________________
(२०१)
अभिधानराजेन्द्रः। इति । परब्याकरणे विदमुदाहरणम्-गौतमस्वामिना भग- व्याख्या-अन्यो देहादिति द्वारमधुना तदेतद्वयाख्यायतेवान्बर्बमानस्वामी पृटशे-भगवन् ! किमिति मे देवलहान अन्यो देहाज्जीव इति गम्यते, गृहादिगतपुरुषवदिति दृष्टाबोरपचते !, भगवता व्याकृतम्-भो गौतम ! भवतोऽतीव न्तः, तद्भावेऽपि तत्र अनियमतोऽभावादिति हेतुरभ्यूह्यः, न ममोपरि स्नेहोऽस्ति तवशात् तेनोक्तम्-भगववेवमेवं, कि- चासिद्धोऽयम् , मृतदेहे प्रदर्शनात् , प्रयोगफलमाह-तघिमित्तः पुनरसौ मम भगवदुपरि स्नेहः !, ततो भगवता ज्जीवंतच्छरीरवादिमतविघातार्थमिदं प्रयोगरूपं भणितनस्य बहुषु भवान्तरेषु पूर्वसंबन्धः समावेदितः " चिरसं- मिति गाथार्थः। सिट्रो सि मे परिचिओ सि मे गोयमा" इत्येवमादि, तथ
(भाष्यकारः) प्रयोगान्तरमाहतीर्थयाकरणमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागम
देहिदियाइरित्तो, पाया खलु तदुवलअस्थाणं । नादि विज्ञानमभूदिति । अन्यश्रवणे विदमुदाहरणम्-मलिस्वामिना पराणां राजपुत्राणामुद्वाहार्थमागतानामवधिज्ञानेन तविगमेऽविसरणभो,गेहगवक्खेहि पुरिसोच ॥३८॥ तत्प्रतिबांधनार्थ यथा जन्मान्तरे सहितैरेव प्रव्रज्या कृता,
व्याख्या-खलुशब्दो विशेषणार्थत्वात् कथंचिहन्द्रियातियथा च तत्फलं देवलाके जयन्ताभिधानविमानेऽनुभूतं
रिक्त मारमति प्रतिक्षार्थः तदुपलब्धार्थानामिति सम्भवतः तथाऽऽख्यातं, तथाकर्य ते लघुकर्मत्वात्प्रतिबुद्धा विशिष्ट
परामर्शत्वात् इन्द्रियोपलब्धार्थानाम् तद्विगमेऽपि-इन्द्रियदिगागमनविज्ञानं च सखातम् , उक्तश्च-" किंच तयं प
विगमे ऽपि स्मरणादिति हेत्वर्थः, स्मरन्ति चाम्घबधिरादयः गहु,.जं च तया भो! जयंतपवरंमि । वुन्छा समयनिबद्धं,
पूर्वानुभूनं रूपादीति गहगवाक्षः पुरुषवदिति स्टान्तः । देवा ! तं संभरह जाति " इति गाथात्रयतात्पर्य्यार्थः ।।
प्रयोगस्तु कथंचिहन्द्रियातिरिक्त पारमा तदिगमेऽपि त. प्राचा० १७०१०१ उ०।
दुपलब्धार्थानुस्मरणात् , पञ्चवातायनोपलब्धार्थानुस्मत(१५) (भाष्यकारः) अन्यत्वादिद्वारत्रयव्याचिस्यासुराह- देवदत्तवदिति गाथार्थः। अण्णत्तममुत्तत्तं, णिच्चत्तं चेव भन्नए समयं ।
(भाष्यकार:) इन्द्रियोपलब्धिमत्त्वाशङ्कापोहायाह
न उ इंदिया, उवल-द्धिमति विगएम विसयसंभरणा। कारणअविभागाई-हेऊहिं इमाहि गाहाहिं ।। ३६ ॥
जह गेहगवक्खेहिं, जो अणुसरिया स उबलद्धा ॥३६॥ व्याख्या-अन्यत्वं देहात् अमूर्तत्वं स्वरूपेण नित्यत्वं चैवपरिपामिनित्यत्वं भण्यते । समकम्-एकैकेन हेतुना त्रि
व्याख्या-न पुनरिन्द्रियारयेवोपलब्धिमन्ति द्रष्ट्रणि, कुत तयमपि युगपदिति; एककालमित्यर्थः, कारणाविभागा
इत्याह-बिगतम्विन्द्रियेषु विषयसंस्मरणात्-तद्गृहीतरूदिभिः-यक्ष्यमाणलक्षणेतुभिः इमाभिस्तिभिर्नियुक्निगाथा-1
पाद्यनुस्मृतेरन्धबधिरादीनामिति । निदर्शनमाह-यथा गेहभिरेवेति गाथार्थः।
गवाक्षः करणभूतैर्दष्टानननुस्मरन् योऽनुस्मर्ता स उपकारणविभागकारण-विणासबंधस्स पच्चया भावा।
लब्धा, न तु गवाक्षा एवमत्रापीति गाथार्थः । उनमंकन
प्रकारेणान्यत्वद्वारम् । विरुद्धस्स य अत्थस्साऽ-पाउम्भावाविणासा य ।२२।।
अधुना अमूर्तद्वारावसर इत्याह भाष्यकार:व्याख्या-कारणविभागकारणविनाशबन्धस्य प्रत्ययाभावा- संपयममुत्तदारं, अइंदियत्ता अछेयभेयत्ता। दिति-अत्राऽभावशब्दः प्रत्येकमभिसंबध्यते कारणविभागा
रूवाइविरहो वा, अणाइपरिणामभावाभो ॥४०॥ भावान खलु जीवस्य पटादेरिव तन्वादिकारणविभागोऽ
व्याख्या-सांप्रतममूर्तद्वारम् , तव्याख्यायते-अमूर्ती स्ति कारणाभावादेव । एवं कारणविनाशाभावेऽपि यो
जीवः अतीन्द्रियत्वाद् द्रव्येन्द्रियाग्राह्यत्वात् , अच्छेद्याज्यम्, तथा बन्धस्य ज्ञानाचरणादिपुद्गलयागलक्षणस्य
भद्यत्वात्-खड्गशूलादिना, रूपादिविरहितश्व अरूपत्वाप्रत्ययाभावात्-हेतुत्वानुपपत्तेः, बन्धस्येति बध्यमानव्यति
दित्यर्थः । तथा अनादिपरिणामभावादिति स्वभावतो:रिक्रवन्धमापनार्थमसमासः । व्यतिरेकी चायमन्वयव्यतिरेकावर्थसाधकाविति दर्शनार्थमिति, तथा विरुद्धस्य
नाद्यमूर्तपरिणामत्वादिति याथार्थः ।
(भाष्यम्)चार्थस्य पटादिनाशे भस्मादेरिव अप्रादुर्भावाद् अविनाशाच अप्रादुर्भावे-अनुत्पत्ती सत्यामविनाशाच हेतोजीवस्य नि
छउमत्थाणुवलंभा, तहेब सव्वन्नुवयणो चेव । स्यत्वम् , नित्यत्वादमूर्तत्वम् , अमूर्त्तत्वाश्च देहादस्यत्वमिति लोयाइपसिद्धीओ, जीवोऽमुत्तो त्ति नायब्बो ॥४१॥ प्रतिपस्यानुगुण्यतो व्यत्ययेन साध्यानिर्देशः । वक्ष्यति च
व्याण्या-छद्मस्थानुपलम्भात् । अवधिशानिप्रभृतिभिरपि नियुक्तिकार:-"जीवस्स सिद्धमेव, णिवत्तममुत्तमरणतं" साक्षादगृह्यमाणत्वात् , तथैव सर्वज्ञवचनाच्चैव; सत्यवनइति गाथासमासार्थः ।
वीतरागवचनादित्यर्थः, लोकादिप्रसिद्ध लोकादावमूर्तत्वेन व्यासार्थस्तु भाष्यादवसेयः, तत्राव्युत्पन्नविनयासमोह- प्रसिद्धत्वात् , अादिशब्दाद्वेदसमयपरिग्रहः । “अमूनों निमित्तं यथापन्यासं तावद् द्वाराणि व्याख्याय पश्चा- | जीव" इति ज्ञातव्यः, सर्वत्रैवेयं प्रतिक्षेति गाथार्थः । नियुक्तिकाराभिप्रायण मीलयिष्यतीत्यत आह
उनममूर्तद्वारम् । दश० ४ श्र० । तस्य चानादिकर्म
संबद्धस्य कदाचिदपि सांसारिकस्यात्मनः स्वरूपेऽनवअन्न ति दारमहुणा, अन्नो देहा गिहाउ पुरिसो ब्व ।
स्थानात् सत्यप्यमूर्तत्वे मूतेन कर्मणा संबन्धो न वितजीवतस्सरीरिय-मयघायत्थं इमं भणियं ॥ ३७॥ । रुध्यते, कर्मसंबन्धाच सूक्ष्मवादरैकन्द्रियद्वित्रिचतुःपञ्च
५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org