________________
वातरक्व अभिधानराजेन्द्रः।
भातव स्वनायकशरीररक्षणपरायणाः स्वनायकै कनिषण्णदृपयः प-ति-'एवमिति-चरमवत्सर्वेषामिन्द्राणां सामानिकचतगुणा रेषामसहमानानां क्षोभमुत्पादयन्ति-जनयन्ति स्वनायकस्य
आत्मरक्षा वाव्याः, ते चार्थत एवम्-सर्वेषामिन्द्राणां सापरां प्रीतिम्। रा०।
मानिकचतुर्गुणा आत्मरक्षाः, तत्र चतुःषषिसहस्राणि चम(तथा च)
रस्येन्द्रसामानिकानाम् , बलेस्तु षष्टिः, शेषभवनपतीन्द्राणां चमरस्स णं भंते ! असुरिंदस्स असुररमो कइ आय- प्रत्येक पट् षट् सहस्राणि, शक्रस्य चतुरशीतिः, ईशानस्यारक्खदेवसहस्सीओ पमत्तानो ?, गोयमा! चत्तारि चउ-| ऽशीतिः सनत्कुमारस्य द्विसप्ततिः, माहेन्द्रस्य सप्ततिः, सट्ठीओ आयरक्खदेवसाहस्सीओ पमत्ताओ, एए णं
ब्रह्मणः पष्टिः, लान्तकस्य पश्चाशत् . शुक्रस्य चत्वारिंशत्,
सहस्त्रारस्य त्रिशत् . प्राणतस्य विंशतिः, अच्युतस्य दशआयरक्खवप्मयो । एवं सव्वेसिं इंदाणं जस्स जत्तिया
सहस्राणि सामानिकानामिनि, यदाहआयरक्खा ते भाणियव्या । (१६४ +)
"चउसट्री सट्री खलु. छच्च सहस्सा उ असुरवज्जाण । 'वसओ' त्ति-श्रात्मरक्षदेवानां वर्मको वाच्यः, स चायम्- सामागिया उ एए. चउग्गुणा पायरक्खाउ ॥१॥ "सन्नद्धबद्धचम्मियकवया उप्पीलियसरासणपट्टिया पिण- चउरासीइ असीई, बावत्तरि सत्तरी य सट्ठी य । द्धगेवेजा बद्धाविद्धविमलवरचिंधपट्टा गहियाउहपहरणा पमा चत्तालीसा, तीसा वीसा दससहस्सा" ॥२॥ इति । तिणयाई तिसंधियाई वइरामयकोडीणि धराई अभिगिज्झ भ०३ श०६ उ०1 पयो परमाइयकंडकलावा नीलपाणिगो पीयपाणिगो र- आत [य] रक्खि न ]-प्रात्मरक्षिन-त्रि०। आत्मानं रक्षत्तपाणिणो एवं चारुचावचम्मदंडखग्गपासपाणिणो नीलपी | त्यपायभ्यः-कुगतिगमनादिभ्य इत्यवंशीलः आत्मरक्षी । यरत्तचारुचावचम्मदंडखग्गपासवरधरा आयरक्खा रक्खो. कुर्गातगमनादिभ्य पात्मना रक्षणशील, उत्तपाइ०४ अ०॥ वगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेयं "अप्पाणरक्खी चरमप्पमत्तो" ॥ १०+॥ उत्त० ४ अर। समया विणयो किंकरभूया इव चिटुंति" त्ति, अस्या
आत (य) रक्खिय-आत्मरक्षित-त्रि० । आत्माऽपोयभ्योयमर्थ:--सनद्धा-सन्नहतिकया कृतसन्नाहाः बद्धः कशाबधनतः यमितश्च वर्गीकृतः शरीरारोपणनः कवचः कङ्कटो
दुर्गतिगमनादिभ्या रक्षिता यन स तथा । दुर्गतिगमनहतु
निबन्धनात्सायद्यानुष्ठानानिवृत्त, सूत्र० । “ आयपरक्कम यैस्ते तथा, ततः सन्नद्धशब्देन कर्मधारयः । तथा
पायरक्खिए " ( सूत्र०४२+)। दुर्गतिगमनहेतुनिबन्धउत्पीडिता प्रत्यञ्चाऽऽरोपणेन शरासनपट्टिका धनुर्यष्टिफैस्ते तथा, अथ वा-उत्पीडिता बाही बद्धा शरास
नस्य सावधानुष्ठानस्य निवृत्तत्वाद् । सूत्र०२ श्रु०२ अ० । नपट्टिका धनुर्यष्टिस्ते तथा । पिनद्धं परिहितं प्रैय
अरई पिट्ठो किच्चा, विरए आयरक्खिए ॥ १५ ॥ यकं ग्रीवाभरणं यैस्ते तथा, तथा बद्धो अन्थिदानेन
आत्मरक्षिता दुर्गतिहेतारपध्यानादेरनेनेत्यात्मरक्षितः । प्राविद्धश्च शिरस्यारोपणन विमलो बरश्च चिहपट्टो
आहिताग्न्यादिषु ॥३१.१५३॥ दर्शनात् नान्तस्य परनिपातः योधतासूत्रको नेत्रादिवस्त्ररूपः सौवर्णो वा पट्टो यैस्ते
(हैम व्याकरण सूत्रेण) उत्त०२० । तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्ते तथा, अथ
आत (य) वं-आत्मवत-त्रि०।" प्रायवं" (सूत्र-१०४)। वा-गृहीतान्यायुधानि तथ्यास्त्राणि प्रहरणानि च यैम्त
प्रात्मा ज्ञानादिकोऽस्यास्तीत्यात्मवान् । सानादिमति, श्रातथा, तथा त्रिनतानि मध्यपार्श्वद्वयलक्षणस्थानत्रयऽवन
चा०१ श्रु०३ अ०१ उ०। तानि त्रिसन्धितानि त्रिषु स्थानेषु कृतसन्धिकानि, नैका
आत्मा-चित्तं वश्यतयाऽस्त्यस्य मतप् । मस्य वः खियां निकानीत्यर्थः । वज्रमयकोटीनि धनूंष्यभिगृह्य वदतः पदे
ङीप् । वश्यचित्ते, निर्विकारचित्ते च । आत्मा प्रकाश्यतया मुष्टिस्थाने तिष्ठन्तीति सम्बन्धः । परिमात्रिकः सर्वतो
विद्यते ऽस्य श्रात्मप्रकाशके शास्त्र, आत्मना तुल्यक्रियावति, मात्रावान् काण्डकलापो येषां ते तथा । नीलपाणय इत्या
| श्रात्मतुल्यक्रियायाम् , अव्य० । वाच०। दिषु नीलादिवर्णपुत्वान्नीलादयो बाणभेदाः सम्भाव्यन्ते । अातव-प्रातप-पुं० । श्रा-समन्तात्तपति संतापयति जगचारचापपाणय इत्यत्र च चापं-धनुरेवानागपितज्यमतो दित्यातपः । उत्त० १ अ०। प्रा-तप*घ । उदयोने, कर्म०२ न पुनरुक्तता, चर्मपाणय इत्यत्र चर्मशब्दन स्फुरक उच्यते, कर्मः । स चाद्योता यद्यपि लोके भदेन प्रसिदो-यथा, सू.. दण्डादयः प्रतीताः, उनमेवार्थ संग्रहणेनाह-' नीलपीए' र्यगत शातपः, चन्द्रगतः प्रकाश इति । तथाप्यानपशब्द: स्यादि अथ वा-नीलादीन् सर्वानेव युगपत्कचिद्धारयन्ति चन्द्रप्रभायामपि वर्तत, यदुक्रम्-" चन्द्रिका कौमदी ज्यादेवशक्तरिति दर्शयन्नाह-'नीलपीएं त्यादि, ते चात्मरक्षा न स्ना, तथा चन्द्रातपः स्मृतः" ॥१॥ इति । सू० ०३ संज्ञामात्रेणयेत्याह आत्मरक्षाः; स्वाम्यात्मरक्षा इत्यर्थः, ते पाहु.। "श्रातवाहवा" (सूत्र-tux) पातप इति चा । श्राएव विशेष्यन्ते रक्षोपगता रक्षामुपगताः; सततं प्रयुक्तरक्षा तप श्रादित्यस्येति । स्था०२ ठा०४ उ० । धर्मे, उत्त०२ इत्यर्थः । एतदेव कमित्याह-गुप्ताः अभेदवृत्तयः, तथा- श्र०।"श्रायवतारणनिमित्त" ॥ ६६४ ॥ उष्णेन परितापना । गुप्तपालीकाः तदन्यतो व्यावृत्तमनोवृत्तिकाः मण्डलीका, व्य०८ उ० । आतप्यते-पीड्यंत शरीरमनेनत्यातपः । तृणयुक्ताः परस्परसम्बद्धाः, युक्पालीकाः निरन्तरमराइलीकाः, पापागादौ. "श्रायवस्स निवाएणं, अउला हवद वेयरणा" प्रत्येकमेकैकशः समयतः पदातिसमाचारमा विनयता- ॥ ३५४॥ उत्त० २० । निविडकिरणे, गद्रे च प्रकाश, विनयन किंकरभूता इव-प्रेष्यत्वं प्राप्ता इनि, अर्य च वाच । स्वनामख्याने अहोगत्रभवे चतुर्विशतितमे मुहर्ने पुस्तकान्तरे साक्षाद् दृश्यत एवेति ।' एवं सव्वसिभिदाणं । च। स०३० सम। चं० प्र०पा व ३२३३॥डांतपस्यवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org