________________
( २०८ ) अभिधान राजेन्द्रः ।
भाता
विचारः कर्मबन्धहेतुविचार सकलदेश केन परिसमापित इति प्रदर्शक, यदि वा इति एतदर्द प्रीमि यत्प्रागुक्रं यथयये तत् सर्वे भवदन्तिकं साक्षात् भवति । श्राचा० १ ० १ ० १ ० । ( आत्माऽस्तित्वे बहुभङ्गाः कियाचादिनः, अक्रियायादिनः ते च अकिरियावा शब्दे प्रथम दर्शिताः । किरियाबाद' शब्दे ती तृतीयमाने च दर्शयिष्यामि । )
6
6
आत्मास्तित्वं विस्तरेण
1
सुयं मे आउ ! तेयं भगवया एवमक्खायं - इहमेगेसिं यो सयया भवइ सूत्र- १) तं जहा पुरच्छिमाओवा दिसाओ आओ अहमंसि, दाहिणात्र वा दिसाओ आगो अहमंसि, पच्चच्छिमाओ वा दिसाओ आगओ श्रहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उडाओ वा दिनाओ आगओ अहमंसि, अहोदिसाओ वा आगो अहमंसि, अण्णयरीओ वा दिसाचो अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं णो णायं भवति । (सूत्र - २ ) आचा० १ ० १ ० १ ० । ( अनयोः सूत्रयोर्व्याख्यानं सरगा' शब्दे समागे करिष्यते ) ( अत्रस्थनियुक्तिगाथाtureपानम् दिखा शब्दे चतुर्थभाग करिष्यते ) गाथाव्याख्यानम् ' अत्र च सामान्यदिग्ग्रहणेऽपि यस्यां दिशि जीवानामविगानेन मत्यागती स्पष्टे सर्वत्र संभवत स्रीवेदाधिकार इति तामेव निहित्साचादर्शयति भावदिग्भावेन भाविनी सामदवि यतस्तदर्थमम्बादिशश्चिन्तयन्नाह याचा० १ श्रु० १ ० १ उ । तत्रेह - ' एवमेगेसि णो णायं भव इत्यनेन केषांचिदेव संज्ञा निषेधात्केषांचित्तु भवतीत्युक्तं मयति । तत्र सामान्यसंज्ञायां प्रतिपाणिकरण परिज्ञानस्य चेहाकिंचित्करत्वाद्विशिष्टसंज्ञायास्तु केषांचिदेव भावात्तस्याश्च भवान्तरगात्म्यात्मनः स्पष्ठप्रतिपादने सोपयो गित्वाद सामान्यसंज्ञा कारतिपादनमनाहत्य विशिष डायाः कारणं सूत्रदाह
7
से जं पुण जाणेज सह संमइयार परवागरणं अपेि अंतिए वा सोचा, तं जहा - पुरत्थिमाओ वा दिसाओ आगो अहमंसि, ० जाव अमयरीओ दिसाओ अणुदिसाओ वा आगो अहमंसि एवमेगेसि जं सायं भवति अस्थि मे प्राया उववाहए, जो हमाओ दिसाओ अणुदिसाओ वा अणुसंचरइ, सव्वाओ दिसाओ दिसा, सोऽहं | ( सूत्र - ४ )
श्राचा० १ ० १ ० १ उ० । ( श्रस्य सुत्रस्य व्याख्यानम् ' दिसा' शब्दे चतुर्थभागे करिष्यते )
Jain Education International
इममेवार्थ निर्युशिदर्शयितुमना गाथात्रितयमाह - जागर सर्व मतीए, अचे िवाऽवि अंतिए सोचा । जायगजणपण्यपि जीवं तह जीवकाए वा ॥ ६४॥
आता
एरथ व सह सम्मइय-ति जं एवं तत्थ जायना होइ । श्रहीमपञ्जवना शकेवले जाइसरणे य ।। ६५ ।। परवश्यागरणं पुण जिखबागरणं जिला परं नत्थि । सिं सोच्चं ति य, जिणेहि सव्वो परो अम । ६६ । 'जागर' त्यादि, 'कथयेत्यादि 'परे' त्यादि कचिदनादिसत पर्यटनध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति नानुपूर्वीन्यायप्रकटनायें पचादुपासमप्यन्येषामित्येतत्पदं तावदाचष्टे श्रन्येषां वाऽतिशयज्ञानिनामन्तिके श्रुत्वा जानाति, तथा 'जागगजणाविओो' इत्यनेन परव्याकरणमुपासं, तेनायमथों ज्ञापकस्ती तरयज्ञापितथ जानाति यज्जानाति तत्स्वत एव दर्शयति-सामान्यतो 'जीधमिति अनेन चाधिकृतोदेशकस्यार्थाधिकारमाह, तथा'जीवकायांश्च' पृथ्वी कायादीन् इत्यनेन चोत्तरेषां पलामप्युदेशकानां यथाक्रममधिकारार्थमादेति अत्र च-सहस्मरति सूत्रे यत् पदं तत्र 'जाणण' त्ति-ज्ञानमुपासं भवति, 'मन' ज्ञान, मननं भतिरिति कृत्वा तथा किंभूतमिति दर्शयति- श्रनधिमनः पर्याय कवलजातिस्मरणरूपमिति, प्रावधिज्ञानी संख्ययान संख्ययान्या भवान् जानाति, एवं मनःपर्यायज्ञान्यऽपि केवली तु नियमतोऽनन्तान्, जातिस्मरणस्तु नियमतः संख्येयानिति, शेषं स्पष्टम् अत्र च - सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्यर्थे त्रयो दृष्टान्ताः प्रदश्यन्ते तद्यथा वसन्तपुरे नगरे जितशत्रू राजा, पारसी महादेवी, तयोर्द्धर्मरुच्यभिधानः सुतः । स च राजाऽन्यदा तापसत्वेन प्रव्रजितुमिच्छुद्धमंरुचि राज्ये स्थापयितुमुद्यतः, तेन च जननी पृष्टा किमिति तातो राज्यश्रियं त्यजति ?, तया
-
त
किमनया चपलया नारकादिसकलदुःखहेतुभूनया स्वर्गापवर्गमार्गलाश्यमपापिया परमार्थ ह लोके ऽप्यभिमानमात्र फलयेत्यतो विहायैनां सकलसुखसाधनं धर्म कर्जुमुद्यतः धर्मरुचिस्तदाकयक्लवान्यद्येवं किमहं तातस्थानिष्टयभूत सफलदोषाश्रयण मयि नियोजयति सफल फल्यास देतो मोरपाययतीत्यभिधावपिषानुवा तस्तेन सह तापसाश्रममगात्, तत्र च सकलास्तापसक्रिया यथोक्ताः पालयन्नास्तं । अन्यदामावास्यायाः पूर्वाह्न केपि यथा भो भो तापसाः श्वोऽनाकुट्टि भविता अतोऽचैव समित्कुसुमकुशकन्दफलमूलाचाहरणं
कुरुतैतञ्चाकर्य धर्मरुचिना जनकः पृष्टस्तात ! केयमनाकुहिरिति तेनो-पुत्र कफलादीनामच्छेदनं मायास्यादिके विशिष्टे पर्वदिवसे न वर्त्तते, सावद्यत्वाच्छेदनादिक्रियायाः । श्रुखा 'चैतदसावचिन्तयत्-यदि सर्वदानाकुट्टिः
9
स्याच्छोभनं भवेद् एवमध्यवसायिनस्तस्यामावास्यायां सानां दर्शनभूवनेनाभि हिताः किमद्य भवतामनाकुट्टिने सञ्जाता येनाटवीं प्रस्थिताः तैरभिहितं यथाऽस्माकं याजनाकुटि इत्यभिधायातिक्रान्ताः साधवस्तस्य च तदाकरायेंहापोहविमर्शन जातिस्मरणमुत्पन्नं यथाहं जन्मान्तरे प्रव्रज्यां कृ
"
देवसुखमनुभवेागतइति एवं तेन विशिष्टदिमागमनं स्वमत्या जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या
For Private & Personal Use Only
"
www.jainelibrary.org