________________
मात(य)मंजमपर अभिधानराजेन्द्रः।
प्रात(य)सुह पात (य) संयमपर-आत्मसंयमपर-त्रि० । आत्मनः-शरीर-| तब्भवसुद्धिहेउं, आणाएँ पयत्तमाणस्स ॥ ३२ ॥ स्य संयमः संवृतातोपानेन्द्रियत्वम् तत्परं-तत्प्रधानम् । स- पश्चा०२ विव०। वृतातोपाङ्गेन्द्रियत्वप्रधाने, पो०६ विवः ।।
(एतासां माथानां व्याख्या 'पवज्जा' शब्दे पञ्चमेभागे पात (य)संयमोवाय-आत्मसंयमोपाय-पुं०। संयमनं संयम करिष्यते।) श्रारमनः संयम आत्मसंयमस्तदुपायः । आत्मसंयमनोपाये. प्रात(य)समया-आत्मसमता-स्त्री०। प्रात्मौपम्ये, प्राचा। दश। उक्तंच-"तस्यात्मा संयतो यो हि, सदाचारे रत
सर्वत्रात्मौपम्यं समाचरेदित्याहस्सदा । स एव धृतिमान् धर्म-स्तस्यैव च जिनो हितः " आतवो बहिया पास, तम्हा ण हंता ण विधायए । ॥१॥ इति । दश०१०)
(सूत्र-११५४)। आत(य)संवेषण-आत्मसंवेदन-न। द्रव्योपसर्गभेदे. सूत्र तथा च उपसर्गमधिकृत्य
यथा ह्यात्मनः सुखमिष्टमितरत्वन्यथा तथा बहिरएिदब्वे चउब्बिहो दे-चमणुयतिरियायसंवेतो ॥ ४७ ॥
आत्मनो व्यतिरिक्यानामपि जन्तूनां सुखप्रियत्वमसुखप्रियवं
च पश्य-श्रव धारय, तदेवमात्मसमतां सर्वप्राणिनामबआन्मसंवेदना अपि चतुर्विधा, तद्यथा-घट्टनातः, लेश
चार्य किं कर्तव्यमित्याह-'तम्हा' इत्यादि । यस्मात्सर्वेनातः, अकुलाद्यवयवसंश्लेषरूपाया स्तम्भनाता, प्रपाताच ।
ऽपि जन्तवो दुःखद्विषः सुखलिप्सवस्तस्मात्तेषां न हन्तासूत्र० १ थु•३०१ उ०।
न व्यापादकः स्यात् , नाप्यपरैस्तान जन्तून् विविधैर्नापात (य) संवेयणिज-आत्मसंवेदनीय-पुं० । आत्मना
नाप्रकारैरुपायैर्घातयेत्-विघातयेदिति । प्राचा०१ श्रु०३ क्रियन्त इत्यात्मसंवेदनीयाः । द्रव्योपसर्गभेदे, श्रा० ०१ अ०३3.1 अ०। (एनस्य भेदादिबहुवक्तव्यता 'उबसम्म' शब्देऽस्मिन्नेव |
आत (य) समोयार-आत्मसमवतार-पुं० । शरीरभव्यभागे वक्ष्यते)। प्रात( य) सक्खि (न्)-आत्मसाक्षिन-त्रि० । आत्मनः
शरीरव्यतिरिक्तद्रव्यसमवतारभेदे, अनु। बुद्धिवृत्तः साक्षी-प्रकाशकः वेदान्तादिमतसिडे बुद्धिवृद्धि
सब्बदव्या विणं आयसमोअरिणं प्रायभावे समोप्रकाशके चैतन्ये, वाचक। आत्मा-स्वजीवः स्वस्वसंचित- रंति । (सूत्र-१५३+) प्रत्यक्षविरतिपरिणामपरिणतः साक्षी यत्र तात्मसालिकम् । शरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारखिविधः प्रमस्वजीवसाक्षिके, पा०।
तः, तद्यथा-आत्मसमवतार इत्यादि । तत्र सर्वद्रव्याख्यआत (ब) (अप्प)सत्तम-आत्मसप्तम-त्रि० । श्रात्मना स-| प्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे-स्वकीयस्वरूप नमः-सप्तानां पूरण श्रात्मा वा सप्तमो यस्यासावारमसप्तमः।
समक्तरन्ति–वर्तन्ते तदव्यतिरिकत्वात्तेषाम् । अनु० । सप्तानां पूरण आत्मा यस्य । तस्मिन् , स्था०। “मली
(अत्र बहुवक्रव्यता 'समोयार' शब्दे सप्तमे भागे करिष्यते) अरहा अप्पसत्तम मुंड झवित्ता" (सूत्र-५६४+ ) स्था०७ | आत (य) सरीरखेत्तोगाढ-आत्मशरीरक्षेत्रावगाढ-त्रि० । ठा०३उ।
स्वशरीरक्षेत्रव्यवस्थिते, भ० । "श्रायसरीरत्तोगाढे पोग्गले आत(य)समप्पण-आत्मसमर्पण-ना आत्मनिवेदने, पञ्चा०। अत्तमायाए श्राहारेन्ति " (सूत्र-२५८+)। स्वशरीरे व्यवगुरवे चात्मनिवेदनं महते फलाय
स्थितानित्यर्थः । भ०६ श. १० उ०। अह तिपयाहिणपुवं, सम्म सुद्धेण चित्तरयणेण ।
आत (य) साय-आत्मसात-न० 1 आत्मसुखे, सूत्र० ।
" भूताई जे हिंसति आयसातारा" अभूवन भवन्ति भगुरुणोऽणुक्यणं स-बहेव दढमप्पणा एत्थ ॥२६॥ विष्यन्तीति भूनानि-प्राणिनस्तानि अात्मसुखार्थ हिनस्तिअथ तदात्मनिवेदनं गुरुः प्रतिपद्यते न वा, यदि न प्रति- व्यापादयति । सूत्र०१ श्रु०७ १०।। पद्यते तदा न युक्नं निष्फलत्वात्तस्येत्याशङ्क परिहरशाह-शात (यो मायाणगामि (न)-प्रात्मसातानुगामिन-पु०॥ एसा खलु गुरुभत्ती, उक्कोसो एस दाणधम्मो उ। स्वसुखलिप्सौ, सूत्र। भावविसुद्धीऍ दहें, इहरा वि य बीयमेयस्म ॥ ३०॥ हंता छत्ता पगम्भित्ता, आयसायाणुगामिणो ॥ ५॥ कमिदं भावविशुद्धाभावपूर्वकमात्मनिवेदनमुत्कृष्टदान- आत्मसातानुगामिनः-स्वसुखलिप्सवः । सूत्र०१ श्रु०८ अ० धर्मर्वाजं भवतीत्याह
प्रात(यमुह-आत्मसुख-न । शरीरमुख, सूत्र०। “आयजं उनमचग्यिमिणं, मोउं पि अणुत्तमाण पारे ति। | सुहं पदुश" ॥४+॥ आत्मसुखम्प्रतीत्य-स्वस्य शरीरसुता एपमगामाया, उकोसो होइ एयस्स ॥ ३१ ॥ | खकृत । सूत्र० १ श्रु. ५०१ उ० ।
खत । सूत्र०१थु. ५०१ उ० । छिदति आयसुह अथ यदि नदानमनिनदन गुरुः प्रतिपदाने तदाऽधिकरण
पहुच्च ॥८४॥ सूत्र. १ श्रु. ७० । जीवसुख, द्रव्या०। दोषी गुगः म्यादिन्याशङ्कां परिहानाह
अहंक्रमाऽम्भोजयुगोपयोगि, गुरुणा विणाऽहिगरणं, ममनहियम्म एन्थ वन्धुम्मि।। चतः कुरुष्वाऽऽत्मसखं लभस्व ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org