________________
(२१३) अभिधानराजेन्द्रः।
माता कमिति न तेन व्यभिचारः । स्याद्वादमन्त्रकवचावगुण्ठि
(एतन्मतनिराकरणम् )तानां च नेशविभीषिकाभ्यो भयमिति काव्यार्थः । स्या० ।
जे केइ लोगंमि उ अकिरियभाया, (१६) इदानी कर्तृतारावसरस्तथा चाह (भाष्यकारः)--
अनेण पुट्ठा धुयमादिसति । कस त्ति दारमहुणा, सकम्मफलभोइणो जो जीवा ।
प्रारंभसत्ता गदिता य लोए, चाणियकिसीवला इव, कविलमयनिसेहणं एयं ॥५०॥ व्याख्या-कर्नेति द्वारमधुना तंदतद्वयाख्यायत-स्वकर्म
धम्म ण जाणंति विमुक्खहेउं ॥ १६ ॥ फलभोगिनो यतो जीवास्ततः कार इति, वणिकृषी
सूत्र. १ श्रु०१० अ०। वलादय इव, न धमी अकृतमुपभुञ्जन्त इति प्रयोगार्थः,
( अस्य सूत्रस्य व्याख्यानम् 'अकिरियाप्राय' शब्द प्रयोगस्तु-कर्तात्मा, स्वकर्मफलभोक्तृत्वात् , कर्षकादिवत् ।
प्रथमभागे गतम्) पदंपर्यमाह-कपिलमतनिषेधमेतत्-सांख्यमतनिराकरण
(१७) (मात्मनो विभुत्वविचारः)तत् , तत्राऽकनृवादप्रसिद्धरिति गाथार्थः । मूलद्वारगाथा
न च-श्रात्मना विभुत्वमसिद्धम् , अनुमानात् तत्सिद्धेः । द्वय व्याख्यातं कर्तृद्वारम् । दश०४ अ०।
तथाहि-बुद्ध्यधिकरणं द्रव्यं विभु, नित्यत्वे सत्यम्मदाद्युपजेसि पि अस्थि आया,वत्तव्वा ते वि अम्ह विस अत्थि। लभ्यमानगुणाधिष्ठानत्वात् । यद्यनित्यत्वे सत्यस्मदाद्युपलकिं तु अकत्ता न भवइ, वेययइ जेणं सुहदुक्खं ।।७।।
भ्यमानगुग्णाधिष्ठान तत्तद्विभु, यथा श्राकाशम् , तथा च
बुध्यधिकरख द्रव्य, तस्माद्विभु-नच बुद्धर्गुणत्वासिद्धेव्याख्या-येषामपि द्रव्यास्तिकादिनयमतावलम्बिना त
हेतुविशेषणासिद्धद्या हेतोरसिद्धिरभिधातुं शक्या, बुद्धिन्त्रास्तरीयाणां किम् ? अस्ति-विद्यत आत्मा जीवः वक्तव्यास्तेऽपि तन्त्रान्तरीयाः साध्वतदस्माकमप्यस्ति सः,
गुणत्वस्यानुमानात्सिद्धेः । सम्म०१ काण्ड १ गाथाटी० । तदभाव सर्वक्रियावैफल्यात् , किन्तु-अकर्ता न भवति
(बुद्धेर्गुणत्वासाधनम् 'बुद्धि' शब्द पञ्चम भागे वक्ष्यते) सुकृतदुष्कृतानां कर्मणामकर्ता न भवति-अनिष्पादको न
श्रात्मनः प्रदशत्वाऽप्रदेशत्यविचार:भवति, किं तु-कर्तव, अत्रैवोपपत्तिमाह-वेदयते-अनभवति
न च-पात्मनः प्रदेशास्सन्ति येन प्रदेशवृत्तित्वं शानस्य येन कारणेन, किम् ?-सुखदुःख-सुकृतदुष्कृतकर्मफलमिति
सिद्धं स्यात् । कल्पिततत्प्रदेशाभ्युपगमे च तवृत्तित्वमपि
हेतुः कल्पित इति न कल्पितात्साधनात्साध्यसिद्धिर्युक्का, भावः । न चाकर्तुरात्मनस्तदनुभावो युज्यते, अतिप्रसङ्गा
सर्वतः सर्वसिद्धिप्रसङ्गात् । संदिग्धविपक्षव्यावृत्तिकत्वं च न्मुक्कानामपि सांसारिकसुखदुःखवेदनापत्तेः, अकर्तृत्वाांवशेषात् , प्रकृत्यादिवियोगस्याप्यनाधेयातिशयमेकान्तेनाक
हेताविपर्यये बाधकप्रमाणावृत्त्यात्राऽपि समानमिति । रिमात्मानं प्रत्याचित्करत्वात् , अलं विस्तरेणति गा
तथा-स्वदेहमात्रब्यापकत्वन हर्षविषादाद्यनेकविवर्तात्मथार्थः । दर्श०४०।
कस्याहमिति स्वसंवेदनप्रत्यक्षसिद्धत्वादात्मनो विभुत्व
साधकत्वेनोपन्यस्यमानः सर्व एव हेतुः प्रत्यक्षबाधितकर्म(आत्मनः सक्रियत्वं साधयन्नाह)
निर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टः । सप्रतिपक्षश्वायं कताइत्तणो वा, सक्किरिओऽयं मयो कुलालो व्व।। हेतुरित्यसत्प्रतिपक्षत्वमप्यस्य लक्षणमसिद्धम् । स्वदेहमादेहप्फन्दणश्रो वा, पचक्खं जंतपुरिसो च ।। १८४६ ।। त्रात्मप्रसाधकश्च प्रतिपक्षहतुरत्रैव प्रदर्शयिष्यते । तन्नातोपराशङ्कां प्रतिविधानं चाऽऽह
ऽपि हतोरात्मनो विभुत्वसिद्धिः।
यदयात्मनो विभुत्वसाधनं कैश्चिदुपन्यस्तम्-" अहएं देहप्फंदणहेऊ, होज पयतो त्ति सो विनाकिरिए ।
स्वाश्रयसंयुक्त आश्रयान्तरे कारभते एकद्रव्यत्वे सति होजा दिट्ठो व मई, तदरूवत्ते नणु समाणं ॥ १८४७॥ | क्रियाहतुगुणत्वाद्यो यः एकद्रव्यत्वे सति क्रियाहतुगुणः स रूवित्तम्मि सदेहो, बच्चो तप्फंदणे पुणो हेऊ ।
स स्वाश्रयसंयुक्त आश्रयान्तरे कारभते यथा वेगः, तथा
च-अहएं, तस्मात्तदपि स्वाश्रयसंयक्त आश्रयान्तरे कर्मापहनिययपरिप्फंदण-मचेयणाणं न वि य जुत्तं ।१८४८)
रभत इति । न चासिद्धं क्रियाहेतुगुणत्वम् , 'अग्नेरूर्द्धविशेषण (प्रासां गाथानां व्याख्यानम् ' बन्धमोक्वसिद्धि'
ज्वलनं वायोस्तिर्यपवनम् , अणु-मनसोश्चाद्यं कर्म देवशब्दे पञ्चमे भागे वक्ष्यते)
दत्तविशेषगुणकारितम् , कार्यत्वे सति देवदत्तस्योपकारकसांख्यमते आत्मनोऽक्रियत्वम्
स्वात् , पाण्यादिपरिस्पन्दवत् एकद्रव्यत्वं चैकस्यात्मन"अमर्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः।
स्तदाश्रयत्वात् एकद्रव्यमदृष्टं विशेषगुणत्वात् , शब्दवत् । अकर्ता निगुणः सूक्ष्मः, प्रात्मा कपिलदर्शने" ॥१॥ इति ।
एकद्रव्यत्वादित्युच्यमाने रूपादिभिर्व्यभिचारस्तनिवृत्त्यर्थ स्या० १५ श्लोक।
क्रियाहेतुगुणत्वादित्युक्तम् । क्रियाहेतुगुणत्वादित्युच्यमा
ने मुसलहस्तसंयोगेन स्वाश्रयासंयुक्तस्तम्भादिचलनाहेतुना १-" देहस्पन्दनहेतुर्भवेत् प्रयत्न इति सोऽपि नाक्रिये ।
व्यभिचारः, तन्निवृत्त्यर्थमकद्रव्यत्वे सति, इति विशेषभवेददृष्टो वा मतिस्तदरूपत्वे ननु समानम् ॥ १८४७ ॥
णम् । 'एकद्रव्यत्वे सति क्रियाहेतुत्यात्' इत्युच्यमाने २-रूपित्वे सदेही वाच्यस्तत्स्पन्दने पुन तुः।
स्वाभ्रयासंयुक्तलोहादिक्रियाहेतुनाऽयस्कान्तेन व्यभिचारः, प्रतिनियतपरिस्पन्दनमचेतनानां नापि च युक्तम् ॥ १८४८॥
तन्निवृत्त्यर्थ गुणत्वादित्यभिधानम्.” एतदपि प्रत्यक्षवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org