________________
परतत्त अभिधानराजेन्द्रः।
पाताय)पसंसा प्रारम्भम्-सायद्यानुष्ठानरूपं, तिर्यककृत्वा-अपहस्तयित्वा गुणैरेवाऽसि पूर्णश्चेत , कृतमात्मप्रशंसया ॥१॥ श्रात्मनो भाव प्रात्मत्वम्-अशषकर्मकलकरहितस्वं तस्मै
व्या०-गुणैरिति-'यदि गुणैः' केवलज्ञानादिभिः पूर्णः आत्मत्वाय । यदि चा-भात्मा-मोक्षः; संयमो वा तद्भा
न असि तईि प्रात्मप्रशंसया' व्यर्थात्मस्तुन्या ' कृतं' बस्तस्मै तदर्थ परि-समन्ताद् ब्रजेत् : संयमानुष्ठानक्रियायां
नाम-श्रितं मिर्गुणात्मनः का प्रशसा ?, पौद्गलिकोपाधिजा दत्तावधानो भयेदित्यर्थः । सूत्र०१ श्रु० ३ १०३ उ० ।
गुणा इति मूढा वदन्ति तैनं प्रशंसा 'चद् ' यदि सम्यग्दर्शप्रात (य) दंड-आत्मदएड-बु० । प्रात्मानं दण्डयतीत्या
नझनाचारित्रतरूपैः साधनगुणैः क्षायिकशानदर्शनचारित्रस्मदण्डः । श्रात्मन उपघातके, " बीयाइ अस्संजय पाय- रूपैः सिद्धगुणः पूर्णः तर्हि वाचकात्मकप्रशंसया कृतम् । दराडे"|+॥ असंयतो-गृहस्था, प्रवजितो वा तत्कर्म- भितमित्यर्थः, प्राग्भाविता गुणाः स्वत एच प्रकटीभवन्ति कारी गृहस्थ एव । स च हरितच्छेदविधाय्यात्मानं दण्ड- नेचुयष्टिः पलालावृता चिरकाल तिष्ठति इति का स्वमुखायतीत्यात्मदण्डः । स हि परमार्थतः परोपघातेनात्मानमधी- स्वमुणप्रशंसना। पहन्ति । सूत्र०१थु०७०"बस कारण य पाय
पुनर्व्यवहारेण दर्शयतिदराडे" ॥२+ । यथैभिः कायैः-समारभ्यमाणैः पीजय
श्रेयोमस्य मूलानि, स्वोत्कर्षाम्भःप्रवाहतः। मानैरात्मा दण्ड्यते; तत्समारम्भादात्मदण्डो भवतीत्यर्थः । सूत्र०१ श्रु०७१० । “णिस्सिय. प्रायदण्डा" ॥२३॥
पुण्यानि प्रकटीकुर्वन , फलं किं समवाप्स्यसि ॥२॥ प्रात्मैव दराडयतीति: दण्डो येषां ते भवन्त्यात्मदण्डा श्र- व्या०-'धेयाद्रम' इति-भो भद्र ? 'पुरयानि' पवित्राणि सदाचारप्रवृत्तेरिति । सूत्र०२ श्रु०६ अ०।
'योद्रमस्य मूलानि' कल्याणवृक्षस्य मूलानि ' स्वा'पात (य) दण्डसमायार-आत्मदण्डसमाचार-त्रि०। प्रा.
काम्भःप्रवाहवः' स्वस्य उत्कर्षः-श्रीरसुष्यं स एव
अम्भःप्रवाहः तस्मात् 'प्रकटीकुर्वन् ' व्यक्तं कुर्वन् कि स्मा दण्ड्यते-हितात् भ्रश्यते येन स प्रारमदण्डः समाचार:
फलं समवाप्स्यसि ?, अपि तु नैव, यस्य द्रमस्य मूलम् उअनुष्ठानं येषामनार्याणां ते। अात्महितानुष्ठातरि, सूत्र०
त्खातं तेन फलोत्पत्तिर्न भवति । २७.२१०१ उ०1" प्रायदण्डसमायारे॥९४+॥ सूत्र० १७०३ १०१ उ०।।
मालम्बिता हिताय स्युः, परैः स्वगुणरश्मयः । आत (य)दरिस-मात्मदर्श-पुं० । आत्मा-देहः दृश्यतेऽ- अहो स्वयं गृहीतास्तु, पातयन्ति भवोदधौ ॥३॥ स्मिन् आधारे सञ् । दर्पणे, आदर्श, को। घम् ६ त ।
व्या०-' पालाम्बता' इति-* स्वगुणरश्मयः' भास्मीगु
गरज्जवः ‘परैः' अन्यैः । प्रालम्बिताः' स्मरणचिन्तनेन आत्मनो दर्शने, आत्मसाक्षात्कारे, वाच ।
गृहीताः ‘हिताय' कल्याणाय स्युः, स्वसुखाय भवन्ति, बात (य)पएस-आत्मप्रदेश-पुं० । जीवांश, पश्चा० १४ |
'अहो' इति-श्राश्चयें स्वगुणाः स्वयं गृहीता भवोदधी विव०॥
पातयन्ति, स्वमुखन स्वगुषोत्कर्षः न कार्यः। आत (य) परिणइ-आत्मपरिणति-स्त्री० । प्रात्मनो-जी
उच्चत्वदृष्टिदोषोत्थ-स्वोत्कर्षज्वरशान्तिकम् । वस्य परिणतिरात्मपरिणतिः। जीवस्यानुष्ठानविशेषसम्पा
पूर्वपुरुषसिंहभ्यो, भृशं नीचत्वभावनम् ॥ ४ ॥ दके. परिणामधिशष, हा०।। विषयप्रतिभासं चा-त्मपरिणतिमत्तथा ।
व्या०-'उच्चत्वदोष' इति-अभ्यासात्प्राप्तवानविनयतपो
रूपगुणान्तर्वलितमहामोहोदयेन श्रात्मनि उच्चत्वम् अहं तत्त्वसंवेदनं चैव, ज्ञानमाहुहर्षयः॥१॥
गुणी मया प्राप्तमिदं, ज्ञानं विनयगुणवानहमिति उच्चत्वप्रात्मबो-जीवस्य परिणतः-अनुष्ठानविशेषसंपाद्यः परि- दृष्टिदोषेण उत्थो यः स्वोत्कर्षः स एव ज्वरः तस्य 'शान्तिणामविशेषः, सैय शेयतया यस्मिन्नस्ति मानेन पुनस्तद्रुप- कम्' उपशमकारणं 'पूर्वपुरुषाः' अईदादयः ते एव सिंक्षः प्रवृत्तिनिवृत्ती अपि तदात्मपरिणतिमत् । हा० १ अष्ट। तेभ्यः 'आत्मन्यूनत्वभावनं' मानोदयतापनिर्वापणं शेयम् । विषयप्रतिभासाख्य-मात्मपरिणतिमत्तथा ।
"धनो धन्नो वयरो, सालिभहो य थूलभद्दा । तत्वसंवेदनं चैव, त्रिधा ज्ञानं प्रकीर्तितम् ॥ २॥
जहि बिसयकसाया, चत्ता रत्ता गुण नियए ॥१॥" तथा-श्रारमनः-स्वस्य परिणामः-अर्थानर्थप्रतिभासात्मा |
(अस्या गाथाया व्याख्या )-धन्याः पूर्वपुरुषा ये वाविद्यते यत्र तत् , अात्मनो-जीवस्य परिणामः-अनुष्ठानवि
न्ताधवाः-अनादिभुक्नपरभावास्वादनरामणीयकं त्यजन्ति; शेषसंपाद्यो विद्यते यत्रेति यन सम्यक्त्वलाभप्रयोज्यवस्तु
सदुपदेशशातसत्तासुखप्सया प्रात्मधर्मश्रवणसुखम् मनु
भूयमानाः चक्रिसंपदो विपद इव मन्यन्ते, स्वगुणेषु धन्यः विषयतावत्त्वमर्थो लभ्यते । द्वा०६ द्वा० ।
स्थूलभद्रः यो हत्यातुररक्त, कोशाप्रार्थनाऽकम्पितपरिणामआत (य)पसंसा-आत्मप्रसंसा-स्त्री०। प्रात्मस्तुती, अष्ट।
स्तु-"अहो स्वयं गृहीतास्तु, पातयन्ति भवोदधौ ॥ ३॥ (आत्मप्रशंसा च न कार्या ) आत्मस्वरूपध्यानी सर्वे उञ्चत्वदृष्टिदोषोत्थः, स्वोत्कर्षज्वरशान्तिकम् । परम्-अनात्मत्वेन जानाति । सः अात्मधित् प्रशंसां न पूर्वपुरुषसिद्देभ्यो, भृशं नीदत्वभावनम् ॥४॥ कगति, तंदवाऽऽह
शरीररूपलावण्य-ग्रामारामधनादिभिः । गुणैर्यदिन पूर्णोऽसि, कृतमात्मप्रशंसया ।
१-कोशानाम्नविश्या २ मूल मेव काकारेण संगृवातम् । ४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org