________________
(२०१) अभिधानराजेन्द्रः ।
भाता
रसत्यं दृष्टम्, यथा मार्गशस्य भयरहितस्य प्रष्टरि रागद्वेषरहितस्य मार्गोपदेशवचनम्, तथा च मद्वचः, त स्मात्सत्यमनतिपाति चेति ।
अत्र गौतममाशय भगवानुतरमादकह सव्वगु चि मई, जेणाहं सन्न संसयच्छेई । पुच्छसु व जं न जाणसि, जेण व ते पच्चओ होजा । १५७६ । कथं नाम ' त्वं सर्वशः ' इति ने मतिः ? एवं त्वं मन्यसे, तथा भयरागद्वेषमोद्दाभावश्चासिद्ध इति मन्यसे तदयुक्तम्, येनाहं सर्वसंशयच्छेदी, यश्च सर्वसंशयच्छेत्ता स सर्वश एव । दृष्टान्ताभावेनान्वयासिद्धेरनैकान्तिकोऽयं हेतुरिति चेत् न सर्वसंशयच्छेत्वानुपपत्तिरेवेह विपर्ष या मार्ग किमिहान्यायेषसेन ? यदि यात् लोकयान्तर्गत वस्तु रथं न जानासि येन सर्वययस्तव जायते । भयाद्यभावोऽपि तलिङ्गादर्शनात् मयि सिद्धएवेति स्वयमेव द्रष्टव्यम्। कदाचिदपि लिङ्गादर्शने लिङ्गिनाअस्तित्वशङ्कायामतिप्रसङ्ग इति ।
9
1
·
"
अथोपसंहरबादएवमुवगलिंगं, गोयम ! सव्वप्यमाणसंसिद्धं । संसारीयरथावर - तसाइभेयं मुणे जीवं ।। १५८० ॥ एवम् उक्लेन प्रकारेण जीवम्-सरमा गौतम ! मुणप्रतिपद्यस्वेति संबन्धः । कथंभूतम् ? । उपयोग एव लिङ्गं यस्य स तथा सर्वैः प्रत्यक्षानुमानागमममाणैः संसिद्धम्प्रतिष्ठितम् तथा संसारीतरस्थायरत्र सादिभेदम् संसा रिगश्च इतरे सिद्धाः । आदिशब्दाच्च सूक्ष्मबादरपर्याप्तापर्याशादिभेदपरिग्रह इति । विशे० । ( जीवस्यैकत्वनिराकरणयुक्तिः एनावाद शब्दे तृतीयभांग ३४ पृष्ठे पयते) अथ "विज्ञापन पते भूतेभ्यः समुत्थायाविनश्यति न प्रेयसंज्ञाऽस्ति" इत्यादिवाक्यार्थमनुभा यययस्त्यजतोऽपि मम संशयोऽतिथिरोधितात पृष्ठे न मुञ्चति, तकि करोमि ? इति चेत्तदयुक्तं कुतः ? इत्याहगोमया, इमाण अत्यं च तं न याणासि । जं विभागो च्चिय, एहिंतो समुत्थाय ॥१५८८|| मनसि मगे व मयभावो भूयसमुदउम्भूयो । विसायमेचमाया, भृणुविस्सद सम्भूय । १५८६ ॥ अस्थिन पेचसाजं पुण्यभवेऽभिहायममुगो नि । जं भणियं न भवाओ, भवंतरं जाइ जीवो ति ॥ १५६० ॥ सोनम ! त्यामन्त्रसम्पदानाम् अतिवाक्यानाम "विज्ञानधन पवनेभ्यः" इत्यादीनां चेतसि वर्तमानानामर्थ यथास्थितं त्वं न जानासि नावबुध्यसे । किमिति ? त वाह यद्यस्मात्वमात्माभिभूतमिहार्थं मन्यसे पि कल्यसीति संवन्धः कथंभूतम् ? इत्याह-यो पनि पृथिव्यादिभूतानां विज्ञानसमुदायो घणो विज्ञानघनः पृथिव्यादिविज्ञानांशानां पिण्ड इत्यर्थः, अवधारणं त्वात्मवादिपरिकल्पितस्य भूतसमुदायातिरिक्तस्य ज्ञानदर्शनादिगुणाश्रयस्यात्मनो निरासार्थम् भूतेभ्यः पू चियादिभ्यः समुदिते तु ज्ञानस्य तत्स
-
५१
Jain Education International
आता
मुदाय परिणामाङ्गीकारादिति भावः, मद्याङ्गेषु मद्यकारणेषु धातक्यादिषु मदभाव इव, कथंभूतो विज्ञानघनः ? इत्याहभूषसमुदम्भू विराणा समेतमा सि भूतसमुदायादुद्भूतस्तदेव जातो न तु परभावात्कचिदायात विज्ञानमात्ररूप आत्मेत्यर्थः, समुत्थाय - उत्पद्य ततस्तान्येव पृथिव्यादिभूतानि विनाशमनुपानापनु-लक्षीकृत्य भूष:पुनरपि स विज्ञानघनो-विज्ञानमात्ररूपः आत्मा विनश्यति, न त्वात्मवादिनामिवान्यभवं याति । श्रत एव न प्रेत्य भवेपरभये संज्ञास्ति यत्पूर्व नरकादिजन्मन्यविधानमासी तत्परभवे नास्ति, यदुत-अमुको नारको देखो वा भूत्वा इदानीं मनुष्यः संवृत्त इत्यादि, नारकादेः प्रागेव सर्वनाश नष्टत्वादिति भावः । किमिह वाक्ये तात्पर्यवृत्त्या प्रोकं भवति इत्याह-मणियमित्यादि सर्वथात्मनः समुपद्य विना भावान्तरं कोऽपि यातीत्युक्तं भवति । यद्येवंभूतमस्य वेदवाक्यस्यार्थमहमवगच्छामि ततः किम् ? इत्याह
.
गोयम ! पयत्थमेवं मन्नतो नऽत्थि मन्नसे जीवं ।
"
कंतरेस व पुणो, भगियो जीवो जमस्थि ति ।। १५६१ ॥ अभिगवणाइकिरिया फलं च तो संसयं कुसि जीये। मा कुरु न पयत्थोऽयं, इमं पयत्थं निसामेहि ।। १५६२ || गौतम ! अस्य वाक्यस्य दर्शितरूपमेव पदार्थ मन्यमानस्त्वं ' नास्ति ' इत्येवं जीवं मन्यसे । यस्माश्च पुनः "न ह वै सशरीरस्य प्रियाप्रिययोर पहतिरस्ति, शरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः " इत्यादिषु वेदवाक्यान्तरेषु 'अस्ति ' इत्येवं जीव भगितः प्रतिपादित तथा हुयात् स्वर्गकामः " इत्यादिवचनादग्निहवनादिक्रियायाः फलं च पारभविकं धूपतेन च भवान्तरयायिनमायान मनन्तरोपपद्यते। अतः किं जीवः अस्ति नास्ति संशयं जीवे करोषि त्वम् तदमुं मा कृथाः यस्माद्-" विज्ञानघन एव" इत्यादिवाक्यस्य नाऽयमर्थो यं भवानध्यवस्यतिः किं त्वम्-वक्ष्यमा पदार्थमिह निरामय प्राकर्णयेति । तमेव दर्शयतिविमाणाऽणमो, विष्णघणो त्ति सव्वओ वाऽवि 1 स भवइ भूव्हिंतो घडविणाभावेश ।। १५६३ ।। ताई चिय भूगाई, सोऽणुविणस्स विश्वस्समाणाई | अत्यंत रोओगे, कमसो विधेयभावे ।। १५६४ ।। इह विज्ञानघनो जीव उच्यते । कथम् ? इति चेत्, च्यते विशिष्टं ज्ञानं विज्ञानं; ज्ञानदर्शनोपयोग इत्यर्थः तेन विज्ञान सहानम्यभूतत्यादकतया घनत्वं नित्यमा पत्र विज्ञानघनो जीवः उच्यते । यदि बाम्बी वा विति सर्वतः प्रतिप्रदेशमनन्तानन्त विज्ञानपाराय टितत्वाद्विज्ञानघनो जीवः । एवकारेण तु विज्ञानघन एयासी तुकादीनामिव स्वरूपण निर्दिज्ञानत्याजोऽसौ बुद्धिस्तु रात्र समयेतेय इति नियम्यते । स भवति उद्यत इति क्रिया । केभ्य ?, इत्याह- भूहितो 'तिभूतानीह घटपटादिशेषवस्तुरूपाभिप्रेतानि पशेय
"
For Private & Personal Use Only
,
उ
www.jainelibrary.org