________________
आप) नह
व्याकर्त्तव्यतामिन्द्रियपाटवाभावात्मनो जनयति हि. वाऽतिप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः । जनयन्तीति विवेकवचनावसरे तिडां तिङो भवन्ति " इति बहुवचनमकार अथवा या विज्ञानानि परिक्षीचमतवाम्यात्मनः सद्विषेयता मापादयन्तीति श्रोघादिविज्ञानानां व तृतीया प्रथमार्थे सुव्यत्ययेन द्रव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम् । अत्र च करणत्वादिन्द्रियाणामेव सर्वत्र यम्-त्रेणात्मनो विज्ञानानि चक्षुपात्मनां विज्ञानानीति । श्राचा० ) अत्र च सोय परिमेहि परिहारमाहीत्यादि य उत्पत्ति प्रति स्वव्यधनन्द्रियाणामुपन्यासः स एवमर्थ इएय्यः इद संशिनः पञ्चेन्द्रियस्य उपदेशदांननाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इति कृत्वा तत्पयत्री च सर्वेन्द्र पर्याप्तिः सूचिता भवाने त्रादिविज्ञानानि च वयतिक्रमे परिहीयते, तदवाह-अभिनमित्यादि अथवा
-
चितैः करणभूतैः सद्भिः अभियं खलु वयं सहाय तत्र प्राणियों कालता शरीरावस्था योयनादिर्ययः तज्ज शर्माभिमृत्युं वा कान्तमभिक्रान्तम्, इह हि चत्वारि वयसिकुमारवयानि उच
,
नाधीतं द्वितीयेनार्जितं धनम्। तृतीयेन तपस्याप्तं चतुर्थे किं करिष्यति " ॥ १ ॥ तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसि कीमारयोधनस्थविरत्वं पिता रति कीमार, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातयमर्हति ॥ १॥" अन्यथा वा त्रीणि वयांसि बालमध्यमत्वबृद्धत्यभेदाद उक्तं च-प्रापोडशाद्भवेद बालो, यावत् ती रान्नवर्तकः । मध्यमः सप्तति यावत्परता वृद्ध उच्यते ॥ १॥" एतेषु वयस्तु सर्वेष्वपि या उपचयवत्यवस्था तामतिक्रातोऽतिकाया इत्युच्यते यः समुच्चये न केवल श्री श्रच घांवर सनस्पर्शनायशा नैव्यस्त समस्तैर्देशतः सर्वतो या परीयमाने भीमाय यययातिकान्तं प्रे पर्यालोच्य 'स' इति प्राणी, खलुरिति विशेषण विशेषण श्रत्यर्थ मौढ्यमापयत इति, आह च तता से' इत्यादि, 'तत' इति तस्मादिन्द्रियज्ञानापचयाद्ययोऽतिकमाज्ञा' से ' इति 'पद' मूभाषी मुदत्वं किंकामायनी जनयनि अथवा तस्थासुतः श्रोत्रादिविज्ञानानि परिहीयमाणानि मूढत्वभाव जनयन्तीति ।
( १७७ ) अभिधानराजेन्द्रः ।
..
•
स एवं वार्द्धक्ये मूढस्वभावः सन् प्रायेण लोकावगीतो भवतीत्याद
Jain Education International
जेवा समिति तेच एगदा शिमगा पुचि परिवयंति सोऽवि ते यिए पच्छा परिव्वजा, सालं ते वच लागाए वा सरवाए वा तुमं पितेसि खाडलं वाखाए वा सरणाए वा, से ण हासाय ण किड्डाए रतीय व विभूसाए (सूत्र -६४ )
'जहि थे' त्यादि. वाशब्दः पक्षः द्योतकः । यास्तां तावत् अपरी लोका यैः पुत्रकला) द्रामः सार्द्ध सह संवसति
:
४५
श्रा (य) त
स एव भार्यापुत्राय गमिति बाक्यालङ्कारेण एकदेति बृद्धावस्थायां 'नियगा' आत्मीया ये तन समर्थावस्थायां परिवस्ति परि समग्नाइदम्ति यथाऽयं न तेनापि ददाति यदि वापरिचदग्नि- परिभवन्तीत्युक्तं भवति अथ वा-किनेत्येवं परिवदन्ति, न केवलमेषां तस्यात्मापि तस्यामत्रस्थायामवगीता भवतीति माह च " वलिसंततमस्थिशेपितं शिथिलस्नायुतं फंड (ल) परम् स्वयंपुमान् जुगु
किमु कान्ता कमनीयविग्रहा" ॥ १ ॥ गोपालवालामादीनां न दानद्वारेणापन्यस्तंभीं बुद्धिमधितिष्ठतीवनस्तदाविधयनाथ कथानक कोशायनगमचान् बहुपुत्री धनो नाम सार्थवाहस्तेन त्रैकाकिना नानाविः स्वायमुपार्जितम् तथा शेष निवन्धुजनम्वजनमिषलादिभाग्यां मन्ये नमोऽसी कालपरिपाकवशादभावमुपगतः सन् सानोपश्चिमका समस्याथिनाभारं नि चयमननेदशीमवस्थां नीनाः सर्वजनाग्रे "सरा विहिना" इति कृतोपकाराः सन्तः कुलपुत्रतामवलम्बमानाः स्वनः कचित् कार्यव्यासङ्गात् स्वमायाभिस्तमक पूर्व प्रत्यजजागरन् ता अप्नस्नानभोजनादिना यथाकालविहितवत्यस्ततो गच्छन्सु दिवसेषु वर्द्धमानेषु पुत्रभाण्डेषु प्रौढीभवन्तु भविवशकरणपरिवार स गलसांन शनैः शनैरुचिरं शिथिलतां निन्युः असावपि मन्दप्रतिजागरणतया चित्ताभिमानन विसया च सुतरां दुःखसागरावगाढः सन् पुत्रभ्यः स्नुपाशुपतास्वमभिद्यमानाः सुतरामुपचारं परिवत्यः सर्या पर्यालोच्यैकवाक्यतया स्पर्तुमितिवत्यः किमप्ययं प्रतिजागर दभाषाद्विपरीतताउने यदि भवतामय्यस्माकमुपर्ययिताऽम्बेन विश्वसनीयन निरुपयन पि तथैव चक्रुः, तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथावसरं विहितवत्यः, श्रसावपि पुत्रैः पृष्टः पूर्वविरूक्षिततास्तथैव ता अपवदति नैता मम किञ्चित्स
कुन्ति स्तुत्यवागनस्यैवायमुपवर्षमाणोऽपि वाक्याद्यते ततस्तैरप्यवधीरितान्येषामपि यथाऽवसर तद्भण्डनस्वभावतामाचचक्षिर । मांसी पुत्रैरधीरितानुषाभिः परिभूतः परिजननाय मी चापि कचिदयनुपमाननि दुःखितः रामायुषामस्वामनुयतीति एवमन्य ऽपि जराभिभूतविग्रह स्तु कुब्जीकर ऽन्य समर्थः सन् काकनिष्ठ लोकान्परिभवामीति आहात्रे संकुचितं गतिर्विगलिता इन्ताथ नाथं गता दश्यति रूपमेष हसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पशुतेक जरयाभिभूतपुरुषं पुत्राश्ययज्ञाय
ते॥१॥ इत्यादि, तदेवं जराभिभूतं निजाः परिवदन्त्यसावृषि परिभूयमानस्तद्विरक्लवेतास्तदपवादान् जनायाऽऽ, श्राह च ' सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति ते या निजास्तं परिवदन्ति स या जगज्जरितदेहम्तानिजान् अनेक दोषानतया परिवदेत्-निन्देद्,
2
For Private & Personal Use Only
www.jainelibrary.org