________________
आय) तह
या आत्माचैन ज्ञानदर्शनचारिषात्मकेनात्मानं समनुवासयेद्भावयेद्रजेत् यतार्थ या मोक्षाक्यं सम्प अपुनरागमनेनाविति पथानुष्ठानात्यधादात्मना समनुषासयेद् अधिष्ठापयेत् इति परिसमाप्तौ नीमति सुप कर्मस्वामी जम्बूस्वामिनमिदमाह-गवता श्रीमानस्वामिना तो स्वभावि तदेवाहं सूत्रात्मना बच्मीति । आचा० १ ० २ ० १ ३० ।
( १८० ) अभिधान राजेन्द्रः ।
भात (य) ट्ठि (न्) पारमार्थिन् पुं० आत्मनोऽर्थ स्मार्थः स विद्यते यस्य स तथा । श्रात्मवति, “ एवं से भिक्यूआत (थ) डी" ( सूत्र- ४२ ) यो धन्यमपावेभ्यो रक्षति स श्रात्मार्थी आत्मवानित्युच्यते। सूत्र०२ ४०२ अ० । आत (य) निप्फेडय - आत्मनिस्फोटक-पुं० | आत्मानं स
स्पन्दर्शनादिकेनानुष्ठानेन संसारयारका निस्सारके सूत्र० । "आयनिकड आयामेवं पांडसाइरेखासि" (सूत्र४२) आत्मानं सम्यग्दर्शनादिकेनानुष्ठानेन संसार चारकान्निस्सरियतीति । सूत्र० २ श्रु० २ ० । आत (य) आत्मज्ञ-पुं० । आत्मशानिनि, सूत्र० ।
अचाण जो जाणति जो प लोगं (सूत्र० २०X ) यो ह्यात्मानं परलोकयापि शरीराद्रद्यतिरिक्रं सुखदुःखाधारं जानाति यश्चात्मद्दितेषु प्रवर्त्तत स आत्मा भवति । येन चात्मा यथावस्थितस्वरूप मान भवति नैवायं सर्वोऽपि लोकः प्रवृत्तिनिवृत्तिरूप विदितो भर्यात, स एव चात्मकोऽस्तीत्यादिक्रियावाद भाषितुमईतीति । सूत्र० १ श्रु० १२ अ० ।
यात (य) तंत-आत्मतन्त्र - त्रि० । आत्मायत्ते, स्था० ४ ठा० २ उ० ।
शात (य) तंतकर - आत्मतन्त्रकर- पुं० । श्रात्मतन्त्रः सन् कापी करोतीत्यात्मन्यः । श्रारमायने जनादी, भा रमतन्त्रमात्मायतं धनम् गच्छादि करोतीत्यात्मतन्त्रकरः । आत्माऽऽयत्तस्य धनस्य गच्छादिकस्य कारके च । स्था०
४ ठा० २ उ० ।
भात (य) तत्त- आत्मतस्त्र- न० । आत्मनस्तस्वम् । आत्मनो यथार्थस्वरूप, चैतन्यरूपे मतभदे, कर्तृग्यादिरूपे आस्मैव तस्वम्परमपदार्थे, आत्मरूप परमपदार्थे च वाच० । ज्ञानदर्शनचारित्रात्मक तत्व च । परमार्थदशां ज्ञानदर्शनचारित्रात्मकमात्मतत्त्वं विहायान्यत्सर्व शरीराद्यपि पराक्यमेवेति । श्राचा० ।
भात [ ] ततप्यगास आत्मतश्वप्रकाश-पुं० आत्मधर्मप्राग्भावे, अश्रु० ।
गुरुत्वं स्वस्य नोदेति, शिक्षासारम्येन यावता । आत्मतयप्रकाशेन तावत्सेच्या गुरूत्तमः ॥ ५ ॥
अष्ट० ८ अष्ट० । वाच० ।
भात (य) तरग-अत्तर-०नेकेवलं तारपतीत्यात्मनः स्वार्थिप्रत्ययविधानात् आग्मतरकाः । य० । प्रायश्चित्ता पुरुषविशेष व्य०।" आयतरगा०
Jain Education International
"
आतत
पुनस्तपाला वैपायनाते तप एव यथोरूपं कुर्वन्ति न पापमाचादीनामित्यात्मानं केवलं तारयन्तीत्यात्मतराः, स्वार्थिककप्रत्ययविधानात् आत्मतरकाः । व्य० १ उ० ।
आत (प) तुला आत्मतुला बी० आत्मीपम्ये सुष० २ श्रु० २ श्र० । श्रात्मतुल्यतायाम्, सूत्र० १ ० २ अ०३ उ० । कम्हा गं तुम्मे पाणिं पडिसाहरह है, पाणिनो उड़िया, दड्ढे किं भविस्सइ १, दुक्खं ति मन्नमाणा पड़िसाहरइ, एस तुला एस एम एस समोसरणे (सूत्र०४१+)
अपश्यमग्निदाहमवान कचिदम्यभिमुखं पाहि ददाती त्येतत्परोऽयं दृष्टान्तः । पाणिना दग्धेनापि किं भवतां भविष्यतीति दुःखमिति चेत् भवन्ती सापादिन दुःखभीरवः सुखलिप्सवः, तदेवं सति सर्वेऽपि जन्तवः संसारोदरवियरवर्तिन एवंभूता एवम् मलाआत्मोपम्पन था मम नाभिमतं दुःखमित्येयं सर्वजन्तूनामित्यवगम्याऽचैिव प्राधान्येनापणीयाताम् एषा युकिः "आमसर्वभूतानि यः पश्यति स पश्यति" । सूत्र० २ श्रु० २ अ० ।
6
एवं सहिते हियासए, आयतुलं पाखेहि संजए ॥ १२४॥ 'एवम् अनन्तकरीत्या परिवर्तमानः सह तिन वर्तत इति सहितो ज्ञानादियु या संयतः प्रवजितोश्वरप्राणिभिः सुखार्चिभिरात्मनाम् श्रामतुल्यतां दुःखाऽप्रियसुखप्रियस्वरूपामधिकं पश्येत् श्रात्मतुल्यान् सर्वानपि प्राणिनः पालयेत् । सूत्र० १ श्रु० २ श्र० । “आयतुले पयासु" ॥३५॥ प्रजायन्त इति प्रजाः पृथिव्यादयो जन्तवस्तास्वात्मतुल्यः आरमवत्सर्वप्राणिनः पश्यतीत्यर्थः एवंभूत एवं साधुतीति तथा बोक्रम्-" जह मम ण पेियं दुःखं, जाणिय एमेष सजीवाण हाण इवाचे य, सममणई ते सो समय " ॥ १ ॥ सूत्र० १ ० १ अ० ।
-
डहरे य पाणे बुड्ढे य पाणे,
ते आओ पास सव्वलोए || १८+ ॥
ये केचन 'हुरे'त्ति-लघवः- कुन्वादयः सूक्ष्मा वा ते सर्वेऽपि प्राणाः प्राणिनो ये च वृद्धा वाक्रशरीरिणस्तान्सर्वानव्यात्मतुख्यान् श्रात्मत्पश्यति सर्वस्मिन्नपि लोके यावस्प्रमाण मम तावदेव कुन्योरपि यथा वा मम दुःखमनभिमतमेव सर्वलोकस्यापि सर्वेषामपि प्राणिनां दुःखमुत्पद्यते, दुःखाद् वाद्विजन्त । सूत्र० १० १२ अ० । भात (प)
आत्मत्व १० मनोभावे, आत्मध
वाच० ।
यह पास तेहिं कुलेहिं आयता जाया (सूत्र- १७२४) 'अर्थ' इति वाक्यापास श्रात्मस्वायात्मीयकर्मानुभवनाय जाताः, आचा० १० ६ श्र० १ ३० ॥
अशेषकर्म कलङ्करहितत्वे मोक्षभावे, सेयमभावे च । सूत्र० । आरंभं तिरियं कट्टु, आतत्ताए परिव्वए ॥ ७ ॥
For Private & Personal Use Only
www.jainelibrary.org