________________
जाता
"
इतञ्चायं प्रत्यक्षो जीवः कुत ? इत्याह
कंपन करेमि कार्ड, वामहं पचया इमाऊ च । अप्पा स पच्चक्खा, तिकालकज्जोवएसाओ । १५५५ ॥
6
योऽयम्-प्रत्यय
एवाय
या इति अथवा कृतवानहं करोम्यहं करिष्या पदम् उक्तवानई, प्रवीम्यदं पश्याम्यहं ज्ञातवानई, जानेऽहं शाम्याम्यहम् इत्यादिप्रकारेण योऽयं त्रैकालिंकः कार्यव्यपदेशस्तद्विषयप्रयुज्यमानतया तत्समुत्थो एतस्मादपि प्रत्यक्ष मात्मेति प्रपद्यस्व अयं प्रत्ययो नानुमानिक, अ लैङ्गिकत्वात् नाप्यागमादिप्रमायसंभवः तदनभिज्ञानानां बालगोपालादीनामप्यन्तर्मुखतया श्रात्मग्राहकत्वेन स्वसंविदितस्य तस्योत्पादाद घटादी चानुत्पादादिति । अपि च
4
9
Jain Education International
(१६७) अभिधानराजेन्द्रः ।
कह पवित्र महं तिय, किमत्थि नत्थि ति संसओ कह खु सह संसयंमि वार्य, कस्सा हंपच्चओ जुत्तो ।। १५५६ ।।
इन्त कथमसति जीवे ' श्रहमिति ' प्रतिपन्नं त्वया विपवाभावे विषयोऽनुधानप्रसङ्गादेद एवास्य प्रत्ययस्य विषय इति चेत्, न जीवविप्रमुक्तेऽपि देहे तदुत्पत्तिप्रसङ्गात् सति च जीवविषये अस्मिन्नप्रत्यये क्रिमइमस्मि मास्मीति भवतः संशयः कथं केन प्रकारेणोपजायते ?, अहंप्रत्ययग्राह्यस्य जीवस्य सद्भावाद् अस्म्यहमिति निश्चय एव युज्यते इति भावः । सति वा श्रस्मिनात्मास्तित्वसंशय कस्यायम् ' अहंप्रत्ययो ' युज्यते निर्मूलत्वेन तदनुत्थानप्रसङ्गादिति ।
जीवाभावे संशयविज्ञानमपि न युज्यत एवेति तद्दर्शयन्नाहजह नत्थि संसय चिय, किमन्थि नत्थि नि संसओ कस्स । संसइए व सरू, गोयम ! किमसंसयं होजा ।। १५५७।।
यदि संजीव यादी नास्ति, तहांस्ति नास्तीति संशयः कस्य भवतु । संशयो हि विज्ञानाख्यो गुण एव, न च गुणिनमन्तरेण गुणः संभवति । देहोऽत्र गुणीति चेत्, न देहस्थ सूत्याजडत्याच ज्ञानस्य चामूत्याद्बोधरूप त्याच न चाननुरूपाणां गुणगुलिभावो युज्यते, आकाशरूपादीनामपि वद्भावापश्या प्रतिप्रसङ्गप्राप्ते 'संसइ वे' स्थादिवि-अथवा संशयिते स्वरूप गौतम कि असंशयं शेषं भवेद्वमुभपति किमस्मि नास्यमित्येवं यः स्वरूपेऽपि श्रात्मनियोऽपि यस्य नास्तीत्यर्थः, तस्य शेषं कर्मबन्धमोक्षादिकं घटपटादिकं
किमसंशयम्-असंदिग्धं स्यात् न किंचित्सर्वप एव तस्य स्यादित्यर्थः, श्रात्मास्तित्वनिश्चयमूलो हि शेषवस्तुनिश्चय इति भावः । श्रहंप्रत्ययग्राह्यं च प्रत्यक्षमात्मानं निह्नवानस्य श्रश्रावयः शब्द इत्यादिवत्प्रत्यक्षविरुद्धो नाम पक्षाभासः तथा बरमाणात्मास्तित्वानुमानसद्वायाचित्यः इत्यादिवदनुमानविरूयोऽपि तथा अहमस्मि संपीति प्रायुपगम्योत्तरत्र नास्मीति प्रतिज्ञानानस्य सायस्य श्रनित्यः कर्त्ता अचेतनः आत्मेत्यादिवदभ्युपगमविरोधः । बालगोपालादिसिद्धं म अचन्द्र राशी इत्यादिपरलोकविरोध अनादि
५०
-
आता
तो ' माता मे बन्ध्या ' इत्यादिवत्स्ववचनस्याहतिः । एवं च प्रत्यक्षादिबाधितेऽस्मिन् पक्षे पक्षधर्मतया हेतुरप्यसिद्धः । हिमवत्पलपरिमाणादौ पिशाचादौ च प्रमाणपञ्चकाभावस्थ कान्तिको पक्ष्यमाणानुमानप्रमाण सिद्धे चात्मनि विपक्ष एवं वृतेर्विरुद्धचेति ।
प्रकारान्तरेणाप्यात्मनः प्रत्यक्षसिद्धतामाहगुणपचखचओ, गुणी वि जीवो घडो ब्व पचक्खो । घड विप्पड़ गुणी, गुण मित्तग्गहणओ जम्हा १५५८ । प्रत्यक्ष एव गुणी जीवः स्मृतिजिज्ञासाचिकीर्षाजिगमिषाशंशीत्यादिज्ञानविशेषायां सद्गुणानां स्वसंवेदन प्रत्यक्षसि
"
,
त्वाद् इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टा, यथा घटः, प्रत्यक्षगुणश्च जीवः तस्मात्प्रत्यक्षः यथा घटोऽपि गुणादित्यस्मादेव प्रत्यादिगुणप्रत्यक्षत्वादात्मापीति । श्रह - अनैकान्तिकोऽयं यस्मादाकाशगुणः शब्दः प्रत्यक्षोऽस्ति न पुनराकाशमिति । तदयुक्तम्, यतो नाकाशगुणः शब्दः, किं तु पुनलगुणः, ऐन्द्रियकत्वात् पापिदिति ।
निस्तद्रूपतायां किमायानम् इति
गुणानां प्रत्यक्ष चेद् उच्यते
श्रन्नोऽणसो व गुणी, होज गुणेहिं जइ नाम सोऽणनो । ननु गुणमेतम्हणे. पेप्पर जीवो गुणी सक्खं । १५५६| अह अभी तो एवं गुणिनो न घडादयो पि पचक्खा। गुणमेचग्गहगाओ, जीवम्मि कवियारोऽयं ।। १५६० ।। ननु भवता गुणेभ्यो गुणी किमर्थान्तरभूतोऽभ्युपगम्यते, अनर्थान्तरभूतो था । यदि नाम साऽनन्यस्तेभ्याऽनथ न्तरभूतः तर्हि ज्ञानादिगुणग्रहणमात्रादेव गुणी जीवः प्रत्यगत इति सिद्धमेव प्रयोगः- यो परमादनन्तरं स तद्ग्रहणेन गृह्यते, यथा वाससि रागो, गुणेभ्यो ऽनर्थान्तरं च गुणी, तस्माद गुरुप्रत्ययापि तपति थ गुणेभ्योऽन्योऽर्थान्तरभूत एव गुणी, तत एवं सति घटादयोऽपि गुणिनः न प्रत्यक्षास्तदर्थान्तरभूतस्य रूपादिगुणमास्वात् इद यद्यस्मादर्थान्तरभूतं सद्येऽपि नेतरस्य ग्रहणं, यथा घंटे गृहीते पटस्य, अर्थान्तरभूताश्च गु. णिनो गुणा इष्यन्ते श्रतो गुग्रहणेऽपि न गुणिग्रहणम्। श्रतो घटादीनामपि समानोऽग्रहणदोषे कोऽयं नाम भवतः केबलजीवे विचारों नास्तित्वविवक्षा नयतेच घडोवत्यादि अथ इयविरहिता: फेऽपि न सन्त्येव गुणाः, इत्यतस्तद्ग्रहणद्वारेण गृह्यन्त एव घटाइयः । वेदात्मन्यपि समानमत्र कि गुणिनो गुणानामर्थास्तरत्वे अभ्युपगम्यमाने गुणीभवतु मा भूद्रा प्रत्यक्षः तथापि ज्ञानादिगुणेभ्यः पृथगारमा गुणी पगमेनापि सिद्धयत्येवेति ।
अत्र पराभिप्रायमाशङ्कमानः प्राहअमनसि अस्थि गुणी, न य देहत्तरं तच्चे। किंतु । देहे नाणाइगुणा, सोच्चिय तेसिं गुणी जुत्ते। ॥। १५६१ । अथ सपसे अपेयानादिगुनगुने
प्रत्या
For Private & Personal Use Only
www.jainelibrary.org