________________
आता
66
आई- देदस्वस्थि विहाया ( १४६७) इत्यादिना शरीरादीनां क श्रीदय एव सिध्यन्ति न तु प्रस्तुतो जीवः, इत्याशङ्कयांत्तरमाक्षेपपरिहारौ चाह
जो कत्ताइ स जीवो, सज्झविरुद्धो ति ते मई होजा । मुत्ताइसंगाओ, तं न संसारियो दोस्रो ।। १५७० ॥ यश्चायमनन्तरं देदेन्द्रियादीनां कर्त्ताः अधिष्ठाता, आ दाता, भोक्ता, अर्थी, चोक्तः स सर्वोऽपि जीव एव, अन्यस्येश्वरादयुक्त्यक्षमत्वेन कर्तृत्वाद्य संभवादिति । अथ साध्यविरुद्धसाधकत्वाद्विरुप देत इति तय मतिभवेत् तथा हि घटादीनां कर्बादिरूपाः कुलालादयो मूनिमन्तः संघातरूपा अनित्यादिस्वभाषाश्च दाइत्यतो जीवोऽप्यधि एव सिध्यति पद्विपरीत किलास्मार्क साधयितुमिष्टः इत्येवं साध्यविरुद्धसाधकत्वं हेतुनामिति, तदेतद्युक्तत्वाच यतः खलु संसारियो जीवस्य साथयितुमिष्टस्याऽदोषोऽयं, स हि अटकर्म्मपुद्गल संघातोपगूढत्वात् सशरीरस्वाश्च कथंचिन्मूर्त्तत्वादिधर्मयुक्त पंवति
भावः ।
अपरमध्यात्म साधकमनुमानमाह -
।
अस्थि थिय ते जीवो, संसओ सोम्मागुपुरियो जं संदिद्धं गोयम !, तं तत्थऽन्नत्थवत्थु (त्थि) धुवं । १५७१ । हे सौम्य ! गौतम ! अस्त्येव तव जीवः संशयतः - संशयसद्वापाद्यत्र यत्र संशयस्तदस्ति यथा स्थापुरुषी सं रावजींचे तस्मादस्यपायें, तथाहि स्वपुरुषयो वारोहपरिणाहाद्युभयसाधारणधर्म्म प्रत्यक्षतायां चलनशिरः कण्डूयनयोलियनवल्यारोहला भगतविशेषधम्मस्वतायां चोभयगतमनुस्मरणे च सत्यकतरविशेषनिश्चीयों किमिदमिति विमर्शरूपः संशयः प्रादुरस्ति । एवंभूते च स्वाखुपुरुषादिगतसंशये तरस्यापुरुषा दिकं वस्त्वस्त्येष, श्रवस्तुनि संशयायोगात् एवमात्मशरीरया प्रामुपलब्धसामान्यविशेषधर्मस्य प्रमातुस्तयोः सामान्यधर्म्मप्रत्ययता विशेषत्यवेऽपि व वयानुस्मृती सत्यामेकतरविशेषोपलिप्सोः ' किमयमात्मा किंवा शरीरमात्रमिदम् इति विमर्शसंजायते। अयं बात्मशरीरयोः सत्यवोपपद्यते नेकतरस्याप्यभावेअस्ति जीवः । अपूपेणादिषु व्यापुरुषसंशय तत्र विवक्षितप्रदेशे अनयोरेकतर एव भवति न पुनरुभयमपि तत्कथमुच्यते विद्यमानस्तुनि संशय अति इति क्रम अभियापरिज्ञानात् न हि वयमे मस्तत्रैव प्रदेश तदुपमप्यस्ति इनि कि तु यद्गत संदे तद्वस्तु तत्रान्यत्र वा प्रदेश ध्रुवमस्त्यव, अन्यथा षष्ठभूतविषयः स्यादवाद दिदमित्यादितस्मात् संशयविषयत्वादस्त्यव जीव इति स्थितम् । अथ पूर्वपक्षमाशङ्कय परिहरन्नाह
एवं नाम विसाणं, खरस्स पत्तं न तं खरे चैत्र । अमरथ तदत्थि चिष एवं विवरीयगाहे ।।१४७२|| हन्त यदि यत्र संशयावश्यमेव भवितव्यम् ततः परविषामप्यस्तीति प्राप्तं तथापि कस्यचित्
9
(१२५) अभिधानराजेन्द्रः ।
Jain Education International
+
माता
6
सद्भावाद् उच्यते नम्यभिहितमत्र यहुत तत्राम्यत्र वा विद्यमान एव वस्तुनि संशयो भवति, नाविद्यमाने । खरस्य विषां खरविषां नास्तीत्यत्र च कोऽर्थः इत्याह-' न तं खरे चेच' त्ति-खर पत्र तद्विषां नास्ति, अन्यत्र गवादायस्त्वति न कश्चिद् व्यभिचार एवं वरीय वि ति इदमु भनि विपर्यस्तः कश्वित्थ पुरुष एवायमित्यादिविपरीत करोति तदाध्ययमेव न्याया वाच्यः सोऽपि विपरीतग्रहो विपरीते पुरुषादिके वस्तुनि सत्येोपपद्यतेः नाविद्यमान इत्यर्थः । एवं भवदभिप्रायेण थोsereri शरीरं श्रात्मास्तित्वाभिमानो, नायमात्मनः सर्वथा नास्ति युज्यते इति ।
इतोऽप्यस्ति जीवः कुत ?, इत्याह
,
अस्थि जीवविवखो, पडिमेहाओ घडोऽपस्सेव । नत्थि घडोत्ति व जीव-त्थित्तपरो नऽत्थि सद्दोयं । १५७३। अत्र प्रयोगः- प्रतिपक्षवानयमजीवः अत्र व्युत्पत्तिमच्छुपदप्रतिषेधाद् यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो हश्यतेस प्रतिपक्षवान् रो यथा घटोऽपरप्रतिपक्षवान्, अगस्त्यमथ पदस्य प्रतिषेधः, श्रतोऽवश्यं घटलक्षणेन प्रतिपक्षेण भवितव्यम् । यस्तु न प्रतिपक्षवान् न तत्र शुद्धस्य व्युत्पत्तिमतश्च पदस्य प्रतिबेधः, यथा - अक्षरविगाणम् अदित्य
विषाणमित्यत्र क्षरविपास लक्षणस्याऽशुरू रूप सामासिकप दस्य प्रतिषेध इति श्रतोऽत्र खरस्य विषाणं खरविपाणमित्यादिष्युत्पत्तिमचे सत्यपि खरविषाल विपत नास्ति डित्य इत्यत्र तु व्युत्पत्तिरहितस्य स्थिस्यडित्यपदस्य प्रतिषेध इति समासाहित्यप नावश्यमवस्थितो डित्थलक्षणः कोऽपि पदार्थों जीववद्विपक्षभूतोऽस्तीति ।
'नस्थि घडो त्ति व ' इत्यादि पश्चार्धम् । ' नास्त्यात्मा ' इति च योऽयमात्मनिषेध्वनिः स जीयास्तित्बे नान्तरीयक एव, यथा नास्त्यत्र घट इति शब्दोऽन्यत्र घटास्तिस्वाधिनाभाव प्रयोग: यस्य निषेधः क्रियमायो रश्वन तत् क्वचिदस्त्येव यथा घटादिकम् निषिध्यते च भवता 'नास्ति जीवः तिचा जीवः तस्मादस्त्येय असी. यच्च सर्वथा नास्ति तस्य निषेधो न दृश्यत एव यथा
9
T
रानां पञ्चभूतातिरिक्रभूतानां निषिध्यत व त्वया जीवः, तस्मान्निषेध एवायं तत्सत्वसाधक इति । अनैकान्तिकोऽयं हेतुः असतोऽपि विषाणादेर्निषेधदर्शनादित्याशङ्कयाहसनस्थिनिसेहो, संजोगाइप डिसेहओ सिद्धं । संजोगाइचउकं पि सिद्धमत्थंतरे निययं ।। १५७४ ।। असतः - श्रविद्यमानस्य नास्ति न संभवत्येव निषेध इति सिद्धम् कृत इत्याह संयोगादिनिषेधाद शिष्यान् समवायसामान्यविशेषपरिग्रहः । एतदुकं भवति इह यकिचित्कचित् देवदत्तादिकं निषिध्यते तस्यान्यत्र सत एव विवक्षितस्थानं कस्मिश्चित्संयोग- समवाय-सामान्य विशेचमेधि
For Private & Personal Use Only
-
9
www.jainelibrary.org