ्गः कार्यत्वे चासौ विजानीयैस्सजातीयैर्वा कार- प्रमागत्वे बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणगैगरभ्येत । न तावद्विजातीयस्तेषामनारम्भकन्यात् नहि स्वीकारः कथं स्यात् । किं तत्परिमाणपरित्यागात्तदपरिनन्तया घटमारभन्ते । न च सजातीयैर्यत आन्मन्वाभि- त्यागाद्वा । परित्यागाश्चत्तदा शरीरवत्तस्याऽनित्यत्वप्रससंबन्धादव तेषां कारणानां सजातीयत्वम् । पार्थिवादि- तात्परलोकाद्यभावानुषः । अथाऽपरित्यागात् । तन्न । परमाणूनां विजातीयत्वात् । तथा चामभिरात्माऽऽरभ्यत पूर्वपरिमाणाऽपरित्याग शरीरबत्तस्योत्तररमाणोत्पस्यइत्यायातं, तञ्चायुक्तम्-एकत्र शरीरेऽनेकारमनामात्मारम्भ- | नुपपत्तेः । तदयुक्तम् । युवशरीरपरिमाणावस्थायामात्मना काणामसंभवात् संभवे वा प्रतिसंधानाऽनुपपत्तिः । न ॥ बालशरीरपरिमाणपरित्यागे सर्वथा विनाशाऽसंभवात् । ह्यन्यन हपमन्यः प्रतिसंधातुमर्हति अतिप्रसङ्गात् । तदा- विफगावस्थोत्पादे सपंवत् । इति कथं परलोकाभाषारभ्यत्वे चास्य घटवदवयवक्रियातो विभागात्संयोगवि- नवज्यते पर्यायतस्तस्याऽनित्यत्वेऽपि द्रव्यतो नित्यत्वात् । नाशाद्विनाशः स्यात् । तस्माद्वधापक एवात्मा युज्यते का- अथ प्रात्मनः कायप्रमाणत्वे तत्खण्डन खण्डनप्रसङ्ग यप्रमाणतायामुक्तदापसद्भावात् इति चेत्-न, सावयवत्व- इति चत्कः किमाह । शरीरस्य स्खण्डने कथंचित् तत्खण्डकार्यत्वयाः कथंचिदात्मभ्यभ्युपगमात् । तत्र सावयवत्वं नस्यत्वात् । शरीरसंबद्धात्मप्रदशेभ्यो हि कतिपयात्मप्रनावदसंख्येयप्रदशात्मकत्वात् । तथा च द्रव्यालङ्कारकारी- देशानां खण्डितशरीरप्रदेशेऽयस्थानादात्मनः खण्डनं त* आकाशोऽपि सदेशः सकृत् सर्वमाभिमबन्धाऽईत्वात्" च्चात्र विद्यत एव । अन्यथा शरीरात् पृथग्भूनावयवस्य पनि । यद्यप्यवयवप्रदेशयोगन्धहस्त्यादिषुभेदोऽस्ति तथापि कम्पोपलब्धिर्न स्यात् । न च खण्डितावयवानुप्रतिटस्यानात्र सूबमेक्षिका चिन्त्या । प्रदशष्वप्यवयवव्यवहारात् स्मदशस्य पृथगात्मत्वप्रसङ्गस्तवानुभवेशात् । न चैकत्र कार्यत्वं तु वक्ष्यामः । नन्यात्मनां कार्यन्ये घटादिवत्प्राक सन्तान नेके आन्मानः अनेकार्थप्रतिभासिमानानामेकमप्रसिद्धसमानजानीयावयवारभ्ययनसक्तिः अवयवा ह्यव- मात्राधारतया प्रतिभासाऽभावप्रसङ्गात् शरीरान्तरव्यवयविनमारभन्ते यथा तन्तवः पटमिति चेन्न वाच्यम् । स्थिनानकज्ञानाधसेयार्थसंधित्तिवत् । कथं स्वण्डिनावयवयोः न खलु घटादायपि कार्ये प्राक्प्रसिद्धसमानजातीयकपाल- सट्टन पश्चादिति चेत् एकान्तेन छदानभ्युपगमात् पसंयोगारभ्यत्वं दृएम् । कुम्भकारादिव्यापारान्वितान्मृत्पि- मनालतन्तुबच्छेदस्यापि स्वीकारात् । तथाभूतारणवशाराडाराथममेव पृथुवुध्नोदराद्याकारस्याऽस्योत्पत्तिप्रतीतेः । त्तत्संघट्टनमविरुद्धमवात तनुपरिमाण पचात्माङ्गीकर्तव्यो द्रव्यस्य हि पूर्वाकारपरित्यागेनोत्तराकारपरिणामः कार्य
न व्यापकः, तथा च-पान्मा व्यापको न भवति चेतनज्यं तच्च बहिरिवान्तरण्यनुभूयत एव । ततश्चात्मापि स्यात् ।
त्वात् यत् व्यापकं न तच्चतनम् । यथा व्योम चननश्चा53. कार्यः । न च पटादी स्वावयघसंयोगपूर्वककार्यत्वोपल
स्मा । तम्मान व्यापकः अव्यापकत्व चास्य तत्रैवोपलभ्यम्भात्सर्वत्र तथाभावो युक्तः काष्ठ लोहलेण्यत्योपलम्भात्
मानगुणत्वन मिद्धा कायप्रमाणना । यत् पुनरएसमयबजे ऽपि तथाभावप्रसङ्गात् । प्रमागबाधनमुभयत्रापि तु
साध्य कर्यालसमुद्घातदशायामाहतानामपि चतुर्दशगपञ्चाहेमनन्द्र-गुण चन्द्रौ।
त्मकलोकव्यापि बनात्मनः सर्वव्यापकत्वं तत् कादाचि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org