________________
(१९५) भाता
अभिधानराजेन्द्र।। व्या०-स्पर्शन-शीतादिना यथा वायुह्यते कायसंमृतो- कान्तिकताऽनुपलम्भहेतोः, सकलपुरुषाश्रितानुपलम्भस्त्यदेहसततः महशेऽपि तथा ज्ञानादिभिनिदर्शनेच्छादिभि- सिद्ध इत्यसिद्धो हेतुः, न हासर्वक्षेन सर्वे पुरुषाः सर्वदा जीवा गृह्यते कायसंस्तो देहसान इति गाथार्थः। सर्वत्रात्मानं न पश्यन्तीति वक्तुं शक्यमिति, किश्व-विद्यते असकृदनुमानादस्तित्वमुक्त जीवस्य, अनुमानं च प्रत्यक्ष- मान्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात् , बटवदिति न चापूर्वकंन चैनं केचन पश्यन्तीति ततश्वाशोभनमेतदित्याश- यमसिनो हेतुः, यतोऽस्मदादिप्रत्यक्षणाप्यारमा ताचगम्यत याह (भाध्यकारः)
एव, आत्मा हि ज्ञानादनम्या, भास्मधर्मत्वाव शामस्य, अणिदियगुणं जीवं, दुबेयं मंसचक्खुणा ।
तम्य च स्वसंविदितरूपत्वात् , स्वसंविदितत्वं च ज्ञानस्य
नीलशानमुत्पन्नमासीदित्यादिस्मृतिदर्शनात् न ह्यखसंविदिते सिद्धा पासंति सबन्न , नाणसिद्धा य साहुणो ॥३४॥
शान स्मृतिप्रभवो युज्यते, प्रमात्रन्तरज्ञानस्यापि स्मृतिव्या-अनिन्द्रियगुणम्-अविथमानरूपादीन्द्रियग्राह्यगुणं गोचरत्वप्रसङ्गादिति, तदेवं तदव्यतिरिक्तवानगुणप्रत्यक्षस्वे जीवम्-श्रमूर्तत्यादिधर्मकं दुज्ञेयं-दुलक्ष्यं मांसनचुषा-छद् भारमा गुणी प्रत्यक्ष एव, रूपगुणप्रत्यक्षत्वे घटगुणीप्रत्यक्षमस्थेन पश्यन्ति, सिद्धाः-सर्वज्ञा भवनसिद्धादिव्यवच्छदार्थ त्ववदिति, उक्तश्व विशषावश्यकेसर्वत्रग्रहणं ततश्च ऋषभादय इत्यर्थः, मानसिद्धाश्च साध- "गुण पञ्चक्खत्तणो, गुणी वि जीयो घडो व्य पञ्चक्खो। घो-भयस्थकेवलिन इति गाथार्थः ।
घडओ ब्व घिप्पा गुणी, गुणमित्तग्गहणो जम्हा ।१५५८।" सांप्रतमागमादस्तित्वमाह (भाष्यकारः)
तथाअत्तवयणं उ सत्थं, दिवा य ततो अइंदियाणं पि ।
"अमोऽशन्नो व गुणी, होज गुणेहिं ? जहणाम सोडणनो।
णाणगुणमित्तगहणे, धिप्पाड जीयो गुणी सक्खं ॥ १५५६ ॥ सिद्धी गहणाईणं, तहेव जीवम्स विनेया ।। ३५ ॥
मह असो तो एवं, गुणिणो न घडादयो वि पञ्चक्खा । व्या-श्राप्तवचनं तु शास्त्रम् श्राप्तो रागादिरहितः तु
गुणमित्तग्गहणाओ, जीवंमि कुतो विधारोयं ॥१५६०॥" शब्दोऽवधारण, प्राप्तवचनमव अनेन अपौरुषयव्यवच्छेद
इति, ये तु सकलपदार्थसार्थस्वरूपाविर्भावनसमर्थशानवन्तमाह, तस्याऽसंभवादिति । दृष्टा च तत इत्युपलब्धा च तत
स्तेषां सर्वात्मनैव प्रत्यक्ष इति । तथाऽनुमानगम्याऽप्यात्मा, प्राप्तवचनशास्त्रात् अतीन्द्रियाणामपि इन्द्रियगाचराति
तथाहि-विद्यमानकर्तृकमिदं शरीरं भोग्यत्वाद् , श्रोदनादिवत् क्रान्तानामपि, सिद्धिग्रहणादानामिति उपलब्धिश्चन्द्रोपरागादीनामित्यर्थः, तथैव जीवस्य विक्षति । अतीन्द्रि
व्योमकुसुमं विपक्षः स च कर्ता जीव इति, नन्वोदनकर्तृ
वन्मूर्त श्रात्मा सिद्धयतीति साध्यविरुद्धो हेतुरिति नैव, यस्याप्याप्तवचनप्रामाण्यादिति गाथार्थः । मूलद्वारगाथायां
संसारिणो मूर्त्तत्वेनाप्यभ्युपगमात् , प्राह च- जो कत्ता व्याख्यातमस्तित्वद्वारम् । दश०४ अ०।
सो जीवो, सम्भविरुद्धोति ते मई होजा । मुत्ताह य सं(११) अभ्याख्यानम् । आत्मनोऽस्तित्वे
गा, तत्तो संसारिणो दोसो" ॥१॥ इति । न चायमेणेव सयं लोग अब्भाइक्खेजा.णेव अत्ताणं अब्भाइ- कान्तो; यदुत-लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुक्खजा । जे लोयं अब्भाइक्खइ से अचाणं अब्भाइक्खइ,
मानस्यैव एकान्ततोऽप्रवृत्तिरिति हसितादिलिङ्गविशेषस्य
प्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शजे अत्ताणं अभाइक्खइ से लोयं अन्भाइक्खइ ।
नात् । न च देह एव ग्रहो येनाऽन्यदेहे दर्शनमविनाभाव(सूत्र-३१+)
ग्रहगनियामकं भवतीति, उक्तश्च(विशे०)-"सो नगतो जम्हा, नैवात्मानं शरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्ममंवेद्यं प्रत्या- लिंगेहिं समं अदिट्ठपुब्बो वि । गहलिंगदरिसणाश्रा, गचक्षीत तस्य शरीराधिष्ठातृत्वेनाहृतमिदं शरीरं फेचिद- होऽणुमेश्रो सरीरम्मि ॥ १५६६ ॥” इत्यागमगम्यत्व त्वाभिसंधिमता, तथा स्यमिदं शरीरं केनचिदभिसन्धिमतवेत्ये. स्मन:-'एगे पाया' अत एव वचनात् , न चास्यागमाघमादिभिहेंतुभिः प्रसाधितत्वात् , न च साधितसाधनं पिष्ट. न्तरैर्विसंवादः सम्भावनीयः । सुनिश्चिताप्तप्रणीतत्वादस्येपेषणवत् विद्वज्जनमनांसि रखयति । प्राचा०१ श्रु०११०४उ०। ति, बहुवक्तव्यमत्र तत्तु स्थानान्तरादवलेयमिति । किञ्चअन्यश्च
श्रात्माभावे जातिम्मरणादयस्तथा प्रेतीभूतपितृपितामहादि श्रात्मा न विद्यते; तस्य प्रत्यक्षाऽदिभिरनुपलभ्यमानत्वात् ,
कृतानुग्रहोपघाती च न प्राप्नुयरिति । स्था०१ठा। तथाहि-म प्रत्यक्षमाछाऽसायनीन्द्रियत्वात् , नाप्यनुमान- (१२) इन्द्रभूतिमुद्दिश्य भगवता महावीरेणोक्तं प्राह्यः, अनुमानस्य लिङ्गलिङ्गिनोः साक्षात्सम्बन्धदर्शनेन
विस्तरतः जीवास्तित्वम्प्रवृतरिति, आगमगम्योऽपि नाऽसौ, भागमानामम्योऽन्य
जीवे तुह संदेहो, पच्चक्खं जं न घिप्पड घडो व्य । विसंवादादिति, अत्रोच्यते-कयमनुपलभ्यमानता ?, कि
अचंता पच्चक्खं, च नऽस्थि लोए खपुष्पं व ॥१५४६॥ मेकपुरुषाधिता?, सकलपुरुषाश्रिता वा?, यद्येक पुरुषाधितान तयाऽऽत्माऽभायः सिध्यति सत्यपि वस्तुनि तस्याः आयुष्मन् ! इन्द्रभूते ! तवैष संदेहः । किमयमात्मा-अस्ति?, सम्भवात् , न हि कस्यचित् पुरुषविशेषस्य घटाद्यर्शग्राहक नास्ति वा?, उभयहतुसद्भावात् , तत्र नास्तित्वहेतवा उमीप्रमाणं न प्रवृत्तमिति सर्वत्र सर्वदा तदभावो निर्णतुं शक्य नास्त्यात्मा, प्रत्यक्षणात्यन्तमगृह्यमाणत्वाद, इह यदत्यइति, नहि प्रमाणनिवृत्तौ प्रमेयं विनिवर्तते, प्रमेयकार्य- न्ताऽप्रत्यक्ष तल्लोके नास्त्येव, यथा-खपुष्पं, यत्वस्ति तत्वात् प्रमाणस्य न च कार्याभावे कारणाभावो दृष्ट इत्यनै-। प्रत्यक्षेण गृह्यत एव, यथा-घटः इत्यसी व्यतिरेकदृष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org