________________
भाता
अभिधानराजेन्द्रः। य'त्ति-अतिदेशः, तस्माच्नेदं लब्धम्-'जस्स कसायाया | स्यापि दर्शनात्मा तस्योपयोगात्मास्त्येव यथा सिद्धादीनातस्स दंसणाया नियम अत्थि' दर्शनरहितस्य घटादेः क- मिति २, तथा यस्योपयोगात्मा तस्य चारित्रात्मा स्यादपायात्मनोऽभावात् 'जस्स पुण दंसणाया तस्स कसाया- स्ति, स्यान्नास्ति, यथा संयतानाम् , असंयतानां च, यस्य तु या सिय अस्थि सिय नऽस्थि' दर्शनवतां कषायसद्भावा- चारित्रात्मा तस्योपयोगामास्त्येव यथा संयतानां ३, तथा सदभावाच्चेति, हयान्तार्थस्तु प्राक प्रसिद्ध एवेति 'कसा- यस्योपयोगात्मा तस्य वीर्यात्मा म्यादस्ति संसारिणामिव याया य चरित्ताया य दोषि परोप्परं भयब्बाओ' नि- स्यान्नामित सिद्धानामिव, यस्य पुनर्वीर्यात्मा तस्योपयोभजना चैवम्-यस्य कषायात्मा तस्य चारित्रात्मा स्यादस्ति, गात्मास्त्येव संसारिणामिति ४। स्यान्नास्ति, कथं कषायिणां चारित्रस्य सद्भावात् , प्रमत्त
अथ ज्ञानात्मना सहान्यानि त्रीणि चिन्त्यन्तेयतीनामिव तदभावाचासंयतानामिवति, तथा यस्य चारिपात्मा तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, कथं सामा- जस्स णाणाऽऽया तस्स दंसणाया णियमं अत्थि, जस्स यिकादिचारित्रिणां कषायाणां भावाद्यथाख्यातचारित्रिणां पुण दंसणाया तस्स णाणाया भयणाए, जस्स णाणाया च तदभावादिति । 'जहा कसायाया य जोगाया य तहा।
तस्स चरित्ताया सिय अत्थि सिय णत्थि, जस्स पुण कसायाया य बीरियाया य भाणियव्याओ ' त्ति-दृष्टान्तः
चरित्ताया तस्स णाणाया णियमं अस्थि, णाणाता वीरिप्राक प्रसिद्धः, दान्तिकस्त्वेवम्-यस्य कषायारमा तस्य धीर्यात्मा नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति,
याता दो वि परोप्परं भयणाए । यस्य पुनर्याित्मा तस्य कषायात्मा भजनया, यतो वीर्यवान् तत्र यस्य ज्ञानात्मा तस्य दर्शनात्मास्त्येव सम्यग्दृशासकपायोऽपि स्याद्यथाऽसंयतः अकषायोऽपि स्याद्यथा मिव, यस्य च दर्शनात्मा तस्य ज्ञानात्मा स्यादस्ति यथा केवलीति ॥६॥ अथ योगात्माऽग्रेतनपः पञ्चभिः सह चि- सम्यग्दृशां, स्यान्नास्ति यथा मिथ्याहशामत एवोक्तम्-भन्तनीयस्तत्र च लाघवार्थमतिदिशमाह-' एवं जहा कसा यणाए ' ति, १, तथा' जस्स नाणाया तस्स चरित्ताया यायावत्तव्यया भणिया तहा जोगायाए वि उरिमाहिं सिय अस्थि 'त्ति । संयतानामिव । ' सिय नस्थि ' त्ति, समं भाणियम्ब 'ति-सा चैवम्-यस्य योगारमा तस्योपयो- असंयतानामिव 'जस्स पुण चरित्ताया तस्स नाणाया गानमा नियमात् यथा सयोगानां यस्य पुनरुपयोगात्मा तस्य नियम अत्थि' त्ति, शानं बिना चारित्रस्याभावादिति २, योगारमा स्यादस्ति यथा सयोगाना स्यानास्ति यथा--
तथा-'नाणाये' त्यादि । अस्यार्थः-यस्य शानात्मा तस्य योगिनां सिद्धानां चेति, तथा यस्य योगात्मा तस्य ज्ञाना- वीर्यात्मा स्यादस्ति केवल्यादीनामिब, स्यान्नास्ति सिद्धारमा स्यादस्ति सम्यगष्टीनामिव, स्यान्नास्ति मिथ्यादृष्टी- नामिब, यस्यापि वीर्यात्मा तस्य शानास्मा स्यादस्ति, सनामिव, यस्य शानात्मा तस्यापि योगात्मा स्यादस्ति, यो- म्यग्दृऐरिव, स्यानास्ति मिथ्याश इवति । गिनामिव, म्यानास्ति अयोगिनामिवेति, तथा यस्य योगात्मा तस्य दर्शनारमास्त्येयोति योगिनामिव, यस्य च दर्श
अथ दर्शनात्मना सह द्वे चिन्त्येतेनत्मा तस्य योगात्मा स्यादस्ति योगवतामिव स्याना- जस्स दंसणाया तस्स उवरिमाओ दो वि भयणाए, स्त्ययोगिनामिब, तथा यस्य योगात्मा तस्य चारित्रात्मा
जस्स पुण ताओ तस्स दंसणाया णियमं अस्थि । जस्स स्यादस्ति विरतानामिय, स्यान्नास्त्यविरतानामिव, यस्यापि
चरित्ताया तस्स वीरियाता णियमं अस्थि, जस्स पुण चारित्रात्मा तस्य योगात्मा स्यादस्ति सयोगचारित्रवतामिय, स्यानास्त्ययोगिनामिबेति, वाचनान्तरे पुनरिदमेवं
वीरियाता तस्स चरित्ताया सिय अस्थि सिय णत्थि । दृश्यते- जस्स चरित्ताया तस्स जोगाया नियमं 'ति-तत्र __ 'जस्स दसणाये' त्यादि, भावना चास्य-यस्य दर्शनाच चारित्रस्य प्रत्युपक्षणादिव्यापाररूपस्य विवक्षितत्वा- त्मा तस्य चारित्रात्मा स्यादस्ति संयतानामिव, स्यानातस्य च योगाविनाभाविवाद्यस्य चारित्रात्मा तस्य यो- स्त्यसंयतानामिव, यस्य च चारित्रात्मा तस्य दर्शनात्मागात्मा नियमादित्युच्यते इति, तथा यस्य योगात्मा तस्य स्त्यव साधूनामिति, तथा यस्य दर्शनात्मा तस्य धीर्यात्मा वीर्यात्मास्त्येव योगसद्भावे वीर्यस्यावश्यं भावात् , यस्य स्यादस्ति संसारिणामिव, स्यानास्ति सिद्धानामिव, यस्य तु वीर्यात्मा तस्य योगात्मा भजनया यतो बीयविशेषवान् च चीर्यान्मा तस्य दर्शनात्मास्त्येव संसारिणामिवेति ॥२॥ सयोग्यपि स्यात् यथा सयोगिकयल्यादिरयोग्यपि स्थाद्य- अथान्तिमपदयोोजना- जस्स चरित्ते ' त्यादि, यस्य थाऽयोगकेवलीनि ॥५॥
चारित्रात्मा तस्य वीर्यान्मास्त्येव वीर्य विना चारित्रस्याअथोपयोगात्मना सहान्यानि चत्वारि चिन्त्यन्ते । तत्रा- भावात् , यस्य पुनर्वीर्यात्मा तस्य चारित्रात्मा स्यादस्ति तिदेशमाह
साधूनामिव, स्यान्नास्ति असंयतानामिवेति । जहा दवियाताए वत्तव्यया भणिया तहा उवोगा
__अधुनैषामेवात्मनामल्पबहुत्यमुच्यतेताए वि उवरिल्लाहिं समं भाणियव्वा ।
एयासि णं भंते! दवियाऽऽताणं कसायाऽऽताणं जाव एवं च भावना कार्या यस्योपयोगात्मा तस्य शानात्मा
वीरियायाणं कयरे कयरेहिंतो अप्पा वा जाब विसेसाहिस्यादस्ति यथा सम्यग्दृशां, स्यानास्ति यथा मिथ्यारशां, यस्य च शानात्मा तस्यावश्यमुपयोगात्मा सिद्धानामि
या वा?, गोयमा! सव्वत्थोवा चरित्तायाोणाणायाओ वेति १, तथा यस्योपयोगात्मा तस्य दर्शनात्मास्त्यव, य- | अणंतगुणाओ, कसायायाओ अणंतगुणाणो जोगायाओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org