________________
(२००) भाता
अभिधानराजेन्द्रः। भावः प्रतिपाद्यते । तत्र 'नास्ति गृहे देवदत्त' इत्यादिषु
जीवसिद्धावेवोपपत्यन्तरमाहगृहदेवदत्तादीनां सतामेव संयोगमात्र निषिध्यते, न तु जीवो सि सत्थयमिणं, सुद्धृत्तणो घडाभिहार्णव । तषां सर्वथैवास्तित्वमपाक्रियते । तथा-'नास्ति स्वरविषाणम् जेणऽत्थेण सदत्थं, सो जीवो अह मई होज ।। १५७५॥ इत्यादिषु खरविषाणादीनां सतामेव समवायमानं निरा
अत्थो देहो चिय, से नो पज्जायवयणभेयाओ । क्रियते । तथा-'नास्त्यन्यश्चन्द्रमाः' इत्यादिषु विद्यमानस्यैव चन्द्रमसोऽस्यचन्द्रनिषेधाचन्द्रसामान्यमानं निषि
नाणाइगुणो य जो,भणिओ जीवो न देहो त्ति ।१५७६) ध्यते, न तु सर्वथा चन्द्राभावः प्रातपाद्यते । तथा-'न
जीव इत्येतद्वचनं सार्थकमिति प्रतिक्षा, व्युत्पत्तिमरखे सति सन्ति घटप्रमाणा मुक्का' इत्यादिषु घटप्रमाणतामात्ररूपो
शुद्धपदत्वात् , इह यद् व्युत्पत्तिमत्त्वे सति शुद्धपदं तदर्थवद् विशेषो मुक्रानां निषिध्यते, न तु मुक्काभावः, च्याप्यत
दृष्टं, यथा घटादिकं, तथा च जीवपदं, तस्मात्सार्थकं, यत्तु इति, एवं च सति 'नास्त्यात्मा' इत्यत्र विद्यमानस्यैवात्मनो
सार्थकं न भवति तद्व्युत्पत्तिमच्छुद्धपदं च न भवति, यथा यत्र कचन येन केनचित्सहसंयोगमात्रमेव त्वया निषेद्धव्यम् ,
डित्थादिकं, स्वरविषाणादिकं च, न च तथा जीवपदं, तयथा 'नास्त्यात्मा वपुषी' त्यादि, न तु सर्वथात्मनः सत्त्व
स्मात्सार्थकम् । यद्व्युत्पत्तिमन्न भवति तच्छुद्धपदमपि मिति । अत्राह कश्चित्-ननु यदि यनिषिध्यते तदस्ति,
सद् न सार्थकम् । यथा डित्यादिपदम् , इति हेतोरनैकातर्हि मत्रिलोकेश्वरताप्यस्ति , युष्मदादिभिर्निषिध्यमान
न्तिकतापरिहारार्थ व्युत्पत्तिमत्त्वविशेषणं द्रष्टव्यम् । यदपि स्वात् । तथा-चतुर्णा समवायादिप्रतिषेधानां पञ्चमोऽपि
शुद्धपदं न भवति कि तु सामासिकं, तदपि व्युत्पत्तिमत्वे प्रतिषधप्रकारोऽस्ति स्वयैव निषिध्यमानत्वात् , तदयुक्तम्
सत्यपि सार्थकं न भवति, यथा खरविषाणादिकम् , इति त्रिलोक्येश्वरताविशषमात्रं भवतो निषिध्यते, यथा घट
शुद्धत्वविशेषणम् । अथ मन्यसे देह एवास्य जीवपदस्याओं प्रमाणत्वं मुक्कानां, न तु सर्वदेवेश्वरता, स्वशिघ्यावीश्वरता
न पुनरर्थान्तरम् , उक्तं च-"देह एवायमनुप्रयुज्यमानो दृष्टो,
यथैष जीवः, एनं न हिनस्ति" इति अती देह एवास्यायास्तवापिविद्यमात्वात् । तथा-प्रतिषेधस्यापि पञ्चसं
ों युक्त इति । तदेतत्र, कुतः ? इत्याह-देहजीवयोः पर्यायख्याविशिष्टत्वमपाफियत, न तु सर्वथा प्रतिषेधस्याभावः,
घचनभेदात् , यत्र हि पर्यायवचनभेदस्तत्रान्यत्वं दृष्टम् , चतुःसंख्याविशिष्टस्य तस्य सद्भायात् । ननु सर्वम
यथा घटाकाशयोः तत्र घटकुटकुम्भकलशादयो घटस्य पप्यसंबद्धमिदम् , तथाहि-मत्रिलोकेश्वरत्वं तावदसदेव नि- र्यायाः, नभाव्योमान्तरिक्षाssकाशादयस्तु आकाशपर्याया। षिध्यते, प्रतिषेधस्यापि पञ्चसंख्याविशिष्टत्वमविद्यमानमेव प्रस्तुते च जीयो जन्, रसुमान्प्राणी सत्त्वो भूत इत्यादयो निवार्यते , तथा संयोग समवाय-सामान्य-विशणाणामपि जीवपर्यायाः, शरीरं वपुः कायो देहः कलेवरमित्यादगृहदेवदत्तखविषाणादिष्वमतामय प्रतिषेधः, इत्यतः 'य- यस्तु शरीरपर्यायाः । पर्यायवचनभेदेऽपि च वस्त्येकत्वे सनिषिध्यते तदस्त्येव ' इत्येतत्कथं न लवते इत्याशङ्कयाह- थूकत्वप्रसोऽत्र बाधकम् । यत्पुनरिदमुक्तम्-"देह एवाय'संयोगाइचउकं पी' त्यादि, इदमुक्तं भवति-देवदत्तादीनां मनुप्रयुज्यमानो दृष्टः" इत्यादि. तच्छरीरसहचरणावस्थानासंयोगादयो गृहादिध्येयाऽसन्तो निषिध्यन्ते । अर्थान्तरे तु- दितः शरीरे जीवोपचारः क्रियत । किं च-इत्थमपि श्रूयत तेषां ते विद्यन्त एव; तथाहि-गृहेणैव सह देवदत्तस्य से- | एव-'गतः स जीवः, दह्यतामिदं शरीरम्' इति । किं चयोगो न विद्यते, अर्थान्तरेण तु क्षेत्रहप्रामादिना सह 'नाणा' इत्यादि, यस्माच ज्ञानादिगुणयुतो जन्तुः, जश्व तस्यासी समस्त्येव , गृहस्यापि देवदत्तेन सह संयोगो । देहः, तत्कथं देह एव जीवः । प्रागिहैव चोक्तम्-न ज्ञानानास्ति, खटादिना तु सह तस्यासौ विद्यत एव, एवं वि- दिगुणो देहः, मूर्तिमत्वाद् , घटवत् ; तथा-देहेन्द्रियातिघाणस्यापि खर एव समवायो नास्ति गवादावस्येवः सा-| रिक्त आत्मा, तदुपरमेऽपि तदुपलब्धार्थानामनुस्मरणात् , मान्यमपि द्वितीयचन्द्राभावाश्चन्द्र एव नास्ति, अर्थान्तरे वातायनपुरुषवदिति। तु घटगवादावस्त्येव घटप्रमाणत्वमपि मुक्तासु नास्ति, अ
तदद्याप्यप्रतिवुध्यमाने इन्द्रभूतौ भगवानाहन्तिरे तु-कृष्माण्डादायस्त्येव । त्रिलोकेश्वरताऽपि भवत
जीवोऽथि वो सच्चं, मबयणाओऽवसेसवयणं व । एव नास्ति, तीर्थकरावावस्त्येव, पश्चसंख्याविशित्वमपि प्रतिषध नाऽस्ति, अर्थान्तरे स्वनुत्तरविद्यमानादावस्त्येव,
सध्यएणुवयणो वा,अणुमयसव्वएणुवयणं व १५७७/ इत्यनया विवक्षया घूमः-'यनिषिध्यते तत्सामान्येनाऽस्त्येव, 'जीवाऽस्ति' इत्येतद्वचः सत्यं, मद्वचनत्वात् , भवमत्येवं प्रतिजानीमह-यद् यत्र निषिध्यते तत्तत्रैवास्ति, संशयविषयाद्यवशेषवचनवत् , यच्च सत्यं न भवति तद् इति, येन व्यभिचारः स्यात् । वयमपि शरीरे जीयं नि
मदीययचनमपि न भवति, यथा कूटसाक्षिवचनम् । अथ षेधयामो नान्यत्रेति चेत् साधूक्तम् , अस्मत्समीहितस्य
वा-सत्य 'जीवोऽस्ति' इतिवचनं सर्वशवचनत्वावदनुसिद्धत्वात् , जीवसिद्धयर्थमेव हि यतामहे वयं, स चत्सिद्धः,
मतसर्वशवचनवदिति । नहि तत्सिद्धपन्यथानुपपत्तरेव तदाश्रयः सत्स्यति किं
यदि वातया चिन्तया ? । न च शरीरमन्तरेण जीवस्याश्रयान्तर
भयरागदोसमोहा-भावामओ सच्चमणइवाइं च । मुपपद्यते, तत्रैव तदवस्थानलिङ्गापलब्धेः, न च वक्तव्यम्- सव्वं चिय मे वयणं, जाणयमझत्थवयणं व ॥१५७८।। शरीरमेव जीयो, 'जीवति, मृतो, मूञ्छित ' इत्यादि- सर्वमपि मद्वचनं सत्यम् अतिपाति च बोद्धव्य, भयव्यवस्थानुपपत्तेः, इत्यादरभिधास्यमानत्वादिति ।
रागद्वेषाज्ञानरहितत्वात् इह यद्भयादिरहितस्य वचनं त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org