________________
भाता अभिधानराजेन्द्रः।
प्राता तदुत्तरक्षणस्योत्पत्तिरपि न युज्यते, कुतः पुनस्तद्विकल्प- दिदेशं यावदागमनोपपत्तेरिति। अत एवाह-निष्प्रतिपक्षमतनमिति गाथार्थः । दश०४०।
दिति'-एतनिष्प्रतिपक्ष-बाधकरहितं न हि हएऽनुपपनं नापूर्व भावितमपीदं पुनरपि स्मारयन्नाह
मेति न्यायात् । ननु मन्त्रादिना भिन्न देशस्थानामप्याकर्षगो
चाटनादिको गुणों योजनशतादः परतोऽपि दृश्यत इत्यास्त एक पि सबकारग-परिणामाप्मन्नभावयामेइ ।
बाधकमिति चेत् । मैवं बोचः । स हि न खल्ल मन्त्रादीनां नाया खाणाऽणत्रो, जह विनयाइपरिणाम ॥३५३८॥ गुग्गः, किंतु-तदधिष्ठातृदेवतानां तासां चाऽऽकर्षणीयोच्चाविश० । (अस्याः गाथायाः व्याख्या 'सामाइय' शब्द
टनीयादिदेशगमने कौतम्कुतोऽयमुपालम्भः । न जातु गुणा सप्तमे भागे करिष्यंत)
गुणिनमतिरिच्य वर्तन्त इति । अथोत्तगई व्याख्यायंत
'तथापी' त्यादि, तथापि-एवं निःसपलं व्यवस्थितेऽपि तत्त्वे इदानी देहव्यापित्वद्वागवसर इत्याह भाष्यकार:
अतत्त्ववादोपहता अनाचार इत्यत्रव नमः कुत्सार्थत्वात् , वावि ति दारमहणा, देहव्यावी मोऽग्गिउएहं व। कुत्सिततत्त्ववादेन तदभिमताप्ताभासपुरुषविशषप्रणीतन जीवो न उ सधगो, देहे लिंगोवलंभाओ ।। ५१ ।। तत्वाभासारूपणनोपहता-व्यामोहिना देहाद बहिः शरीरव्याख्या-व्यापीति द्वारमधुना तदेतद्व्याख्यायते, देह
व्यतिरिक्तगि देशे अात्मतत्त्वम्-श्रात्मस्वरूप पठन्ति । व्यापी-शरीरमात्र व्याप्तुं शीलमस्यति तथा मतः-इष्टः प्र
शास्त्ररूपतया प्रणयन्ते इत्यक्षरार्थः । भावार्थस्त्वयम्-श्रा
स्मा सर्वगता न भवांत, सर्वत्र तद्गुणानुपलब्धः । या यः वचनहर्जीवा; न तु सर्वग इति योगः, तुशब्दस्यावधार
सर्वत्रानुपलभ्यमानगुणः स स सर्वगतो न भवति । यथा णार्थत्वान्न चारचादिमात्रः, कुत इत्याह-दह लिङ्गोपलम्भात्
घट तथा चायम् तस्मात्तथा व्यतिरेके व्यामादि न चायशरीर पव सुखादिल्लिकापलब्धः अग्न्याशयवत् उष्णत्वं ह्यग्निलिङ्गं नान्यत्राग्नेर्नच नाग्नाविति (गाथा) प्रयोगार्थः ।
मसिद्धी इतः । कायव्यतिरिक्तदश तदगुणानां चुद्यादीनां प्रयोगस्तु शरीरनियत देश आत्मा परिमितदेश लिनोपलब्धे
वादिना प्रतिवादिना चाऽनभ्युपगमात् । तथा च भट्टः रसन्यौष्यवदिति गाथार्थः । व्याख्याता प्रथमा मूलद्वार
श्रीधरः-" सर्वगतत्वेऽप्यात्मनो देहप्रदेशे ज्ञातृत्वं नान्यत्र
शरीरस्योपभोगायतनस्यात् । अन्यथा तस्य वैयादिति”। गाथा। दश०४०।
अथाऽस्त्याएमात्मनो विशषगुणस्तच सर्वोत्पत्तिमतां निआत्मानमधिकृत्य
मितं सर्वव्यापकं च । कथमितरथा द्वीपान्तगदिष्यपि स च न सर्वव्यापी; तद्गुणम्य सर्वत्रानुपलभ्यमानत्वात् , | प्रतिनियनदेशवर्तिपुरुषोपभोग्यानि कनकरत्तचन्दनाङ्गनाघटवत् । नापि श्यामाकतण्डुलमात्रः, अङ्गठपर्वमात्रो वा। दीनि तनोत्पाद्यन्ते । गुणश्च गुणिनं विहाय न वर्तते अतोतावन्मात्रस्योपात्तशरीराव्यापित्वात्, त्वक्पर्यन्तशरीर- उनुमीयते सर्वगत आत्मेति । नैवम् । अतस्य सर्वगतत्वध्यापित्वेन चोपलभ्यमानगुणत्वात् । तस्मास्मिथतमिदम्
साधन प्रमाणाभावात् । अथाऽम्त्येव प्रमाण बढेरूयज्वलनं उपात्तशरीरत्वपर्यन्तशरीरव्याप्यात्मा । सूत्र० १ श्रु०१
वायोस्तिर्यातनं चारष्टकारितमिति चेत्-न, तयोस्तत्स्व. अ०१ उ०।
भावत्वादव तत्सिद्धेः दहनस्य दाहशक्रिवत् साप्यटकाअथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयं संवेद्यमान- रिता चेत्तहि जगत्त्रयवैचित्रीसूत्रणेऽपि तदेव सूत्रधारायनां मध्यपलप्य तादृशकुशाखसंपर्कविनष्टसदृएयस्तस्य विभुत्वं किमीश्वरकल्पनया । तन्नायमसिद्धो हेतुः । न चानकामन्यन्ते । अतस्तत्रोपलम्भनाह
न्तिकः साध्यसाधनयोाप्तिग्रहकोन व्यभिचाराभावात् । यत्रैव यो दृष्टगुणः स तत्र,
नाऽपि विरुद्धः। अत्यन्तं विपक्षब्यावृत्तत्वात् , श्रात्मगुणा___ कुम्भादिवनिष्प्रतिपक्षमेतत् ।
श्च बुद्धादयः शरीरे एवोपलभ्यन्ते, ततो गुणिनापि
तत्रैव भाव्यम्, इति सिद्धः कायप्रमाण आत्मा। अन्यच्च तथाऽपि देहादहिरात्मतत्व
त्वयात्मनां बहुत्वमिष्यते "नानाऽऽत्माना व्यवस्थातः" इति मतत्ववादोपहताः पठन्ति ॥१॥
वचनात् , ते च व्यापकास्तेषां प्रदीपप्रभामण्डलानामिव यत्रैव-देशे यः पदाऽर्थी, दृष्टगुणो दृष्टाः-प्रत्यक्षादिप्रमाण
परस्परानुवेधे तदाधितशुभाशुभकर्मणामपि परस्परं सङ्करः तोऽनुभूता गुणा-धर्मा यस्य स तथा स पदार्थः तत्रैव-वि
स्यात् , तथा चैकस्य शुभकर्मणा अन्यः सुखी भवेत् इतधक्षितदेश एवोपपद्यत इति क्रियाध्याहारो गम्यः, पूर्वस्यैव
रस्याशुभकर्मणा चाऽन्यो दुःखीत्यसमंजसं समापद्यत । कारस्यावधारणार्थस्यात्राप्य ऽभिसंबन्धात्तत्रैव-नान्यत्य -
अन्यच्च-एकस्यैवात्मनः सोपात्तशुभकर्मविपाकन सुम्ययोगव्यवच्छदः ! अमुमेवार्थ दृष्टान्तेन दृढयनि-कुम्भा
खित्वं परोपार्जिताऽशुभकर्मविपाकसंबन्धन च दुःखित्वदिवदिति-घटादिवत् । यथा कुम्भादेयत्रैव देशे रूपादयो
मिति युगपत् सुख दुःखसंवेदनप्रसङ्गः। अथ स्वायएब्धगुणा उपलभ्यन्त तत्रैव तस्यास्तित्वं प्रतीयते; नान्यत्र ।
भोगायतनमाश्रित्यैव शुभाऽशुभयोगस्तहि स्योपार्जिएवमात्मनोऽपि गुणाचतम्यादयो दह एव दृश्यन्ते न बहिः
तमपणं कथं भोगायतनाद् बहिनिष्क्रम्य बहरू - तस्मात्तत्प्रमाण एवार्यामति । यद्यपि पुष्पादीनामवस्थान
ज्वलनादिकं करोतीति चिन्त्यमेतत् । आत्मनां च सर्वगदेशादम्यत्रापि गन्धादिगुण उपलभ्यते तथाऽपि तन न व्य
तत्वे एकैकस्य सृष्टिकर्तृत्वप्रसङ्गः सर्वगतन्य नश्वरान्तरनुभिचारः । तदाश्रया हि गन्धादिपुद्गलास्तेषां च वैससिक्या
प्रवेशस्य संभावनीयत्वात् । ईश्वरस्य वा तदन्तरनुप्रवेश प्रायागिक्या वा गत्या गांतमत्वेन तदुपलम्भकघ्राणा- १-निवर्तकत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org