________________
श्रात(य)पसंसा
अभिधामराजेन्द्रः।
पातप्पभोगणिवत्तिय उत्कर्षः परपर्यायै-श्चिदानन्दघनस्य कः॥५॥"
अपकृष्टत्वात् तुच्छत्वाद् दोषत्वाद् गुरुवाततस्वज्ञानरमणोअहं तु निरर्थककुविकल्पैः चिन्तयामि विषयविषोपायान् ।। पघातत्वात् शोफरोगपुष्टत्ववन्न उत्कर्षाय भवन्ति, किमेभिः उक्तं च-"संतेवि कोवि उज्झर, को वि असंते वि अहिल- पुदलोपच यरूपैः परोपाधिजैः संसर्गश्च मे कदा निवृत्तिः सई । भोप चय इयरच येण वि. दट्टुं पभवेण जह जंबू॥॥" | एभ्य इति संवेगनिर्वेदपरिणतानां नोन्माद इति । इत्यादिभावनया स्वदोषचिन्तनेन आत्मारकपपरिणामो
पुनः आत्मानमुपदिशतिनिवार्यः।
चोभं गच्छन्समुद्रोऽपि, स्वोत्कर्षपवनेरितः। शरीररूपलावण्य-ग्रामाऽऽरामधनादिभिः।
गुणाधान् बुद्बुदीकृत्य, विनाशयसि किं मुधा ॥७॥ उत्कर्षः परपर्यायै-श्चिदानन्दघनस्य कः॥५॥ व्या०-'क्षोभं गच्छन्नि' ति-हे हंस! स्वतत्वजलपूर्णस्वरूपच्या शरीरे'ति-'चिदानन्दघनस्य' चिद्-शानम् अानन्दः
मानसनिवासरसिकः त्वं 'समुद्रोऽपि' मुद्रा-साधुलिङ्गरूसुखं ताभ्यां घनस्य-आत्मनः परपर्यायः-संयोगसंभवैः पु
पण तया युक्तोऽपि 'स्वोत्कर्षपवनेरितः 'साऽहंकारपवनतुलसनिकर्पोद्भवैः क उत्कर्ष-उन्मादः कैरिति शरीराणि
प्रेरितः क्षोभं गच्छन् अध्यवसायः एवमेवं भवन गुणौघान् औदारिकादीनि विनाशिस्वभावानि रूपं-संस्थाननिर्माण
अभ्यासोत्पन्नान् श्रुतघरव्रतधरलक्षणान् श्रामपधिरूपान वर्णनामकर्मोद्भवं लावण्यं-चातुर्य सौभाग्यनामोदयनिष्पन्न
बुबुदीकृत्य ' मुधा' व्यर्थ किं विनाशयसि प्राप्तगुणवेदादिमाहसंनिकर्षसंभवं ग्रामः-जननिवासलक्षणः, श्रारा
गम्भीरो भव, स्वगुणाः स्वस्यैवं हितहेतवः तब, किं परमाः-यनाचानभूमयः, धन-गणिमधरिमादि तेगं द्वन्द्वः तैः
दर्शनेन मानोपहतस्य गुणाः तुच्छीभवन्ति, अतो न मानो क उत्कर्षः परत्वात् कर्मबन्धनिबन्धनात् स्वस्यरूपरोधकात्
विधेयः। तत्संयोगः निन्ध पव तर्हि क उत्कर्षः १, उहं च उत्तरा- निरपेचाऽनवछिन्ना-नन्तचिन्मात्रमूर्तयः । ध्ययन
योगिनो गलितोत्कर्षा-पकर्षानन्पकल्पनाः॥८॥ "धणेण किं धम्मपुराहिगारे,
व्या-'निरपेक्षा' इति-योगिनो-यमनियमाघशाल्योगासयणेल वा कामगुणेहि चेव ।
म्यासोत्पनरत्नत्रयीलक्षणस्वयोगसिद्धा ईशा भयन्ति, समणा भघिस्सामो गुरगोहधारी,
'निरपेक्षाः' निर्गता अपेक्षा-अपेक्षण येभ्यस्ते निरपेक्षाः; बर्हि बिहार अभिगम्म भिक्खू ॥१॥
अपेक्षारहिता इत्यर्थः । 'अनाच्छन्ना' अवच्छेदरहिता। न तस्स दुक्वं विभजति गाइओ,
अनन्तचिन्मात्रमूर्तयः' अनन्तं प्रान्तरहितं चिद-शानं नमित्तवमा न सुश्रा न बांधवा।
तन्मात्रा शानमात्रा मूर्तिः येषां ते अनन्तचिन्मात्रमूर्तयः इका सय पचणुहाइ दुक्खं,
इत्यनेन परभावानुगतंचतनाविकलाः स्वच्छस्वरूपानुगतकत्तारमेवं अणुजाइ कम्म" ॥२॥
चिन्तनपरिणताः 'गलितोत्कर्षापकर्षाः' गलितः उत्कर्षःअतः आत्मगुणानन्दपरिणतानां कर्मोपाधिसंभवे उत्कर्षो
उम्मादः अपकर्षः-दीनता तयोः अनल्पा:-कश्यनाः विकन भवति ।
ल्पजालपटलानि येषां एवंविधा योगिनः शानपरिणताः शुद्धाः प्रत्यात्मसाम्येन, पर्यायाः परिभाविताः। शानकरसाः तिष्ठन्ति ते एव तत्वसाधनचिन्मया इति अतो अशुद्धाचाप्रकृष्टत्वात् ,स्वोत्कर्षाय महामुनेः ॥६॥
मानोन्मादजनकः स्वोत्कर्षो निवार्यः । अष्ट०१८ अए। व्या०-'शुद्धाः प्रत्यात्म' इति-तथा मुनेः-निर्गन्थस्य पाको
अहाहु से आयरियाण सबसे, सीरीजात्यकार्तस्वरगृहीतात्मस्वरूपस्य शुखाः-पर्यायाः
जो लावएआ असणस्स हेऊ ॥ २४॥ सम्यग्ज्ञानचरणध्यानप्राम्भावरूपा श्रात्मपर्यायान उत्क- अथाऽसावाचार्यगुणानां शतांशे वर्तते शतग्रहणमुपलक्षणं र्षाय भवन्ति । कथं न भवन्तीत्याह-प्रत्यात्मसाम्यन सहस्रांऽशादेरप्यधो वर्तते इति 'यो' ह्यन्नस्य हेतुम्-भोजनपरिभाविता श्रात्मानम् आत्मानं प्रति प्रत्यात्म तत्र निमित्तमपरवखादिनिमित्तं वा यात्मगुणान् परणालापयदसाम्येन तुल्यत्वन भाविताः । भावना व किमाधिक्य भाणयेत् असावध्यार्यगुणानां सहस्रांश वर्तते । किमत ! मम जातं?, तन एते झानादयो गुणाः सर्वात्मनि सन्त्येवं पुनर्यः स्वत एवाऽऽत्मप्रशंसां विदधातीति । सूत्र०१ श्रु०७ सर्वसाधारण क उत्कर्ष ? इति भाविताशयः सर्वजीयानां शानाद्यनन्तपर्याययं तुल्यं सिद्ध-संसारस्थयोः न सत्ता- | आत (य)प्पभोग-आत्मप्रयोग-पुं० । आत्मव्यापारे, भेदः । उकं च संवेगरङ्गशालायाम
"श्रायणांगणं उववज्जंति, गो परणांगण उववरजति" "नाणागतगुणांववयं, अरूवमणहं च लोगपरिमार्ण। |
(सूत्र-१८६४) भ०२० श०१० उ० । कत्ता भाना जीवं, मन्नहु सिद्धाण तुलमिण ॥ १॥" आत (य) प्पयोगणिव्यत्तिय-आत्मप्रयोगनिवर्तित-त्रि। श्रीपूज्यश्व-" जीवा गुणपडियनी, न जस्स दयट्टियस्स| "श्राययोगणियत्तिए" (सूत्र-५६४ +) । श्रात्मनः सामइयं " । तथा ठागांगे-'एग आया' (सूत्र-२। स्था०१ प्रयोगण-मनःप्रभृतिव्यापारण निर्वतितं निष्पादितं यठा०) इत्यादिपाठान् मर्वत्र नुन्यन्य प्रारमनः सदगुणा- त्तत्तथा । प्रात्मनो मनःप्रभृतिव्यापारेण निष्पादिते, भ. कटय क उत्कर्षः अशुद्धाः पर्यायाः मीयिकाः शक्रत्वादयः २६ श०१ उ० ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org