________________
( १८३ ) अभिधानराजेन्द्रः ।
आतप्यमाण
आत (य) प्पमाण - आत्मप्रमाण- त्रि० । सार्द्धहस्तत्रयप्रमाणे, प्रव० २ द्वार ।
आत (य) प्पवाय आत्मप्रवाद- न० । आत्मानं जीवमनेकधा नयमतभेदेन यत्प्रवदति तदात्मप्रवादम् । नं० । यत्राSsस्मा - जीवोऽनेक नयैः प्रोद्यते तदात्मप्रवादम् । स० १४ सम० । श्रात्माऽनेकधा यत्र नयदर्शनैर्वएर्यते तदात्मप्रवादम् । (स० १४७ सूत्र टी०) पूर्वगतथुन विशेषे, (स० १४७ सूत्रटी०) तस्य पदप्रमाणं पर्विंशतिपदकोटयः । नं० । स० । आयप्पवायव्वस्स णं सोलस १६ वत्थू पष्मत्ता | नं० । आत्मवादपूर्वस्य सप्तमस्य । स० १६ सम० । प्रायप्पवायपुव्वं, महिमाणस्स तीसगुत्तस्स | नयमयमवाणमायस्स, दिडीमोहो समुष्यत्रो ।। २३३५ ।। आत्मप्रवादनामकं पूर्वमधीयानस्य विशे० (अस्था गाथायाः व्याख्या 'जीवपणसिय' शब्दे चतुर्थभागे १५५४ पृष्ठे वक्ष्यते )
मायप्यवाबपुष्पा, निज्जूडा होइ धम्मपद्मनी ।।१६।। इह आत्मप्रवादपूर्वे यत्रात्मनः संसारिमुक्ताद्यनेकभेदभिन्नस्वनमिति तस्मानि भवति धर्मपी
वनिकेत्यर्थः । दश० १ ० ।
आत (य) प्पियसंबंधण संयोग-आत्मार्पितसम्बन्धनसंयोगपं० संयोगमेदे उ० १० पता 'संजोग' शब्दे सप्तमे भागे वक्ष्यते )
आत (य) बल-आत्मबल न०] आत्मनो बलम् शक्युपचय आत्मबलम् । श्रात्मनः शतपचये, श्राचा० १ ० २ श्र०२ उ०। बहुलाधिकारात् । पो वः ॥ ८ । १ । २३१ ॥ अस्य वैकल्पिकत्वात् ।
आत (य) बोध- आत्मबोध - पुं० । श्रात्मज्ञाने, पृ० । आत्मबोधो न वः पाशो, देहगेहधनादिकम् । यः क्षिप्तोऽप्यात्मना तेषु, स्वस्य बन्धाय जायते ॥ ६ ॥ भी भया ! वः- युष्माकम् आत्मबोधः श्रात्मज्ञानं न पाश:नबन्धहेतुः तेषु देहगृहधनादिषु यः आत्मना क्षिप्तः स पाशः- रागपरिणामः स्वस्य - श्रात्मनः एव बन्धाय जायते इत्यनेनादिषु यः स सर्वः भवपाशात स्वस्य बन्धहेतुः इत्यनेन परभावा- रागादयः श्रात्मनो बन्धवृद्धिहेतवः | ० १४ अ० ।
आत (य) भाव आत्मभाव-पुं० । श्रनादिभवाभ्यस्ते मिध्यात्वादिकं विषयगृध्नुतायाम्, “विणइज्जश्रो सव भा२१+भावनादिवाभ्यस्तमध्यात्वादिस्तमपनयेत् यदिया आत्मभाव-विषयता, श्रतस्तमपनयेद् । सूत्र० १ श्रु० १३ श्र० । स्वाभिप्राये
च । भ० २ ० ५ उ० ।
श्रत (य) भाववंकण्या- आत्मभाववङ्कनता - स्त्री० । श्रास्मभावस्याऽप्रशस्तस्य वङ्कनता चक्रीकरणं प्रशस्ततस्त्रोपदर्शनतात्मभावयङ्कनता मायाप्रत्यधिककिया बना मांज्ञायां भावप्रत्ययो न विरुद्ध किया
Jain Education International
आतरक्स्ख
व्यापारत्वात् । स्था० २ ठा० १ उ० । अपणो त्रियं भावं गुडति निषडिगो जगमा दरिया संमादिसिदिलो वा करणफला जो डोमं दरिसेइ । " श्र० ४ ० ।
यात (या) भाववतव्वया- आत्मभाववक्तव्यता- स्त्री० । श्रাभाष एव स्वाभिप्राय एव न वस्तुना बन्यो वाच्य ऽभिमानाद्येषां ते आत्मभाववक्लव्यास्तेषां भाव आत्मभाववक्तव्यता । अहंमानितायाम् । भ० २ ० ५३० । स एस अट्ठे नो चेव णं श्रयभाववत्तब्वयाप (सूत्र- १११) । चात्मभावायमर्थः न वयमहंमानितथैव भूमः अपि तु परमार्थ एवायमेवंविधः इति ब्रूमः;
64
33
भावना । भ० २०५ ३० ।
आत (य) भू-आत्मभू - पुं० । श्रात्मनो - मनसो, देहाद्वा भयति भू-कि- ६० मनोभये कामे, देहवे पुत्रे, क
न्यायाम्, वाच० ।
" नायः कुत्राऽपि कस्याधि-दारकी दो बभूवतुः । सपत्नीको द्वितीयात्मभूः " ॥ १ ॥ श्रा० क० ६ श्र० । बुद्धौ च । स्त्री० । श्रात्मनैव भवति । भूक्विप् । शिवे, विष्णो च । वाच० । त्रि० । श्री० । आत (य) रक्ख-आत्मरच वि० अङ्गरक्षके, आत्मानं रागद्वेषादेरकृत्योद्भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः । रागद्वेषादेरकृत्याश्चात्मनो रक्षके, स्था० ।
ते च
-
6
तम आयरक्खा पचचा, तं जहा धम्मियाए पडिचोषणाए पडिपोएना भवइ १, तुमिणीए वा सिया २, उत्ति वा आयाए एगंतमवक मेजा ३ । (सूत्र - १७२ + ) 'मिवार पडिवो मना एवं धार्मिकोपदेशेन न भादविधातुमुचितमित्यादिना प्रेरयताउपदेष्टा भवतीति श्रनुकूलेतरोपसर्गकारिणः ततोऽसाधुपसर्गकरणान्निवर्तते ततोऽकृत्यासेवा न भवतीत्यत श्रात्मा रक्षोभ तूणीको वा वाचंयमः पक्ष इत्यर्थः स्वादिति २ प्रेरणाया अविषये उपेक्षतासामध्ये च ततः स्थानादुत्थाय आय' ति श्रात्मना एकान्तम्-विजनम् अन्तं भूमिभागमवक्रामेत् गच्छेत् । स्था० ३ ठा० ३ उ० । विमानाधिपतेः सूर्याभस्य देवस्थात्मानं रचयन्तीत्यात्मरक्षाः । कर्मणोऽण् ॥ ५ । ३ । १४ ॥ इत्यण्प्रत्ययः । रा० । देवविशेष, रा० मुख्यमस्य वकमधिकृत्य " सोलसेि आपश्ववदेवसाहस्वी " (अस्य सूत्रांशस्य व्याख्या)षोडशभिरात्मरक्षदेवसहसैरिति विमानाधिपतेः पार्थस्य देवस्थात्मानं रक्षयन्नीत्यात्मरक्षाः कर्मो ३ | १४ | इत्यण्प्रत्ययः । ते च शिरस्त्राणकल्पाः, यथा हि शिरा-शिरस्याक्षिकं भवति तथा तेऽप्यात्मरक्षका गृहीतधनुर्दण्डादिप्रहरणाः समन्ततः सप्तानीकाधिपतेरप्रतश्चावस्थायिनां विमानाधिपतेः सूर्याभस्य देवस्य प्राणरक्षकाः । देवानामपायाभावात् तेषां तथाग्रहणपुरस्सरमवस्थानं निरर्थकमिति चेतराणां स्थितिमात्रपरियानात् प्रीतिप्रकर्षहेतुत्वाच तथा हि-समन्ततःसर्वासु दिदीहरणा ऊखिता प्रतिष्ठमानाः
For Private & Personal Use Only
www.jainelibrary.org