________________
শনিবার अभिधानराजेन्द्रः।
प्रात(य)संजम मातरणाम (न)-भातपनामन्-० नामकर्मभेदे,श्राका यदु-| आत (य) वस-मात्मवश-पि० । प्रात्मनो वशः-आयदयादातपवान् भवति । पृथिवीकाये, मादित्यम स्लादिवत् । - त्तता यत्र । आत्माधीने, “ यद्यदात्मवशं तु स्या-तत्तत्सेश्रा० । यदुनयाजन्तुशरीराणि स्वरूपेणानुष्णान्यपि उष्ण- | वेत यत्नतः । सर्व परवशं दुःखं, सर्वमास्मवशं सुखम्"॥१॥ प्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम । तद्विपाकश्च | मनु० । वाच । भानुमण्डलगतभूकायिकेष्वेव, न वहौ, प्रवचनप्रतिषेधात्। सव्वत्थेसु विमुत्तो, साहू सव्वत्थ होइ अप्पवसो।६८+ तत्रोप्स्यत्वमुष्णस्पर्शनामोदयात् , उत्कटलोहितवर्णनामो- सर्वार्थेषु विमुक्त-सर्वपदार्थेषु ममतारहितः साधुः-मोक्षदयाश प्रकाशकत्वमिति । पं० सं० ३ द्वार । यदुदयपशा- साधकः सर्वत्रात्मवशो भवति; न कुत्रापि परवशः। ग. जन्तुशरीराणि भानुमण्डलगतपृथ्वीकायिकरूपाणि स्वरू- २ अधिक। पणानुष्णान्यपि उष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातप-यात (य) वायपत्त-मात्मवादप्राप्त-त्रि० । प्रात्मन उपयोनाम । भातपनामोदयश्च वहिशरीरे न भवति सूत्रे प्रति
गलक्षणस्य जीवस्यासंख्ययप्रदशात्मकस्य संकोचषिकाशषेधात् । तत्रोष्णत्वमुष्णस्पर्शनामोदयात् । उत्कटलोहित
भाजः स्वकृतफलभुजः प्रत्येकसाधारणतया व्यवस्थितस्य वर्णनामोदयाच्च प्रकाशकत्यम् । कर्म०६ कर्म० ।
द्रव्यपर्यायतया नित्यानित्याद्यनन्तधर्मास्मकस्य वा वाद रविबिंबे उ जियंगं, तावजुयं प्रायवाउ न उ जलणे । आत्मवादस्तं प्राप्त आत्मवादप्राप्तः। सम्यग् यथावस्थि
तास्मस्वतस्यवेदिनि , सूत्र० । " श्रायवायपत्ते विऊ " जमुसिणफासस्स तहिं, लोहियवमस्स उदउ त्ति ॥४४॥
(सूत्र०४४)। सूत्र०१ श्रु० १६ १० आतपाद्-भातपनामोदयाज्जीवानामङ्ग-शरीरम् तापयुतं
आत (य)वि ( C )-आत्मविद्-त्रि० । पाठान्तरे-" मास्वयमनुष्णमपि उष्ण्यप्रकाशयुक्तं भवति । प्रातपस्य पुनरु
यवी" (सूत्र-१०७४)। आत्मानं श्वभ्रादिपतनरक्षणदयो रविबिम्ब एव । तुशब्द एवकारार्थः । भानुमण्डलादिपा
द्वारेण घेत्तीत्यात्मवित् । आत्मनो रक्षके, प्राचा०१थु०३ र्थिवशरीरेल्वेष न पुनर्बलने-हुतभुजि। अत्र युनिमाह-यद्
अ०१उ०1 श्रात्मानं यथार्थरूपेण वेत्ति, विद्-कि-६ यस्मात्कारणात् तत्र-ज्वलने-ज्वलनजन्तुशरीरे, तेजस्कायशरीरे इत्यर्थः, उष्णस्पर्शस्योदयः, तथा-'लोहितवरणस्यो
ताआत्मस्वरूपके, आत्मानं स्वपक्षं वेत्ति क्विप् । स्वदय' इति-तेजस्कायशरीराण्येवाष्णस्पर्शोदयेनोष्णानि, लो
पक्षातरि, । वाच०। हितवर्णनामोदयानु प्रकाशयुक्तानि भवन्ति, न त्वातपादया
आत ( य) वीरिय-आत्मवीर्य-न। वीर्यभेदे, नि००। दिति भावः। तदुदयाज्जन्तुशरीराण्यात्मनानुष्णान्यप्युष्ण
प्रायविरियं दुविहं-विभोगायबीरियं च, अविभोगायवीप्रकाशरूपमातपं कुर्वन्ति, तदातपनामेत्यर्थः। कर्म०१ कर्म ।
| रियं च ।
विगायबीरियं जहा-संसारावस्थस्स जीवस्स
मणमादिजोगा वियोगजा भवन्ति, अवियोगाऽऽयवीरियं भात(य)चणिवाय-पातपनिपात-पुं० । प्रातपस्य-धर्मस्य पुण-उवोगो असंखेज्जा पप्प एसत्तणं । नि० चू०१ उ०। नितरां पातो निपातः । धर्मस्य नितराम्पाते, उत्त।
पात (य) विसोहि-आत्मविशुद्धि-खी० । उत्कालिकश्रुतश्रायवस्स निवाएणं, अउला हवइ वेयणा ॥ ३५४ ।। विशष, नं। प्रात्मनो-जीवस्यालांचना प्रायश्चित्तप्रनिपत्तिप्र. आतपस्य निपातन-धर्मस्य संयोगेन अतुला वेदना भवति,
भृतिप्रकारेण विशुद्धिः कर्मविगमनलक्षणा प्रतिपाद्यते यस्यां तापशीतवर्षावातादिपीडाऽस्माभिः सोढुं न शक्यते। अथ
ग्रन्थपद्धती सा आत्मविशुद्धिः । नं० । आत्मनो जीवबा-श्रातप्यते-पीज्यते शरीरमनेनेत्यातपः तृणपाषाणादि
स्यालोचनादिप्रायश्चित्तप्रतिपत्त्यादिप्रकारेण विशुद्धिः कर्मरप्युच्यते तस्य संगेनास्मच्छरीरे महती वेदना भवति ।
विगमनलक्षणा प्रतिपाद्यते यत्र तदध्ययनमात्मविशुद्धिः।
पा०। उत्त०२०।
पात (य) वेयावच्चकर-आत्मवैयावश्यकर-त्रि० । अलसे, भात (य) वतत्त-आतपतप्त--त्रि० । धर्मतप्ते, " पातयतत्ते बद्दे अहव"॥२०१४ ॥ प्रायवततं अप्पोदगं अवह घे
विसम्भोगिके च । स्था। पंति । असह प्रायवतत्तं वह घिप्पति । नि० चू०१ उ०।।
प्रायवेयावच्चकरे नाममेगे, णो परवेया वच्चकरे ।
(सूत्र-३२.x) श्रात (य) व (२)-पातपवत-त्रि० । प्रातपोऽस्स्यत्र ।
मात्मवैयावृत्यकरः-अलसो, विसम्भोगिको वा। स्था० ४. मतुप् । मस्य वः । प्रातपयुक्ने, "शृङ्गाणि यस्यातपयन्ति
ठा०३ उ० । सिद्धाः" वाच० । अहोरात्रभवे स्वनामख्याते चतुर्विशे
आतसंचयणिज-आत्मसंचेतनीय-पुं० । आत्मना संचेत्यन्तेमुहूर्ते, जं०७ वक्ष० । कल्प।
क्रियन्त इत्यात्मसंचतनीयाः । स्था०४ ठा० ४ उ० । उपपात (य)वाल-भात्मपाल--त्रि० । आत्मानमेव पालयती
सर्गभेदे, स्था०४ ठा०४ उ०। (अस्य भेदोहरणादिबहुवत्यात्मपालः । प्रात्मनः पालके, शा० १७०१०।
क्रव्यता 'उवसाग' शब्दे स्मिन्नेव भागे वक्ष्यते) आतवालोय-पातपालोक--पुं०। हुतवहतापदर्शने, शा"ा-| बात (य) संजम-आत्मसंयम-पुं० । श्रात्मनः-शरीरस्य तवालोयमहंततुंबड्यपुराणकरणे" (सूत्र-२७४) ।शा०१| संयमः । संवृताङ्गोपाङ्गेन्द्रियत्वे, पा०। प्रात्मनो-मनसः ध्रु०१०।
संयमः । चित्तसंयमने, वाच०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org