________________
बातगय मभिधानराजेन्द्रः।
प्रायत? संलोकणिजमणगारं, प्रायगयं निमंतणे णाहंसु ॥३०+ मायछट्टो पुणो पाहु, आया लोगे य सासए ॥१४॥ सलाकनीयं-संदर्शनीयमाकृतिमन्तं कश्चनाऽनगारं-साधु
शास्त्रतत्त्वमेष भूयः प्रतिपादयितुमाहमात्मनि, गतमात्मगतम् । आत्ममित्यर्थः । सूत्र०१ श्रु०४ दडओ ण विणस्संति, नो य उपाए असं । अ०२ उ० । पात (य) गुत्त-आत्मगुप्त-त्रि० । आत्मा-शरीरम् प्रा
सम्वे वि सव्यहा भावा, नियतीभावमागया ।। १६ ।। न्मशब्दस्य शरीरवचनस्यापि दर्शनात् , उक्तं हि-"धर्म
सूत्र०१ थु०१० १ उ०। (अनयोर्गाथयोयाख्यानम् धृत्यग्निधीन्द्वर्क-त्यकृतश्यस्वार्थदेहिषु । शीलाऽनिलमनो
'अत्तछट्ट' शब्दे प्रथमभागे ५०२ पृष्ठे गतम् ।) यनि-कवीर्यध्वात्मनः स्मृतिः ॥१॥" इति तन गुप्त श्रा-पात (य)जस (स)-श्रात्मयशस-न० । प्रारमसंबन्धिनि स्मगुप्ता न यतस्ततः करचरणादिविक्षपकृत, इतस्ततः । यशसि, यशाहंतुभूने संयमे च । भ० "जीवा किं पायजमण करचरणाऽविक्षेपक, यद्वा-गुप्ता रक्षितोऽसंयमस्थानभ्य ) उववज्जति" (सूत्र-८६७+)।'आयजनगण' ति-श्रात्मनः श्रात्मा यन स तथा । उत्त०पाई०१५ अ० असंयमस्था- संबन्धि यशो यशोहेतुत्वाद्यशः-संयम अात्मयशस्तेन (म.) नभ्या राक्षनात्मनि, श्रात्मा गुप्ता यस्य स आत्मगुप्तः । श्रायजसं उबजीयात' त्ति-श्रात्मयश:-आत्मसयममुगसूत्र०२०२० । मनायाकायैरात्मा गप्ता यस्य सः। जीवन्ति-श्राश्रयन्ति: विदधतीत्यर्थः। भ०४१ श०।। प्रात्मगुप्तः । सूत्र. १०७० । मनोवाक्कायगुप्त, मूत्रसामजोगिन)-प्रात्मयोगिन-पुं० [आत्मनो योगः १ श्रु० ११ अ०इन्द्रिय-नाइन्द्रियात्मना गुप्त प्रात्मगुप्तः ।
कुशलमनःप्रवृत्तिरूप श्रात्मयोगः स यस्यास्ति । सदा धर्मप्राचा०१थु०३ अ० ३ उ० । श्रात्मना-मनोवाकायरू- ध्यानावस्थित. सूत्र०२ श्रु०२०। पण गुप्त प्रात्मगुप्तः । सूत्र०१ श्रु०११ अ० । मनांवाक्काया
आत (य)? (अप्पण)-आत्मार्थ-पुं०। आत्महिते, "श्रास्मना गुप्त, "पायगुने सयावी(धीर ॥१॥ (सूत्र-१९६४)।
यटुं" (सूत्र-६६ + टी०)। प्राचा०१७०२ ०१ उ.। "प्रायगुत्ते सया दंते" ॥ सूत्र १ श्रु० ११ अ०।
प्रात्मनोऽर्थ आत्मार्थः। ज्ञानदर्शनचारित्रेषु, आत्मने हितम्(आत्मगुप्तस्य फलमाह)
प्रयोजनमात्मार्थम् । चरित्रानुष्ठाने, प्राचा०१ श्रु० २ अ. कडं च कजमाणं च, आगमिस्सं च पावगं ।
१ उ०। सव्वं तं णाणुजाणंति, आयगुत्ता जिइंदिया ॥ २१॥ आयत अप्पण)-प्रायतार्थ-पुं० । आयतः-अपर्य्यवसासाधूद्दशन यद् अपरैः-अनार्यकलौः कृतम्-अनुष्ठित पापर्क नान्माक्ष एव स चासावर्थश्चायतार्थः । माक्षात्मके प्रयोजन, कर्म तथा वर्तमान च काले क्रियपागं तथाऽगानिनि च श्रायता-मोक्षः अर्थः-प्रयोजनं यस्य सः। मोक्षप्रयोजनक काले यस्करिष्यते तत्सर्व मनावाक्कायकर्मभि नजानन्ति ना दर्शनादिके, प्राचा०१श्रु०२.१ उ०। आत्मनिमित्त, नुमोदन्ति तदुपभोगपरिहारणेति भावः । यद्यप्यात्मार्थे पाप. __" अप्पगाढा परट्टा वा" (सूत्र-१३ +)। प्रात्मार्थमात्मकं कर्म परैः कृतं, क्रियो, करिष्यते च । तद्यथा-शत्रोः । निमित्तम् । दश ६ अ०२ उ०१ शिरश्छिन, छिद्यते, छत्स्यते वा, तथा चौरो हतो, हम्यते,
(आत्मार्थश्चावश्यमुपासनीयः)हनिष्यत बा, इत्यादिकं परानुष्ठानं नाऽनुजानन्ति-न च अप्पं च खलु आउयं इहमेगेसिं माणवाणं ॥ २ ॥ बहु मन्यन्ते, तथाहि । यदि पर: कश्चिदशुद्धनाहारगोप
नाहारणाप- प्राचा०१ श्रु.२०१ उ०। (अस्य व्याख्या 'आउ' निमन्त्रयेत्तमपि नानुमन्यत इति । क एयंभूना भवन्तीति शब्द अस्मिन्नव भाग माग् दर्शिता) दर्शयति-श्रात्माऽकुशलमनावाकार्यानरोधेन गुप्ता येषां त
यऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभाये श्रायु:तथा, जितानि-वशीकृतानि इन्द्रियाणि-श्रीत्रादीनि यैस्त
स्थितिमनुभयन्ति तेऽपि मरणादप्यधिको जराभिभूनविग्रतथा एवंभूताः पापकर्म नाऽनुजानन्तीति स्थितम् । सूत्र
हा जघन्यतरामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयनि१श्रु०८ ० । गुप्तात्मन्-त्रि०ा गुप्तः-असंयमस्थांनभ्यो रक्षित आत्मा यन सं जहा-सोय परिमाणेहिं परिहायमाणेहिं चक्खुस गुप्तात्मा प्राकृतत्वाद्विपर्ययः । मसंयमस्थामभ्या रक्षि- परिगणाणेहिं परिहायमाणेहिं घाणपरिमाणेहिं परिहायतात्मनि, उत्त० १५ अ० । आत्मना गुप्तः । स्वशक्त्यैव माणेहिं रमणपरिणाणहिं परिहायमाणेहिं फासपरिरक्षिते लताभेद, नी० । तस्याः स्पर्शन हि अतिकण्डूयन साहिं परिहायमाणेहिं अभिकंतं च खलु वय सपहाए दुःखं भवति तद्रयाधान्येन सा स्पृश्यत इति तस्या श्रात्म गुप्तत्वम् । वाच०।
तओ से एगदा मुढभाव जणयंति ॥ ६३ ॥ श्रात (य) छट्ठवाइ (न्)-आत्मषष्ठवादिन-पुं० । श्रान्मा
__ 'सोय परिमाणेहि इत्यादि । ततः स एकदा मूढभावं जनयंषष्ठा येषां तान्यात्मषष्ठानि भूतानि विद्यन्त इत्यवं वादिनि
तीति । यावत् शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं, सांख्यादौ, सूत्रः ।
तश्च कदम्बपुष्पाऽऽकार द्रव्यता, भावना भाषाव्यग्रहणल___ सांप्रतमात्मषष्ठवादिमते पूर्वपक्षयितुमाह
सध्युपयोगस्वभावमिति, तेन श्रोत्रेण परिः-समन्ताद् घट
पटशब्दादिविषयाणि ज्ञानानि-परिज्ञानानि तैः श्रोत्रपरिसंति पंचमहाभया, इह मेगसिपाहिया ।
साजराम्भावात्परिहीयमानः सद्भिस्ततोऽसौ प्राणी एकदा१-नोइन्द्रियशदेन मन: गृश्यते ।
वृद्धावस्थायाम्-रोगाव्यावसरे या मूढभावम्-मूढतां कर्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org