________________
भ्राता
भावपरः केन भवति लाडो' 'प टोडयमिहानभावेन- घटादिज्ञानपर्यायेण । ततः शङ्कय तान्येवानुविनश्यतीत्यस्यार्थमाह--' ताई चित्यादि, तान्येव ज्ञानालम्बन भूतानि - घटादिभूतानि श्रमशः - कालक्रमेण व्यवधानस्थगना ऽन्यमनस्कत्वादिनातपय मतिनवेन दिनाशमश्वानानि तु पश्चात् पर्यायेण विज्ञानघनां विनश्यतीति संबन्धः । ज्ञानपर्यायेण घटादिभ्यो शेयभूतेभ्यो जीवः समुत्थाय कालक्रमादधानादिना अर्थान्तरोपयोगे सनतान्येव विनाशमनुवानान्यनुविनश्यतीति तात्पर्यार्थः ।
स
( २०२ ) अभिधानराजेन्द्रः ।
किमि सर्वधाऽयमात्मा विनश्यति है, न इत्याहपुव्यावरविषाणो-वयोग विगमसंभवसहाओ । विद्यासन्नई, विणावोऽयमविनासी ॥१४६॥ एक एवायमात्मा त्रिस्वभावः । कथम् ? इत्युच्यते-श्रन्तरोपयोगकरले पूर्वमयोगेन तावदयं विगमस्वभाव-विनश्वरूपः अपरमिशनोपगतस्तु संभवस्वभाव उत्पादस्वरूपः, अनादिकालप्रवृत्तसामान्यविज्ञानमात्रसंतत्या पुनरयं विज्ञानघनो जीवः अविनष्ट एवावतिष्ठते । चमन्यदपि सर्वं वस्तुत्यादन्ययीव्यस्यमायमेवायन्तस्पम् न पुनः किमपिगश्यति चेति ।
,
'न प्रेत्य संज्ञाऽस्ति ' इत्येतद्वाचिख्यासुराह न च पेच नागमचाऽवतिए संपच्योवगाओ | भिक्खो जीवोऽयं वेगपय मिहिओ। १५६६ । न च प्रत्येति न चान्यवस्पयोगकाले त ऽस्ति कुतः सांतवस्तुविषयोपयोगात् । इदमुभयतियदा घटोपयोगनिवृत्ती पोपयोग उत्पद्यते तदा पढ़ीयोगसंज्ञा नास्ति तदुपयोगस्य निवृत्तत्वात् किं पटोपयोगसंवास्ति, तदुपयोगस्यैव तदानीमुत्पन्नत्वात् । तस्माद्विनिष्यदितोऽयं जीवः । ततो गौतम ! प्रतिपद्यस्व एनमिति ।
पुनरपी प्रेमाश परिदरसा
एवं पि भूयधम्मो, नाणं तब्भावभावच्चो बुद्धी । तनो तदभावम्मिवि, जं नाणं वेयसमयम्मि || १५६७१) अत्थमिए आइये, चंदे संतासु वायासु । किं जोइ पुरिसो, अप्पओ निहिडो ॥ १५६८ ।। 'बुद्धीति स्वाद बुद्धिः मेकरस्य एवमपि स भवा भूयेहितो' इत्यादिना युष्मद्व्याख्यानप्रकारेणापीत्यर्थः, पृथिव्यादिभूतधर्म एव ज्ञानं भूतस्वभावात्मकमेव ज्ञानमिति भावः । कुत इत्याह-' तलवभाव' त्ति एतेभ्यां भूतेभ्यः समुत्थायाम्पचानुविनश्यतीति वचनासा
भावात् । तदभावे चाभावादित्यर्थः यस्य च भावे एव यद्भवति श्रभावे च न भवति तत्तस्यैव धर्मो यथा चन्द्रमसान्द्रिका, तथा च ज्ञानमनुविधानि भूतान्वयव्यति
"
Jain Education International
,
'
1
नीलपीतादिभूग्राहकं ज्ञानं तदन्वयव्यतिरेकानुविदधाति न तु सामान्यं ज्ञानमात्रम्, यस्माद् भूताभावेऽपि वेदलक्षणे समय सिद्धान्ते सामान्यज्ञाने भणितमेव इति शेषः केन वाकवेन इत्याह-यदि इत्यादि अस्तमिते आदिवाश्चत्स्यश्वमस्यस्तमितेशानी, शान्तायां यानि कि ज्योतिरेवार्य पुरुषः, आत्मज्योतिः सम्राडिति होवाच, 'ज्योति' रिति ज्ञानमाह । श्रादिस्यास्तनवादी किं ज्योति इत्याह-अयं पुरुष इति पुरुषः, आत्मेत्यर्थः । श्रयं च कथंभूत ? इत्याह- अप्पजाइ ' ति श्रात्मैव ज्योतिरस्य सोऽयमात्मज्योतिः -ज्ञानात्मक इति हृदयम्, निर्दिष्टशे वेदविद्भिः कथितः, ततो न ज्ञानं भूतधम् इति स्थितम् ।
इतश्च न ज्ञानं भूतधर्म्मः । कुत ?, इत्याहतदभावे भावाओ, भावे चाभावो न तद्धम्मो । जह घडभावाऽभावे, विजयाओ पडो भित्र ।। १५६६॥ न भूतधर्मो ज्ञानम्, मुक्क्रयवस्थायां भूताभावेऽपि भावात्, मृतशरीरादौ तद्भावेऽपि चाभावात् यथा घटस्य धो न भवति किं तु तस्माद्भि एच । कुतः ?, इस्यादपदभावाभावे विपर्ययात् घटभावेऽप्यभावात् तदभावेऽपि च भावादित्यर्थः । विशे० । श्र० म० । आव० ॥ कह० (विशेष सम्मतितन्यादवसेयः) (१३) अभौतिकस्यमात्मनः
त
(पञ्चभूता व्यतिरिको गन्धरसरूपस्पर्शशब्दरूपः मिश्र न कश्चित् पदार्थः) -
एए पंच महब्भूया, तेब्भो एगो ति आदिया । अह तेर्सि चियाणं विवासो दोइ देहिगो ॥ ८ ॥
एषां भूता उपनिरिक आत्मा अपन भूतेभ्यो व्यतिरिपरः कचित्परः परः परलो कानुयायी सुखमा जीवाच्यः पार्थोऽस्तीत्यमाख्यातवन्तस्ते तथाहि एवं प्रमाणयन्ति न पृथिव्यादिव्यतिरिक्त आत्मास्ति तद्ग्राहकप्रमाणाभावात् प्रमासे चात्र प्रत्यक्षमेष, नानुमापदिकम् तद्राक्षादर्थस्य संबन्धाभावाद्वयभिचारसंभवः । सति व व्यभिचारसंभवे सदृशे च बाधासेभवे तलक्षणमेव दूषितं स्पादिति सर्वत्रानाभ्यासः । तथाचोक्रम् -' हस्तस्प
•
दिवान्धेन विषमे पथि धावता अनुमान - निपातो न दुर्लभः " ॥ १ ॥ अनुमानं चात्रोपमानमादीनामपि साक्षाद संबन्धाभावादस्तस्परि ति । तस्मात्प्रत्यक्षमेवैकं प्रमाणं तेन च भूतव्यतिरिक्तस्यामनोवल कायाकारपरिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तियदिति । तथा न भूतनिरि तत्त्वा पटादिवदिति तदेषं भूतव्यतिरिक्रस्यात्मनोऽभावाद भूतानामेव चैतन्याभिव्यक्तिर्जलस्य बुदबुदाभिव्यक्तिवदिति । कंपांधिलोकायतिकानामाकाशस्यापि भूतत्वेनाभ्युपगमा
रेकौ तस्मात्तद्भूतधर्म एव तदयुक्तम्, विशिष्टमेव हि । तपञ्चकोपन्यासो न दोषायेति । ननु च यदि भूतव्य -
6
'एए पञ्च महब्भूया' इत्यादि एतानि श्रनन्तरोक्नानि पृथिव्यादीनि पञ्चमहाभूतानि पानि या कायाकारपरि
For Private & Personal Use Only
1
www.jainelibrary.org