________________
(१७८) पा(य)तट्ट अभिधानराजेन्द्रः।
प्रा(य)तह अथ वा-खिद्यमानार्थतया तानलाययगायति; परिभवती- यसरं संप्रेक्ष्य-पर्यालोच्य धीरः सन् मुहर्तमप्यकं नो प्रमात्यर्थः । येऽपि पूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति दयेत्-नो प्रमादवशगो भूयादिति. संप्रदयेत्यत्र अनुस्वार तेऽपि तद्दुःखाउपनयनसमर्था न भवन्ति , आह च- लोपश्चान्दसत्वादिति , अन्यदप्यलाक्षणिकमवजातीयम'नालमि' स्यादि-नाऽलं-न समर्थास्ते पुत्रकलत्रादयस्तवति । स्मादेव देतोरवगन्तव्यमिति, । प्रान्तौहर्तिकत्याच छानप्रत्यक्षभावमुपगतं वृद्धमाह-त्राणाय शरणाय वति , स्थिकोपयोगस्य मुहर्तमित्युक्तम् , अन्यथा समयमप्यकं तत्रापत्तरणसमर्थ ताणमुच्यते, यथा महाश्रोतोऽभिरुह्यमानः |
न प्रमादयदिति वाच्यं, तदुक्क्रम्सुकर्णधाराऽधिष्ठितं प्लबमासाद्याऽऽपस्तरतीति, शरण " संप्राप्य मानुषत्वं, संसारासारता व विज्ञाय । पुनर्यदवएम्भान्निर्भयैः स्थीयते तदुच्यत, तत्पुनर्दुर्ग-पर्वतः हे जीव! किं प्रभादा-न चटसे शान्तये सततम् ॥१॥ पुरुषो वेति, एतदुक्तं भवति--जराभिभूतस्य न कश्चित् ननु पुनरिदमतिदुर्लभ-मगाधसंसारजलधिविभ्रष्टम्। त्राणाय, शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय । मानुष्यं खद्योतक-तडिल्लताविलसितप्रतिमम् " ॥२॥ वेति, उक्नञ्च-"जन्मजरामरणभयै-रभिदते व्याधिवेदनाग्र
इत्यादि, किमर्थश्च नो प्रमादयेदित्याह-'ययो अचेह' त्तिस्ते । जिनवरवचनादन्य-त्र नास्ति शरण कचिल्लोक
वयः-कुमा दि 'अत्यति' अतीव एति-याति अत्येति, अन्य॥१॥” इत्यादि. स तु तस्यामवस्थायां किंभूनो भवती
च-"जोवणं व" त्ति-अत्येत्यनुवर्तते, यौवनं वाऽत्येति-अत्याह- से ण हस्साए' इत्यादि, स जराजीर्णविग्रहो न
तिकामति, वयाग्रहणनैव यौवनस्यावगतत्वात्तदुपादानं प्राहास्याय भवति, तस्यैव हसनीयत्वात् । न परान् हसितुं
धान्यख्यापनार्थ, धर्मार्थकामानां तन्निबन्धनत्वात् सर्ववयसां योग्यो भवतीत्यर्थः । स च समक्ष परोक्ष वा एवम
यौवनं साधीयः; तदपि वारनं यानीति, उक्नं च-"नईयेगसम भिधीयते जनैः-किं किलास्य हसिनेन हास्यास्पदस्यति ।
चवलं, च जीवियं जायणश्च कुसुमसमं । सोक्ख च जं न च क्रीडायै न च ललनवल्गनास्फोटनक्रीडानां योग्यो:
अणिच्च, तिरिण वि तुरमारणभोजाई"॥१॥ तदेवं मत्या सौ भवति, नापि रत्य भवति रतिरिह विषयगता गृह्यते
अहो विहारायोत्थान श्रय इति ।। सा पुनर्ललनावगूहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्री- ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहु भिभिधीयते-न लज्जते भवान्न पश्यति-आत्मानं नाव
मन्यन्ते ते किंभूता भवन्तीत्याहलोकयति शिरःपलितभस्मावगुण्डितं मां दुहितृभूतामेयं
जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुंपित्ता गृहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूपायै, यतो विभूषिताऽपि प्रततचर्मबलिकः स नैव
विलुपिता उद्दवित्ता उत्तासइत्ता, अकडं करिस्सामि त्ति शोभते, उकश्व
मममाणे, जेहिं वा सद्धिं संवसइ ते वा णं एगया नि“न विभूपणमस्य युज्यते, न च हास्य कुत पय विभ्रमः। यगा तं पुब्धि पोसेंति, सो वा ते नियगे पच्छा पोसिज्जा अथ तेषु च वर्तते जनो, ध्रवमायाति परां विडम्बनाम्"॥१॥ नाऽलं ते तव ताणाए वा सरणाए वा, तुमं पि तेसिं "जं जं करइ तं तं, न सोहए जोवणे अतिकते ।
नाऽलं ताणाए वा सरणाए वा । (सूत्र-६६) पुरिसस्स मदिलियाए, एकं धम्म पमुत्तूणं" ॥२॥
'जीविए' इत्यादि, ये तु वयोऽतिक्रमणं नावगच्छन्ति, गतमप्रशस्तं मूलस्थानम् । सांप्रतं प्रशस्तमुच्यते
ते 'इ' इति-अस्मिसंयमजीवित प्रमत्ता अभ्युपपन्ना इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं संपे- विषयकपायेषु प्रमाद्यन्ति प्रमत्ताश्चाहर्निशं परितप्यमानाः हाए धीरे मुहुतमवि णो पमायए वो अच्चेति जोव्यणं
कालाकालसमुत्थायिनः सन्तःसवोपघातकारिणीः क्रिया:
समारम्भत, इति, आह च-'से हता' इत्यादि, 'से' इव । (सूत्र-६५)
स्थप्रशस्तगुणमूलस्थानवान्विषयाभिलाषी प्रमत्तः सन् स्थाअथवा-यत एवं ते सुहृदो नाऽलं त्राणाय शरणाय वा अतः । बरजङ्गमानामसुमतां हन्ता भवतीति, अत्र च बहुवचनकिं विदध्यादित्याह-इश्चमि' त्यादि. इतिरुपप्रदर्शने, अप्र- प्रक्रमेऽपि जात्यपेक्षयैकवचननिर्देश इति, तथा छेत्ता कर्णशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न नासिकादीनां भत्ता-शिरोनयनादरादीनां लुम्पयिता - क्रीडायै न रत्यै न विभूषायै प्रत्येकं च शुभाशुभकर्मफलं न्थिच्छदनादिभिचिलुम्पयिता ग्रामघातादिभिरपद्रावयिता प्राणिनामित्येचं मत्वा, समुत्थितः-सम्यगुत्थितः शस्त्रप- प्राणव्यपरापको विषशस्त्रादिभिरपदावयिता वा उत्त्रासको रिज्ञानं मूलगुणस्थानमधितिष्ठन् 'अहो' इत्याश्चर्य, विहरणं लोष्टप्रक्षेपादिभिः स किमर्थ हननादिकाः क्रियाः करोतीविहार आश्चर्यभूतो विहारोऽहोविहारो यथासंयमानु- त्याह-'अकडं' इत्यादि, अकृतमिति, यदन्येन नानुष्ठितं ष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपि नो प्रमाद- तदहं करिष्यामीत्येवं मन्यमानोऽर्थोपार्जनाय हननादिकियेदित्युत्तरेण सएटङ्कः । किं च-'अन्तरं चे ' त्यादि, अन्त- यासु प्रवर्तते स एवं क्रूरकर्मा-अतिशयकारी समुद्रलङ्घनारमिति-अवसरस्तच्चार्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वविर- दिकाः क्रियाः कुर्वन्नप्यलाभोदयादपगतसर्वस्वः किंभूतो त्यादिकं, चः समुच्चये, खलुरवधारणे, इममिति अनेने- भवतीत्याह-'जेहिं वा' इत्यादि । वाशब्दो भिन्नक्रमः पदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापन्नमार्य- क्षान्तरद्योतको, यैर्मातापितृस्वजनादिभिः सार्द्ध संवसत्यक्षेत्रादिकमन्तरमवसरमुपदाभिधीयते--तवायमेवमूनोs- सौ त एव वा णमिति वाक्यालङ्कारे, एकदेति-अर्थनाशावसरोऽनादौ संसार पुनरतीव सुदुर्लभ एवति, अतस्तम- । द्यापदि शैशवे वा निजा आत्मीया बान्धवाः सुहृदो वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org