________________
(१८६) भाता
अभिधानराजेन्द्रः। म्तः। प्रणवोऽपि धप्रत्यक्षाः, किंतु-घटादिकार्यतया परि-1 रष्ठार्थविषयं वचनम् , अविसंवादिवचनाप्सप्रणीतत्वाचणतास्ते प्रत्यक्षत्वमुपयान्ति , न पुनरेवमात्मा कदाचिदपि। न्द्राकोंपरागादिवचनववित्येवमनुमानादेव तत्र प्रमाणता । भावप्रत्यक्षमुपगच्छत्यतोऽत्रात्यन्तविशेषणमिति ।
न चैवं भूनमा कमपि पश्यामो, यस्यात्मा प्रत्यक्ष इति एवं च मन्यसे स्वं किमित्याह
तचनमागम इति प्रतिपधेमहि इति शेष। न य सोऽणुमाणगम्मो, जम्हा पच्चरखपुवयं तं पि । पुग्वोबलद्धसंव-घसरणी लिंगलिंगीणं ॥ १५५०॥
जंचागमा विरुद्धा, परोप्परमो वि संजुत्तो। न चासावात्मानुमानगम्यः यस्मात्तदप्यनुमान प्रत्यक्षपू
सम्बप्पमाणविसया-इनो जीवो त्ति तो सुद्धी॥१५५३।। बकं प्रवर्तते, कुत इत्याह-'पुबोबलद्धे' त्यादि लिङ्गयते
यतश्च तीथिकानां संबन्धिनः सर्वेऽध्यागमाः परस्परगम्यतेऽतीन्द्रियार्थोऽनेनेति लिङ्गम्। अथ वा-लीनं-तिरो
विरोधिनः खल्वतोऽपि संशय एवात्मनो युक्तो न तु निश्चयः, हितमर्थ गमयतीति लिहं धूमकृतकत्वादिकं, तदस्यास्तीति
तथाहि केचिदागमा श्रात्मनो नास्तित्वमेव प्रतिपादयन्ति, लिङ्गी वयनित्यत्वादिस्तयोलिंङ्गलिङ्गिनोर्यः पूर्व महान
यवाहुर्नास्तिकाः-" एतावानेव लोकोऽयं यावानिन्द्रियसादौ प्रत्यक्षादिना उपलब्धकार्यकारणभावादिकः संबन्ध
गोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुधुताः" ॥१॥ स्तस्य यत् स्मरणं तस्मादिति । इदमुक्तं भवति-पूर्व महा
इत्यादि, भट्टोऽप्याह-"विज्ञानघन पवैतेभ्यो भूतेभ्यः समुनसादायग्निधूमयोलिङ्गिलियोरन्वयव्यतिरेकवन्तमविनाभा
स्थाय तान्यवानुविनश्यति न च प्रेत्य संशास्ति' । सुगतवमध्यक्षतो गृहीत्वा तत उत्तरकालं क्वचित्कान्तारपर्वत- स्त्वाह-" न रूपं भिक्षवः पुद्गलः" इत्यादि । आत्मास्तिनितम्बादौ गगनावलम्बिनीं धूमलखामवलोक्य प्राग्गृहीतं
त्ववचनाम्यप्यागमेषु श्रूयन्ते,तथा च वेद:-"न ह वै सशरीसंवन्धमनुस्मरति, तद्यथा-" यत्र यत्र धूमस्तत्र तत्र प्रागहं
रस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियावह्निम् अद्राक्ष'यथा-महानसादौ, धुमश्चात्र रश्यत तस्माद
प्रिये म स्पृशत" इति । तथा-"अग्निहोत्रं जुहुयात्स्वर्गकामः' हिनापीह भवितव्यम् इत्येवं लिङ्गग्रहणसंबन्धस्मरणाभ्यां
इत्यादि । कापिलागमे तु प्रतिपाद्यते-"अस्ति पुरुषः अकर्ता तत्र प्रमाता हुनभुजमवगच्छति; न चैवमात्मना लिङ्गिना
निर्गुणो भोक्ता चिद्रपः" इत्यादि । तस्मादागमानां परस्परसार्द्ध कस्यापि लिङ्गस्य प्रत्यक्षण संबन्धः सिद्धोऽस्ति,
विरुद्धत्वान्नागमप्रमाणादण्यात्मसत्यसिद्धिः । इदं च वैशेयतः तत्संबन्धमनुस्मरतः पुनस्तलिङ्गदर्शनाजीवे संप्रत्ययः
षिकमतेन प्रत्यक्षानुमानागमलक्षणं प्रमाणत्रयमुपभ्यस्तम् ॥ स्यात् । यदि पुनर्जीवलिङ्गयोः प्रत्यक्षतः संबन्धसिद्धिः
एतच्च स्वयं द्रव्यम्-उपमाप्रमाणगभ्योऽपि जीवो न स्थासदा जीवस्यापि प्रत्यक्षत्वापत्यानुमानवैययं स्यात्तत
भवति । तत्र हि'यथा गौस्तथा गवय' इत्यादावेव एव तत्सिद्धेरिति।
सादृश्यमसनिकृष्ऽथे बुद्धिमुत्पादयति । न चेहाऽन्यः कएतदेवाह--
श्चित् त्रिभुवनेऽप्यास्मसदृशः पदार्थोऽस्ति, यदर्शनादात्मा
नमवगच्छामः। कालाऽऽकाशदिगादयो जीवतुल्या विद्यन्ते न य जीवलिंगसंबं-धदरिसणमभू जो पुणो सरो।
इति चेत् ?, न, तेषामपि विवादास्पदीभूतत्वेन तदंहि(धि) तल्लिंगदरिसणाओ, जीवे संपच्चो होजा ॥१५५१॥ वद्धत्वात् । अर्थापत्तिसाध्योऽपि जीवो न भवति, न हि हुएः गतार्था । न च वक्तव्यं सामान्यतो रष्टात् अनुमामात् श्रा- श्रुती वा कोऽप्यर्थ आत्मानमन्तरेण नोपपद्यते, यदलातं दित्यादिगतिवजीवः सिध्यति, यथा-गतिमानादित्यो, देशा.
साधयामः, तस्मात्सर्वप्रमाणविषयातीतो जीव इति तव न्तरप्राप्तः देवदत्सवदिति, यतो हन्त देवदत्ते दृष्टान्तम्मिणि बुद्धिा, भावोपलम्भप्रमाणपञ्चकविषयातीतत्वात् प्रतिषेधसामान्येन देशान्तरप्राप्ति गतिपूर्षिकां प्रत्यक्षेणैव निश्चिश्य
साधकाऽभावाख्यषष्ठप्रमाणविषय एव जीव इत्यर्थः । इति सूर्ये ऽपि तां तथैव प्रमाता साधयतीति युक्रम् , न चैवमत्र
पूर्वपक्षः। कचिदपि स्टान्ते जीवसवेनाविनाभूतः कोऽपि हेतुरध्य
मथैतत्प्रतिविधानमाहक्षणोपलच्यते इति । अतो न सामान्यतो दृष्टादप्यनुमाना
गोयम ! पच्चक्खो च्चिय, जिवो जं संसयाइविनाणं। सद्गतिरिति ।
पच्चक्खं च न सज्झ,जह सुह-दुक्खा सदेहम्मिा१५५४। म चाऽऽगमगम्योऽपि जीव इति दर्शयति
गौतम ! भवतोऽपि प्रत्यक्ष एवायं जीवः, किमन्येन प्र
माणान्तरोपन्यासन?, कोऽयं जीयो मम प्रत्यक्ष ? इति चेत् , नाऽऽगमगम्मो वि तमो,भिजइ जं नागमोऽणुमाणाओ।।
उख्यत-यंदतत्-तवैव संशयादिविज्ञानं स्वसंवेदनसिद्धं न य कासइ पच्चक्खी,जीवो जस्साऽगमो वयणं ।१५५२।।
हदि स्फुरति । स पच जावा, संशयादिशानस्यैव तदनन्यन चागमगम्योऽपि तकोऽसौ जीवो, यद्-यस्मादागमो:- त्वेन जीवत्वात् । यश्च प्रत्यहं तद् म प्रमाणान्तरेण साध्यं, पि अनुमानादन भिद्यते (इत्यादिगाथाचव्याख्यानं 'श्रा- | तथा-स्वशरीर एवात्मसंवेदनसिद्धाः सुखदुःखादयः, प्रगम' शब्देऽस्मिन्नेव भागे गतम्)। न चैवमसौ आत्मशब्दः त्यक्षसिद्धमपि सग्रामनगरं विश्वं शून्यवादिन प्रति साशरीराद् ऋो-- अन्यत्र प्रयुज्यमानः कचिदुपलब्धो, यत्र भ्यत एवेति चेत्, नैवम , निरालम्बनाः सर्वे प्रत्ययाः, वल्वात्मशब्दश्रवणाद् श्रात्मा इति प्रत्ययो भवेदिति । यद- प्रत्ययत्वात् , स्वमप्रत्ययवद्, इत्यादेस्तदुद्भावितबाधकपि स्वर्गनरकाद्यदृष्टार्थविषयं शाब्दं प्रमाण, तदपि तत्त्व- | प्रमागास्यैव तत्र निराकरणाद , अत्र स्वात्मग्राहके प्रत्यक्ष तोऽनुमानं, नालिवर्तते । तथाहि-प्रमाणे स्वर्गनरकाद्य- बाधकप्रमाणाऽभावादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org