________________
( १७६) श्रा(य)नट्ठ अभिधानराजेन्द्रः ।
पा(य)त? 'पुब्धि' पूर्वमव तं सर्वोपायक्षीगंग पोपयन्ति म बाऽग्रा- स्ववशता हि पुनस्तव दुर्लभा । बहुनरं च सहिष्यसि जीव मष्टमनारशलाभः संस्तान्त्रिजान पश्चान्पोषदर्शदानादिना हे !, परवशो न च तत्र गुगाऽस्ति ते "॥१॥ सम्मानयदिति । ते च पोषकाः-पोष्या वा तयापद्नस्य न यावच्च श्रौत्रादिभिर्विज्ञानरपरिहीयमानर्जगजीर्ग न त्राणाय भवन्नीत्याह-' नावं' इत्यादि । त निजा मातापि- निजाः परिवदन्ति. यावच्चानुकम्पया न पापयन्ति रोगाभित्रादयस्तयत्युपदशविषयापना, उच्यते-त्राणाय-पापद्रक्ष- भूनं च न परिहन्ति तावदान्मार्थोऽनुष्य इत्यतशयतिणार्थ शरणाय-निर्भयस्थित्यर्थ नालं-न समर्थाः, त्वमपि तयां धाण-शरणे कर्नु नालमिति : तंदवं तावत् स्वजनो न त्रा
प्रणभिकंतं च खलु वयं संपेहाए । (सूत्र-६६) णाय भवतीत्यतत्प्रतिपादितम् ।
'श्रणभिकंतच' इत्यादि, चशब्दः प्राधिक्य, खलु शब्द: अर्थो ऽपि महता केशेनोपात्तो रक्षितश्च न त्राणाय
पुनःशब्दार्थे, पूर्वमभिकान्तं वयः समीक्ष्य मूढभावं व्रजतीभवतीत्यतत्प्रातपिपादयिषुराह
ति प्रतिपादितम् , अनभिकान्तं च पुनर्वयः संप्रदय 'आयटुं
सम्मं समणुवासज्जासि' (सूत्र-७१) । इत्युत्तरण संबन्धः, उवादितसेसं तेण वा संणिहिमंणिचो किजइ, इह
आत्मार्थम् आत्महितं समनुवासयेत् । कुर्यादित्यर्थः । मेगेसिं अमंजयाणं भोयगाए, तो से एगया रोगसमु- किमनतिकान्तवयसवात्महितमनुप्ठयमुनान्यनापति?, परे. प्पाया समुप्पअंति, जेहिं वा सद्धिं संवसति, ते वा णं णापि लब्धावसरणात्महितमनुष्ठयमित्येतद् वर्शयतिएगया णियगा तं पुद्धि परिहरंति, सो वा ते णियए खणं जाणाहि पंडिए । (सूत्र-७०) पच्छा परिहरेजा, णालं ते तव ताणाए वा सरणाए वा
क्षणः-अवसगे धर्मानुष्ठानस्य स चार्यक्षेत्रसुकुलोत्पत्त्यातमं पि तेसि णालं ताणाए वा सरणाए वा, दिकः परिवादपोपणपरिहारदापदुष्टानां जरावालभावरोगा(सूत्र-६७)
णामभाव सनि, तक्षणं जानीहि-अवगच्छ पण्डित!-श्रा. 'उवादिते' ति-'अद्' भक्षणे इत्येतस्मादुपपूर्वान्निष्ठाप्रत्ययः,
स्मश अथ वा-अवसीदन् शिष्यः प्रोत्साह्यत-हे अनतिका. तत्र बहुलं छन्दसीतीडागमः, उपादितम्-उपभुक्तं, तस्य शे
न्तयौवन ! परिवादादिदोपत्रयास्पृष्टपण्डित! द्रव्य क्षत्रका-- पमुपभुक्तशर्ष, तेन वा वाशब्दादनुपभुक्तशपण या सन्निधाम
लभावभेदभिन्नं क्षणम्-अवसरमवंभूतं जानीहि-अवबुध्यसनिधिस्तस्य सन्निचयस्सन्निधिसन्निच यः अथ वा-सम्य
स्व । श्राचा(क्षपस्वरूपम् ‘खण' शब्द ३ भाग दर्शयिष्यते) निधीयते-स्थाप्यत उपभोगाय योऽर्थः स संनिधिस्तस्य स- एवंभूतमवसरमवाप्यात्मार्थ समनुवासयदित्युत्तरण सबिचयः-प्राचुर्यम् उपभोग्यद्रव्यनिचय इत्यर्थः,स इहास्मिन् । म्बम्धः। संसार एकचाम-असंयतानां संयताsभासानां वा केषां
किश्चचिद्भोजनाय-उपभोगार्थ क्रियते-विधीयत इति, असावपि
जाव सोत्तपरिमाणा अपरिहीणा णेत्तपरिमाणा यदर्थमनुष्ठिताऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याहतश्री स' त्यादि, ततो द्रव्यसनिधिसंनिचयादुत्तरकाल
अपरिहीणा घाणपरिमाणा अपरिहीणा रसणपरिमुपभोगाऽवसरे से तस्य बुभुक्षोरेकदेति व्यक्षेत्रका
माणा अपरिहीणा फासपरिमाणा अपरिहाणा इच्चेलभावनिमित्ताविर्भावितवेदनीयकम्मोदये रोगसमुत्पादाः- तेहिं विरूवरूवेहिं पएणाणेहिं अपरिहायमाणेहि ज्वरादिप्रादुर्भावाः समुत्पद्यन्त' इति-आविर्भवन्ति । स आयटुं सम्मं समणुवासेजासि त्ति बेमि । (सूत्र-७१) च तैः कुष्ठगजयक्ष्मादिभिरभिभूतः सन् भग्ननासिको गलत्पाणिपादाऽबिच्छदप्रवृत्तश्वासाऽऽकुलः, किंभूना भव
' जाव' इत्यादि, यावदस्य-विशरारोः कायापसदस्य ति इत्याह-'जहि' इत्यादि , यम्मातापित्रादिभिर्निः
श्रोत्रविज्ञानानि जरसा रांगेग वा अपरिहीनानि भवन्ति सार्दै संवसति त एव वा निजा एकदा-रोगोत्पत्तिकाल
एवं नेत्रघ्राणरसनस्पर्शविज्ञानानि न विषयग्रहणस्वभावतया पूर्वमेय ने परिहगन्ति, सवा तान्निजान् पश्चात्परिभयो
मान्ध प्रतिपद्यन्ते. इत्यतैर्विरूपरूपैः-इष्टानिष्टरूपतया नानास्थापितविवेकः परिहरेत् त्यजत्तनिरपक्षः सहकबत्स्या
रूपैः प्रशानैः-प्रकृनिरपरिक्षीयमाणैः सद्भिः किं कुर्यात् , 'दित्यर्थः, ते च स्वजनादयो रोगात्पत्तिकाले परिहरन्तो इत्याह-'श्रायटुं' इत्यादि, आत्मनोऽर्थः आत्मार्थः, स च मा. अपरिहरन्तो वा न त्राणाय भगन्तीति दर्शयति-' नालं' नदर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव । अथवा-आत्मने इत्यादि, पूर्ववद्,
हितं प्रयोजनमात्मार्थ, तच चारित्रानुष्ठानमेव । अथ बारोगाभिभूतान्तःकरगोन-चाउगतप्राणेन न च किमा
आयतः-अपर्यवसानान् मोक्ष एव स चासावर्थश्वायतालम्ब्य सम्यककरणेन रोगयेदनाः सोढव्या इति आह
र्थोऽतस्तम् , यदि घा-प्रायत्ता-मोक्षः अर्थः-प्रयोजनं यस्य
दर्शनादित्रयस्य तत्तथा 'समनुवासयेद्' इति- वस' निजाणितु दुखं पत्तेयं सायं । (सूत्र-६८)
वास, इत्यस्माद्धेतुर्माराणजन्ताल्लिद् (सिप् ) सम्-सम्यग् - 'जाणिन' इत्यादि, शात्या प्रत्यकं प्राणिनां दुःखं तद्धि- यथोक्तानुष्ठानेन अनु-पश्चादनभिक्रान्तं वयः संप्रेक्ष्य क्षणमपरीतं शातं वा दीनमानसेन ज्यरादिवेदनोत्पत्तिकाले स्व- अवसरं प्रतिपद्य धोत्रादिविज्ञानानां था प्रहीणनामधिकृतकर्मफलमवश्यमनुभवनीयमिति मत्वा न वक्तव्यं का-! गम्य तत श्रान्मार्थ समनुवासयः-श्रान्मनि विदध्याः । यमिति, उत्युक्तं च-"सह कले( 3 )वर ! दुःखमचिंतयत् , अथ घा-अर्थवशाद्विभक्तिपुरुषविपरिणाम इति कृत्वा तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org