________________
आता
खाणुमणुस्साणुगया, जह ईहा देवदत्तस्य ॥ २४ ॥ व्या० - जीवस्यैष स्वभावः- एष धर्मः या ईहा सदर्थपर्यालोनात्मिका, कि शास्ति नास्ति वा जीव इति । लोकप्रसिद्धं निदर्शनमा खामनुष्यानुगता किम स्था पुः १, किं वा पुरुष ?, इत्येवंरूपा या इहा-देवदत्तस्य जीवतो धम्मंः । इति गाथार्थः ।
श्राता
( १२४) अभिधान राजेन्द्रः | एतदेवान्युपवशिष्यानुपदार्थ स्पष्टतरमाह (भाष्यकारः) - पाणिदया-तव-नियमा, बम्भं दिक्खा य इंदियनिरोहो । सभ्यं निरत्थमेयं, जा जीवो न विजई ॥ २६ ॥
व्या० प्राणिया तपोनियमाः करुणासहसादिरत्यादिरूपाः, तथा ब्रह्म ब्रह्मचर्यम्, दीक्षा च योगलक्षणा इन्द्रियनिरोधः प्रातिपत्तिरूपः सर्वे निरर्थकं निष्फ समेत् यदि जीयो न विद्यते परलोकपायीति गाथार्थः । किंच शिष्टाचरितो मार्गः शिरैरनुगन्तव्य इति । सन्मार्गख्यापनायाह ( भाध्यकारः ) - लोइया बेहया चैव तहा सामाइया चिऊ |
"
1
-
निच्चो जीवो पि हो देहा, इइ सब्वे ववत्थिया ||३०|| उ०- लोके भया लोके या विदिता इति लौकिका - इतिहासादिकर्ता वर्षधास्तथा सामायिकाः त्रिपिटकादिसमयवृत्तयो विद्वांसः - पण्डिताः नित्यो जीयो नानित्यः । एवं पृथग् देहात् शरीरादित्येकं सर्वे व्यवस्थितानाम्यथेति गाथार्थः । एतदेव व्याचष्टे (माध्यकारः ) -
}
( भाष्यकार: ) प्रकारान्तरेखेतदेवादसिद्धं जीवस्स अत्थितं सद्दादेवाणुमीयर | नासो वि भावस्स, सद्दो हवइ केवलों ॥ २५ ॥ व्या०-सितम् प्रतिष्ठितं जीवस्योपयोगलक्षहस्यास्ति शब्दादेव जीव इत्यस्मादनुमते कथमेतदे पमित्याह-' नासत इति न असतः अविद्यमानस्य भुवि पृथिव्यां भावस्य पदार्थस्य शब्दो भवति वाचक इति, खरविषाणादिशब्दैर्व्यभिचारमाशङ्कयाह- केवलः शुद्धः - अन्यपदाङ, रादिपदाथ विषाणादिश इति गा थार्थः ।
9
द्विरणवाद भाष्यकारा
स्थिति निव्विगप्पो, जीवो नियमाउ सद्दओ सिद्धी । कम्हा पपत्ता, पढखरसिंगाणुमायाओ ॥ २६ ॥ व्या०-अस्तीति निर्विकल्पो जीवः 'निर्विकल्प' इति-नि:संदिग्ध नियमात् नियमेनैव प्रतिपत्यपेक्षया शब्दः सिद्धिः वाचकाद्वातीतेः पतदेव प्रश्नद्वारेणाह कस्मात्कुत देवमिति वदत्याज्जीवशब्दस्य घटखरशृङ्गानुमानादनुमानशब्दो दृष्टान्तचचनः घटखरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगस्तु-मुख्ये नार्थेनार्थवान् जीवशब्दः, शुद्ध पदत्वात् घटशब्दवत् यस्तु मुख्येनार्थेनार्थवान भवति स शुद्धपदमपि न भवति, यथा खरश्शृङ्गशब्द इति गाथार्थः ।
पराभिप्रायमाशङ्कय परिहर साह (मायकारा -
-
Jain Education International
-
चोयग सुद्धपषता, सिद्धी जह एवं सिद्धि अहं पि । तं न भवइ संतेणं, जं सुनं सुन्नगेहं व ॥ २७ ॥ व्या० उक्त्रच्छुद्ध पदत्वात्सिद्धिर्यदि जीवस्य एवं तर्हि शू न्यसिद्धिरस्माकमपि, शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः । अत्रोसरमाह- तन्न भवति यदुक्तं परे । कुत इत्या
-सता विद्यमान पदार्थेन यद्-यस्मात् शून्यं शून्यमुच्यते । किंवदित्याह-मूल्यमिव तथा हि-देगृहमुच्यते। विघटन इति ननस्य जीववदवशिष्टं वाच्यमस्तीति गाथार्थः । प्रकारान्तरेणास्तित्वपक्षमेव समर्थयन्नाह (भाष्यकारः) - मिच्छा भवेउ सव्वऽत्था, जे केई पारलोइया । कत्ता चैवोपभोत्ता य, जइ जीवो न विजद ॥ २८ ॥ व्या० - मिथ्या भवेयुः श्रनृताः स्युः सर्वेऽर्था ये केचन पारलौकिका दानादयः, यदि किमित्याह- कर्त्ता चैव कमेणः उपभोक्ता च तत्फलस्य, यदि जीवो न विद्यते परलोकायति गाथार्थः ।
-
स्थाणु-
लोगे अच्छे मेओ, वेए सपुरीसदद्धगसियालो । समए अहमासि गो, तिविहो दिव्वाइसंसारो ॥३१ ॥ व्या-से अच्छेयोमेय आत्मा पठ्यते यथोक गीतासु"अच्छेयोऽयमभेद्योऽयमयि कार्योऽयमुच्यते नित्यः सर्वगतः -रचलोऽयं सनातनः || १||" इत्यादि । तथा वेदे "सपुरीषो दग्धः शृगालः पठ्यते " इति यथोक्तम्-" शृगालो वै एव जायते यः सपुरीको दाने " अथाऽपुरीषो दह्यते "आक्षोचुका अस्य प्रजाः प्रादुर्भवन्तीत्यादि । तथा समये "श्रहमासीद्रजः" इति पठ्यते, तथा च बुद्धवचनम् - "अह भासं भिक्षवो हस्ती, षड्दन्तः शङ्खसंनिभः । शुकः पश्चरवासी व शकुन्तो जीवजीवकः ॥ इत्यादि तथा त्रिविधो दिव्यादिसंसार केचिदिष्यते । देवमानुपतिर्यग्भेदेन आदिशब्दाश्चतुर्विधः – कैश्चिभारकाधिक्येनेति गाथार्थः।
अत्रैव प्रकारान्तरेण तदस्तित्वमाह (भाष्यकारः ) - अस्थि सरीरविहाया, पहनिययागारया इभाषाओ । कुंभस्स जह कुलालो, सो मुत्तो कम्मजोगाश्रो ||३२|| व्या०-अस्ति शरीरदारिकादेविधाता विधातेति कती कुत इत्याह--प्रतिनियताकारादिसङ्गावात् ' - दिमत्प्रतिनियताकारत्वादित्यर्थः दृष्टान्तमाह- कुम्भस्य यथा कुलालो विधाता कुलालवदेवमसावपि मूर्तः प्राप्नोतीति विरुद्धमाशङ्कय परिहरन्नाह स श्रात्मा यः शरीरविधाता असी मूर्तः कर्मयोगादिति मूर्त कर्म संवन्धादिति गाथार्थः ।
;
( भाष्यकारः ) अत्रैव शिष्यव्युत्पत्तये अन्यथा तदग्रहविधिमाह
फरिसेगा जहा बाऊ, गिभई कासंसि । नाणाईहिं तहा जीवों, गिज्झई कायसंसिओ ||३३॥
For Private & Personal Use Only
www.jainelibrary.org