________________
(१९२) श्रीता
अभिधानराजेन्द्रः। विसेसाहियाओ, वीरियाताओ वि उवयोगदवियदंसणाया- आहारो दिट्ठता, आयाणाईण जहसंखं ॥ १३ ॥ ओ तिन्नि वि तुलाओ, विसेसाहियाओ । (सूत्र-४६७) व्या०-अयस्कारः क्रूरस्तथा परशुरग्निः सुवर्ण चक्षीरनरतत्र च 'सम्वत्थावाश्रो चारित्तायाश्रो' ति-चारित्रिणां वाश्यः तथा आहारो दृष्टान्ता आदानादीनां प्रक्रान्तानां यसंख्यातत्वात् । 'नाणायात्रो अणंतगुणाश्रो' त्ति-सिद्धा- थासंख्य प्रतिज्ञाधुलानेन चैतदभिधानं परोक्षार्थप्रतिपत्ति दीनां सम्यग्दृशां चारित्रिभ्योऽनन्तगुणत्वात् ।' कसाया- प्रति प्रायः प्रधानाङ्गताख्यापनार्थमिति गाथार्थः । याओ अणतगुणाओ' त्ति, सिद्धेभ्यः कषायोदयवतामन- ___ सांप्रतं प्रयोगानाह (भाष्यकार:)म्तगुणत्वात् ' जोगायाश्रो विसेसाहियात्रो' त्ति-अपगतकपायादपर्योगवद्भिरधिका इत्यर्थः, ' बीरियायाओ विसे
देहिंदियाइरित्तो, आया खलु गझगाहगपभोगा। साहियात्रो' त्ति-अयोगिभिरधिका इत्यर्थः, अयोगिनां
संडासा अयपिंडो, अयकाराइ ब्व विन्नेओ ॥१४॥ वीर्यवत्वादिति, 'उबोगदवियदसणायाओ तिरिण वि व्या०-देहेन्द्रियातिरिक्त आत्मा । खलु शब्दो विशेषणार्थः, तुल्लाश्री बिसेसाहियानो' त्ति-परस्परापेक्षया तुल्याः स- कथंचित् , न सर्वथा अतिरिक्त एव तदसंवेदनादिप्रसङ्गाबँपां सामान्यजीवरूपत्वात् , वीर्यात्मभ्यः सकाशादुपयोग- दिति अनेन प्रतिक्षार्थमाह, प्रतिज्ञा पुनः अथेन्द्रियाण्यादयाद्रव्यदर्शनात्मानो विशेषाधिकाः, यतो वीर्यात्मनः सिद्धाश्च दानानि विद्यमानादातृकाणि, कुतः इत्याह-ग्राह्यग्राहकप्रयोमीलिता उपयोगाद्यात्मानो भवन्ति, ते च वीर्यात्मभ्यः सि- गात् । ग्राह्या-रूपादयः। ग्राहकाणीन्द्रियाणि तेषां प्रयोगःद्धराशिनाऽधिका भवन्तीति । भवन्ति चात्र गाथा:- स्वफलसाधनव्यापारस्तस्मान ह्यमीषां कर्मकरणभावः क" कोडिसहस्सपुहुन, जईण तो थोवियाउ चरणाया।
रिमन्तरेण स्वकार्यसाधनप्रयोगः संभवत्यनेनापि हेत्वर्थनाणायाणंतगुणा, पदुच्च सिद्धे य सिद्धाओ ॥१॥
माह । हेतुश्चादेयादानरूपत्वादिति । दृष्टान्तमाह-संदंशादाहोति कसायायात्रा-ऽणतगुणा जेण ते सरागाणं ।
दानात्-अयस्पिण्डादादेयात् 'अयस्कारादिवत् 'लाहकारजोगायाभणियाओ, अजोगिवज्जाण तो अहिया ॥२॥
वद्वियः अतिरिक्ता विद्यमान आदानत्यनेनापि शन्तार्थजसलसिगयाण वि, लद्धी विरियं तो समहियाओ। माह-दृधान्तस्तु संदंशकायस्पिण्डवत् । यस्तु तदनतिरिक्तः उघोगदवियदसण-सम्वजियाणं तवो अहिया" ॥३॥ न ततो ग्राह्यग्राहकप्रयोगः । यथा देहादिभ्य एवेति व्यइति । भ० १२ श०१० उ०।
तिरेकार्थः, व्यतिरेकन्तु यानि विद्यमानादातृकाणि न (५) जीवाः सूचमाः, बादराश्च (नवविधाश्च )।
भवन्ति तान्यादानादेयरूपाण्यपि न भवन्ति । यथा मृतयथा सन्ति तथाऽऽह भाष्यकार:
कद्रव्येन्द्रियादीनीति गाथार्थः । उक्तमादानद्वारम् । दुविहा य हुँति जीवा, सुहुमा तह बायरा य लोगम्मि। (७) अधुना (भाष्यकार:) परिभोगद्वारमाहसुहमा य सबलोए, दो चेव य बायरविहाणे ॥४॥ देहो सभोत्तियो खलु, भोज्जत्ता ओयणाइथालं व । व्या०-द्विविधाश्व-द्विप्रकाराश्च, चशब्दात्-नवविधाश्च अन्नप्पउत्तिगा खलु, जोगा परसु ब्व कराता ॥१५॥ पृथिव्यादिद्वीन्द्रियादिभेदेन भवन्ति जीवाः, द्वैविध्यमाह
व्या०-देहः सभोकः खल्विति प्रतिक्षा, भोग्यत्वादिति मूचमा, तथा बादराश्च । तत्र सूचमनामकर्मोदयात् सूखमाः,
हेतुः ओदनादिस्थालवत्-स्थालस्थितौदनवदिति दृष्टान्तः । बादरनामकर्मोदयाच्च बादरा इति, 'लोके' इति लोकग्रहणम- भोग्यत्वं च देहस्य जीवन तथानिवसतोपभुज्यमानत्वादिति। लोके जीवभवनव्यवच्छेदार्थ तत्र सूक्ष्माश्च सर्वलोक इति च
उक्तं परिभोगद्वारम् । अधुना योगद्वारमाह-अन्यप्रयोक्का शब्दस्याबधारणार्थत्वात् सूचमा एव सर्वलोकेषु न बादराः।
खलु योगाः, योगा:-साधनानि मनःप्रभृतीनि करणानीति कवितेषामसंभवात् 'द्वे एव च' पर्याप्तकाऽपर्याप्तकलक्षणे प्रतिज्ञार्थः, करणत्वादिति हेतुः, परशुवदिति दृष्टान्तः । 'बादरविधान' वादरविधौ चशब्दात् सूदमविधाने च ।
भवति च विशेषे पक्षीकृते सामान्य हेतुः, यथा अनित्यो तेषामपि पर्याप्तकाऽपर्याप्तकरूपत्वादिति गाथार्थः ।
वर्णात्मकः शब्दः, शब्दत्वात् मेघशब्दवदिति गाथार्थः । एतदेव स्पष्टयन्नाह (भाष्यकारः)
उक्नं योगद्वारम् । सुहमा य सवलोए, परियावन्ना भवंति नायव्वा ।
___साम्प्रतम् (भाष्यकारः) उपयोगद्वारमाहदो चेव बायराणं, पञ्जत्तियरे अनायव्वा ॥१०॥ उवोगा नाभावो, अग्गि व्व सलक्खणा परिच्चागा। च्या०-सूदमा एव पृथिव्यादयः सर्वलोके-चतुईशरज्ज्वात्म- सकसाया णाभावो, पज्जयगमणा सुवनं व ।। १६ ॥ के पर्यायापना भवन्ति-शातव्याः, 'पर्यायापना' इति-तमेव
ज्या०-उपयोगात्-साकारानाकारभेदभिन्नात् 'नाभावो' सूचमपर्यायमापना भावसूक्ष्मा, न तु भूतभाविनो द्रव्यसू
जीव इति गम्यते, कुत इत्याह-स्वलक्षणापरित्यागादुपयोधमा रति भावः । तथा द्वौ भेदी बादराणां पृथिव्यादीनां
गलक्षणासाधारणात्मीयलक्षणाऽपरित्यागात् अग्निवद्यथाचशब्दात्सूक्ष्माणां च पर्याप्तकेतरौ शातव्यो पर्याप्तकाऽपर्या
ऽग्निरोधण्यादिखलक्षणापरित्यागानाभावस्तथा जीवोऽपीति सकाविति गाथार्थः । दश० ४ अ०।।
प्रयोगार्थः, प्रयोगस्तु सन्मात्मा स्खलक्षणापरित्यागाद्, (६) (लक्षणद्वारम् 'लक्खण' शब्द षष्ठे भागे वयते)। .
अग्निवदिति । उक्तमुपयोगद्वारम् । __ तत्रादानादीनां दृष्टान्तानाह (भाष्यकारः)
अधुना कषायद्वारमाह-सकषयत्वाद अचेतनविलक्षणक्रोअयगारकूरपरसू , अग्गिसुवन्ने य खीरनरवासी । धादिपरिणामोपेतत्वादित्यर्थः । माभाची जीवः । कुत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org