________________
(१९३)
अभिधानराजेन्द्रः। इस्याह-पर्यायगमनात् क्रोधमानादिपर्यायप्राप्तेः । सुवर्णवत्। वासनारूपा संख्येयवायुपामसंख्येयम्, संख्येयवर्षायुर्ण कटकादिपर्यायगमनोपेतसुवर्णवदिति प्रयोगार्थः प्रयोगस्तु, च संख्येयमिति गाथार्थः । सन्नात्मा, पर्यायगमनासुपर्ववदिति माथार्थः । उकं
(भाष्यम् )कषायद्वारम् ।
मत्थस्स ऊह बुद्धी, ईहा चेद्वत्थभवगमो उ मई। इदानी ( भाष्यकारः) लेश्याद्वारमाह
संभावसत्वतका, गुणपञ्चस्खा पडोब तिल ॥२०॥ लेसानो णाऽभावो, परिणमणसभावाओ य खीरं व।
व्याख्या-अर्थस्येहा बुद्धिः संशिनः परनिरपेक्षार्थपरिच्छेद उस्सासा खाभावो, समसम्भावा खउ व चरो ॥१७॥
इति भावः, ईहा-चेष्टा किमयं स्थाणुः किं वा पुरुष इति,
सदर्थपर्याखोचनरूपा, अर्थावममस्तु अर्थपरिछेवस्तु शिरः च्या०-लेश्यातो लेश्यासद्भावन न अभावो जीवः, किंतु
कण्ड्यनादिधर्मोपपत्तेः पुरुषः एवायमित्येवरूपा मतिः भाव इति, कुत इत्याह-परिणमनस्वभावत्वात्कृष्गादिद्रव्य
'संभावपत्थतक' ति-प्राक्तशैल्या अर्थसंभावना । एषसाचियेच जम्बूवादकादिरपान्तसिद्धतथाविधपरिणाम
मेव चायमर्थ उपपचत इत्यादिरूपा तर्का । इत्थं द्वाराणि धर्मस्वात् , क्षीरवदिति प्रयोगार्थः, प्रयोगस्तु समात्मा
व्याख्याय सर्व पते चित्तादयो गुणा वर्तन्त इति परिणामित्वात् क्षीरवदिति । गतं लेश्याद्वारम् ।
जीवास्यगुणप्रतिपादकेन प्रयोगार्थेनोपसंहरबाह-गुणप्रभाणापानद्वारमाह-उच्चासादिति अचेतनधर्मविलक्षणप्रा.
स्यक्षत्वादेखो घटवदस्ति जीव इति गम्यते । पर माथार्थः । खापानसद्भावात्राऽभावो जीवः ,किन्तु-भावः एष इति,श्र
(भाष्यकारः) एतदेवस्फुटयतिमसावन परिस्पन्दापेतपुरुषवदिति प्रयोगार्थः । प्रयोगस्तु
जम्हा चित्ताईया, जीवस्स गुणा हवंति पच्चक्खा। पुनरत्र व्यतिरेकी द्रष्टव्यः । सास्म जीवच्छरीरं प्राणादि
गुणपच्चक्खचणमओ, घडुब्य जीवो भयो अस्थि।।२२।। मत्वात् यतु सात्मकं न भवति तत्प्राणादिमदपि भवति, यथाऽऽकाशमिति पाथार्थः । उक्तं प्राणापानद्वारम् ।
व्याख्या-यस्माञ्चित्तादयोऽन्तरोना जीवस्य गुखाः; ना(८) (भाष्यकारेण) अधुनेन्द्रियद्वारमुच्यते
उजीवस्य, शरीरादिगुणविधर्मस्वात् । एते च भवन्ति प्रत्य
क्षाः, स्वसंवेद्यत्वात् , यतश्चैवम्-गुणप्रत्यक्षत्वाखेतोर्घटबज्जीअक्खायाणि पर-वगाणि वासाइवह करसत्ता।
वः। अतोऽस्तीति प्रयोगार्थः । प्रयोगस्तु समात्मा गुरुप्रगहवेयगनिअरो, कम्मस्सन्नो जहाहारो ॥१८॥ स्यक्षत्वात् घटवन्नायं घटवदात्मनोऽचेतनत्वापादनेन विरुखः उया०-अक्षागीन्द्रियामि एतानीति खोकप्रसिद्धावि देहा- "विरुद्धोऽसति बाधने" इति वचनात् , एतचैतन्य प्रत्यक्षेश्रयाणि परार्धानि-मात्मप्रयोजनानि धास्यादिवविद करण- खैव वाधनमिति गाथार्थः । व्याख्यातं मूलद्धारगाथाद्वये स्वादिहलोके वास्यादिवदिति प्रयोगार्थः । माह-मादा- प्रतिद्वारद्वयेन लक्षणद्वारम् । मान्यवोन्द्रियाणि तकिमर्थ भेदोपन्यासः ?, उच्यते-बि- (१०) इदानीमस्त्वित्वद्वारावसरः,तथा चाह भाष्यकार:व॒युपकरणद्वारेण द्वैविध्यख्यापनार्थ ततश्च तत्रोपकरणस्य | अस्थि ति दारमहुणा, जीवस्सइ अस्थि विजए नियमा। ग्रहणमिह तु निवृत्तरिति, प्रयोगस्तु-पराश्चचुरादयः सं. लोत्राययमवषाय-स्थमुच्चए तस्थिमो हेऊ ॥ २२ ।। सातत्याच्छयनासनादिवत् न चायं विशेषविरुद्धः, कर्मसंख
व्याख्या-मस्तीति द्वारमधुना सांप्रतमवसरप्राप्तम् तत्रैतस्यात्मनः संघातरूपत्वाभ्युपगमात् । उक्नमिन्द्रियद्वारम् । दुच्यते-जीवः सन् , पृथिव्यादिविकारदेहमात्ररूपः सन्निइदानी (अधुनम ) बन्धादिद्वाराण्याह-ग्रहणवेकनिज- ति सिद्धिसाध्यता । न तु ततोऽन्योऽस्तीत्याशङ्कापनोदारकः कर्मणोऽन्यो, 'यथाहार'इति-तत्र ग्रहण-कर्मणो बन्धः याह-अस्त्यन्यश्चतन्यरूपस्तदपि मातृचैतन्योपादानं भयेदनम्- उदयः निर्जरा-क्षयः, 'यथाहार' इति-श्राहारविष- विष्यति परलोकयायी तु न विद्यत इति मोहापोहायाहयाणिग्रहणादीविन कळदिव्यतिरेकेण तथा कर्मणोऽपीति विद्यते नियमात्-नियमन, तथाचाह-लोकायतमतघातार्थम्प्रयोगार्थः । प्रयोगस्तु विद्यमानभोक्तकमिव कर्मप्रहण- नास्तिकाभिप्रायनिराकरणार्थमुच्यते पतत् , तस्य चानन्तचेदबन्चिर्जरणसद्भावात् , आहारवदिति गाथार्थः । उपनानि | रोदित पवाभिप्राय इति सफलानि विशेषणानि तत्र-लोबम्धादिद्वाराणि । व्यास्थरता च प्रथमा प्रतिद्वारगाथा। कायतमतविघाते कर्तव्ये अयम्-वक्ष्यमाणलक्षणो हेतुः; १) सांप्रतं द्वितीयामधिकृत्य चित्तादिख
अन्यथानुपपत्तिरूपणे युक्तिमार्ग इति गाथार्थः । रूपव्याचिस्यासयाऽऽह
(भाष्यम् )चित्तं तिकालविसर्य, चेयणपञ्चस्खसत्रमणुसरणं । .
जो चिंतेइ सरीरे, नऽस्थि महं स एव होइ जीवो ति । विस्माषणेगधेयं, कालमसंखेयरं धरणा ॥ १६॥ नह जीवम्मि असंते, संसय उपायो प्रनो ॥ २३॥ . ज्या-चित्तं त्रिकालविषयम् मोघतोऽतीतानागतवर्तमा
व्याख्या-यश्चिन्तयति शरीरे अत्र लोकप्रतीते मास्त्यहं स नमाहि बेतवं चेतना सा प्रत्यक्षवर्तमानार्थप्राहिसी । संज्ञान
एव चिन्तयिता भवति 'जीव इति' कथमेतदेवमित्याह-न संशा सा अतुस्मरणम् इदं तदिति ज्ञानम् , विविधं वानं
यस्माजजीवे असति मृतदेहादौ संशयोत्पादकः भन्य:विज्ञानमयेकभेदम्-अनेकप्रकारम् , अनेकधर्मिणि वस्तुनि प्राणादिः, चैतन्यरूपत्वारसंशयस्यति गाथार्थः । सथा तथाऽभ्यवसाय इत्यर्थः । 'कालमसंख्येयेतरम्' असं
एतदेव (भाष्यकारः) भावयतिस्येय संख्येयं वा धारणा अविच्युतिस्मृतिवासनारूपा, तत्र | जीवस्स एस धम्मो, जा ईहा अस्थि नत्थि वा जीवो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org