________________
प्राता अभिधानराजेन्द्रः।
प्राता न्द्रियपर्याप्ताऽपर्याप्ताद्यवस्थाः बहुविधाः प्रादुर्भवन्ति ।। निच्चत्तं विनेयं, आगासपडाऽणुमाणाओ॥ ४५ ॥ सूत्र.१ ध्रु०१० २ उ०।
व्याख्या-कारणाविभागात्पटादेस्तन्वादेरिव; कारणविभा. इदानीं नित्यत्वद्वाराव सरस्तथा चाह भाध्यकार:- |
गाभावादित्यर्थः, कारणाविनाशतश्च कारणाविनाशश्च काणिचो त्ति दारमहुणा,णिच्चो अविणासि सासओ जीवो। रगणानामेवाभावात् , किमित्याह-जीवस्य-प्रात्मनो नित्य भावत्ते सइ जम्माऽ-भावाउ नहं व विनेश्रो ॥ ४२॥ विशेयं कुत इत्याह-आकाशपटानुमानाद् अत्रानुमानशब्दा व्याख्या-'नित्य इति'-निन्यद्वारमधुना-अवसरप्राप्तं तद्- दृष्टान्तवचनः । श्राकाशपटदृष्टान्तात् । ततश्चैवं प्रयागः-नित्य व्याचिख्यासुराह-नित्यो जीव इति-एतावत्युच्यमाने परै- आत्मा स्वकारणविभागाभासद् अाकाशयत् , तथा काररपि सन्तानस्य नित्यत्वाभ्युपगमात्सिद्धसाध्यतेति । तनि- पविनाशाभावाद् आकाशदेव यस्त्वनित्यस्तस्य कारणराकरणायाह-अविनाशी-क्षणापेक्षयापि न निरन्वयनाश- विभागभावः कारणविनाशभावो वा यथा पटस्येति व्यतिपर्मा, एवमपि परिमितकालावस्थायी कैश्विदिष्यते-"क
रेका, पटाद्वितन्तवो विभज्यन्ते विनश्यन्तिचति नित्यावप्पट्ठार पुढवी भिक्खू वा” इति वचनात्तदपोहायाह-शा- सिद्धिः नित्यत्वादमूर्तः, अमूर्तत्वादहादन्य इति गाथार्थः । म्वत इति-सर्वकालावस्थायी, कुत इत्याह-भावत्व सति;
दश० ४ ० तस्य चैकान्तन क्षणिकत्वे ध्यानाऽध्ययनश्रमवस्तुत्वे सतीत्यर्थः, जन्माऽभावात्-अनुत्पतेनभोवद्-श्रा- प्रत्यभिज्ञानाद्यभावः, एकान्तनित्यत्व च नारकतियङ्मनुकाशवद्विशेयः भावत्वं सतीतिविशेषणं खरविषाणादिव्य- ध्यामरगतिपरिणामाभावः स्यात. तस्मात्स्यादनित्यः स्याबच्छदार्थमिति गाथार्थः।
बित्य श्रास्मति अलमतिप्रसङ्गन । सूत्र०१०१०। (भाष्यकारा) हेत्वन्तराण्याह
दव्यादिएहिं निच्चो, एगंतणेव जेसि अप्पा उ । संसाराओ आलो-यणाश्रो तह पञ्चभिन्नभावाभो । होइ अभावो तेसिं, मुहदुहसंसारमोक्खाणं ।। ५६ ॥ खणभंगविधायहूं, भणियं तेलोकदंसीहिं ।। ४३॥ ब्याख्या-द्रव्यादिभिः--द्रव्यक्षत्रकालभावैर्नारकन्यविशिष्टव्याख्या-संसागदिति-संसरण संसारस्तस्मात् , स एव क्षेत्रवयोऽवस्थितत्वाऽप्रसन्नत्वादिभिनित्यः-अविचलितस्वनारकः स एव तिर्यगादिरिति नित्यः, आलोचनादिति श्रा- भावः एकान्तेनैव-सर्वथैव येषां वादिनामात्मा-जीवः तुशलोचन-करोम्यहं, कृतवानहं, करिष्ये ऽहमित्यादिरूपं त्रि- दादयश्च वस्तु भवति-संजायते, अभावः-असंभवस्तेषां कालविषयमिति नित्यः, तथा प्रत्यभिज्ञाभावात् स एष इति वादिनां केषां सुखदुःखसंसारमोक्षाणां तत्रासादानुभवरूपं प्रत्यभिज्ञाप्रत्यय आविद्वदङ्गनादिसिद्धस्तदभेदग्राहीति नित्य नग सुखं, तापानुभवरूपं दुःखं, तिर्यङ्नरनारकाऽमरभवसंइति, उक्नाभिधानफलमाह-क्षणभङ्गविघानार्थ-निरन्वयक्ष- सरणरूपः संसारः, अष्टपकारकर्मबन्धवियोगो मोक्षः, तत्र णिकवस्तुवादविघातार्थ भणितं त्रैलोक्यदर्शिभिः-तीर्थकरैः कथं पुनस्तषां वादिनां सुखाद्यभाधः?, श्रात्मनोऽप्रच्युतानुपतत्-अदनन्तरोदितं न पुनरेष एव परमार्थ इति गाथार्थः। त्पन्नस्थिरैकस्वभावाद् , अन्यथात्वापरिणतः, सदैव नारकएतदेव (भाष्यकारः) दर्शयति
त्वादिभावाद् . अपरित्यक्ताप्रसन्नत्व पूर्वरूपस्य च प्रसन्नलोगे वेए समये, निच्चो जीवो विभासो अम्हं । । स्वेनाभवनाद् एवं शेषेष्यपि भावनीयमिति गाथार्थः । इहरा संसाराई, सव्वं पि न जुज्जए तस्स ॥४४॥
ततश्चैवम्व्याख्या-लोके-" नैनं छिन्दन्ति शस्त्राणि" इत्यादिवचन
सुहदुक्खसंपोगो, न विजई निच्चवायपक्खम्मि । प्रामाण्यात् , वेदे-“स एष अक्षयोऽज" इत्यादि श्रुतिप्रामा- एगंतच्छेअंमि अ, सुहदुक्खविगप्पणमजुतं ।। ६०॥ एयात् , समये-"न प्रकृतिर्न विकृतिः पुरुष" इति वचन
व्याख्या-सुखदुःखसंप्रयोगः सम्यक्संगतो वा प्रयोगः संप्रामाण्यात् , किमित्याह-नित्यो जीव:--अप्रच्युतानुत्पन्न
प्रयोगः; अर्काल्पत इत्यर्थः । न विद्यते नास्ति; न घटत स्थिरैकम्वभावः, एकान्तनित्य एव. न चैतन्याय्यम् एक
इत्यर्थः, क-नित्यवादपने-नित्यवादाभ्युपगमे संप्रयोगो न स्वभावतया संसरणादिव्यवहारोच्छेदप्रसङ्गादिति वक्ष्यति
विद्यते, कल्पितस्तु भवत्यव, यथाऽऽहुनित्यवादिनः-"प्रश्रत पाह-विभाषयाऽस्माकं विकल्पनेन भजनया स्यान्नित्य
कृत्युपधानतः पुरुषस्य सुखदुःख स्तः, स्फटिके रक्कताइत्यादिरूपया द्रव्यार्थादेशान्नित्यः पर्यायार्थादशादनित्य -
दिवद् बुद्धिप्रतिबिम्बाद्वाऽन्ये " इति. कल्पितत्वं चास्य त्यर्थः, इतरथा-यद्यवं नाभ्युपगम्यते ततः संसारादि-संसा
मात्मनस्तत्त्वत एव तथा परिणतिमन्तरेण सुखाद्यभावारालोचनादि सर्वमेव न युज्यते तस्यात्मनः स्वभावान्तरा
दुपधानसनिधावण्यन्धोपले रक्तादिवत् तदभ्युपगमे चा. नापत्त्या एकस्वभावतया वार्तमानिकभावातिरेकेण भा
भ्युपगमक्षतिः , बुद्धिप्रतिबिम्बपक्षेऽप्यविचलितस्यात्मनः वान्तरानापत्तेः, एकममूर्तत्वाऽन्यत्वयोरपि विभाषा वेदि
सदैवकस्वभावत्वात् । सदैवैकरूपप्रतिबिम्बाऽऽपत्तेः । स्वतव्या, अन्यथा व्यवहाराभावप्रसङ्गात् , एकान्तामूनस्य
भावभेदाभ्युपगम चानित्यत्वप्रसङ्ग इति । मा भूदनित्यएकान्तदहभिन्नस्य चातिपाताद्यसंभवादित्यत्र बह वक्तव्य ।
कान्तग्रह इत्यत श्राह-एकान्तेन सर्वथा उत्-प्राबल्यन तच नोच्यते,अक्षरगमनिकानात्रत्वात्प्रारम्भस्येति गाथार्थः।
छदो-विनाशः एकान्ताच्छर निरन्थयो नाश इत्यर्थः । एवमन्यत्वादिद्वारत्रयं व्याख्यायाधिकृतनियुक्तिगाथां (भा
अस्मिश्च किं सुखदुःखयोर्विकल्पनं सुखदुःखविकल्पनम् , ध्यकार:) व्याचिख्यासुगह
अयुक्तम्-अघटमानकम् । अयमत्र भावार्थ:-एकान्तोच्छेदेकारणअविभागाओ, कारणअविणासो य जीवस्स ।। ऽपि सुखाद्यनुभवितुस्तक्षण एव सर्यथोच्छदादहतुकत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org