________________
माणुपुरवी मभिधानराजेन्द्रः।
आणुपुची जाव समचउरंसे । सेत्तं पच्छाणुपन्थी । स किं तं अ-1
प्रापुच्छणा य ६ पडिपुच्छा ७, णाणुपुच्ची', अणाणुपुब्बी-एमाए चेव एगाइआए ए--
छंदणा य ८, निमंतणा ॥१॥ गुचरिचाए छगच्छगयाए सेढीए अन्नमन्नम्भासो दु- उवसंपया य १० काले, रूखूणो । सेत्तं अणाणुपुची । सत्तं संठाणाणुपुव्वी । सामायारी ( भवे) दसचिहा उ । (सूत्र-११८) (१०)* अधिकाराङ्कः।
सेत्तं पुव्वाणुपुची । से किं तं पच्छाणुपुवी ?, पच्छासेकि तमि' त्यादि, प्राकृतिविशषाः-संस्थानानिः तानि णुपुची उपसंपया जाय इच्छागारो । सत्तं पच्छाणुच जीवाऽजीवसंबन्धित्वेन द्विधा भवन्ति, तत्रेह जीवसंब
पुच्ची । से किं तं अणाणुपुच्ची?, अणाणुपुत्री-एश्राण न्धीनि, तत्रापि पश्चद्रियसंबन्धीनि वनुमिणानि, अतः तान्याह--'समचउरंस' न्यादि, तत्र समाः-शास्त्रोकल क्षणावि
चव एगाइयाए एगुत्तरिाए दसगच्छगयाए सही। संवादिन्यश्चतुर्दिग्वर्तिन्यः अवयवरूपाश्चतस्रोऽनयो यत्र
अन्नमनभासो दुरूवृणो। सत्तं अणाणुपुब्बी । सनं तत्समासान्तात् प्रत्यय समचतुरस्र संस्थान, तुल्यारोह- सामाचार्गआणुपुछी । (मूत्र-११६) परिणाहः संपूर्णलक्षणोऽपि साङ्गापाडावयवः स्वाङ्गलाष्टा- (सामाचारीव्याख्यानम् 'सामायारी' शब्द सप्तम भांग धिकशताच्छ्यः सर्वसम्थानप्रधानः; पञ्चेन्द्रियजीवशरीरा- करिष्यते) इह धर्मस्यापरापतापमूलत्यादिच्छाकारम्याना कारविशेष इत्यर्थः । नाभरुपरि न्यग्रोधवन्मण्डलम्-श्राद्य
बलाभियोगलक्षणपगेपतापवजकत्वात्प्राधान्यात्प्रथममुपन्यासंस्थानलक्षणयुलन्चन विशिष्टाकारं न्यग्रोधमण्डलं, न्यग्रो- सः श्रपरापतापसांग च कथंचित स्खलने मिथ्यादुष्कृत धो-वटवृक्षः, यथा चायमुपरि वृत्ताकारतादिगुणोपेतत्वेन दातव्यमिति, तदनन्तर मिथ्याकारस्य, एनो च गुरुवविशिष्टाकारो भवति; अधस्तु न तथा एवमतदपीति भावः। चनप्रतिपत्तावच नातु शक्यौ, गुरुवचनं च तथाकारकरसह आदिना नाभेरधस्तनकायलक्षणन वर्तते इति सादि, खनन सम्यक प्रतिपन्नं भवतीति तदनन्तरं तथाकारम्य ननु सर्वमपि संस्थानं आदिना सहैव वर्तते ततो निरर्थक प्रतिपक्षगरुपचनेन चोपाश्रयाहिर्निर्गच्छता गरुपच्छापूर्वक सादित्वविशेषणम्,सत्यम् ,किंतु-अत एव विशेषणवैफल्यप्र. निर्गन्तव्यमिति । तथाकागनन्तरं तत्पृच्छारूपाया श्रावश्यसङ्कादाद्यसस्थानलक्षणयुक्त श्रादिग्हि गृह्यने, ततस्तथाभूतन क्याः बाहर्निगतेन च नैपेधिकीपूर्वकं पुनः प्रवेव्यमिति आदिना सह यद्वर्तते नामस्तूपरितनकाय श्राद्यसंस्थानल- तदन्तरं नैधिक्याः, उपाश्रयप्रविष्टन च गुरुमापृच्छध क्षणविकल तत्सादीति तात्पर्यम् ३। यत्र पाणिपादशिरोग्रीवं सकलमनुष्ठ यमिति तदनन्तरमापृच्छनाया:. आपृष्ट च निसमनलक्षणपरिपूर्णम् : शर्ष तु हृदयादरपृष्ठलक्षण कोप्तम्- षिद्ध पुनः प्रष्टव्यमिति तदनन्तरं प्रतिपृच्छनायाः, प्रतिप्रश्न खक्षणहीनं तत् कुब्जम् ४। यत्र तु हृदयादग्पृष्ठ सर्चल- चानुज्ञातनाशनाद्यानीय तत्परिभोगाय साधव उत्साहनीया क्षणोपेतम् शषं तु हीनलक्षणं तद्वामनम् : कुजविपरीतमि- इति तदनन्तरं छन्दनायाः, एषा च गृहीत एवाऽशनादी श्यर्थः ५ । यत्र सर्वे उपयवंयवाः प्रायो लक्षणविसंवादिन एव स्यादु अगृहीते तु निमन्त्रणेवेति तदनन्तरं निमन्त्रणायाः, भवन्ति तत्संस्थानं हुएडमिति ६ । अत्र च सर्वप्रधानत्वा- इयं च सर्वाऽपि निमन्त्रणापर्यन्ता सामाचारी गुरूपसंपदसमचतुरस्रस्य च प्रथमत्यम् ,शेषाखां तु यथाक्रम हीनत्वाद मन्तरण म ज्ञायते इति तदनन्तरमुपसम्पद् उपन्यास इति द्वितीयादिस्वमिति पूर्वानुपूर्वांत्वं, शेषभावना पूर्ववदिति। पूर्वानुपूर्वीत्वसिद्धिरिति । शुषं पूर्ववदिति । आह-यदीत्थं संस्थानानुपूर्वी प्रोच्यते तर्हि संहननवर्णरस
(१२) अथ भावाऽऽनुपूर्वीमाह-- स्पर्शाऽऽद्यानुपूयोऽपि वक्तव्याः स्युः, तथा च सत्यानुपूर्वी- से किं तं भावाणुपुची, भावाणुपुवी तिविहा पमना, सामियत्व विशीयंत, ततो निष्फल एव प्रागुपन्यता दश
तं जहा-पुवाणुपुब्बी१, पच्छाणुपुव्वी२. अणाणुपुब्बी ३॥ विधत्वसंख्यानियम इति, सत्यम् , किन्तु-सर्वासामपि तासां वनुमशक्यत्वादुपलक्षणमात्रमेवार्थ सङ्खथानियमः, पतदनु
से किं तं फुव्वाणुपुवी ?, पुव्वाणुपुवी-उदइए, उवससारणा उभ्या अप्यता अनुसन्ध्या इति तावलक्षयामः,
मिए, खाइए, खोवसमिए, पारिणामिए, सनिवाइए । सुधिया त्वन्यथापि वाच्यं, गम्भीरार्थत्वात् परममुनिप्रणी- सेत्तं पुवाणुपुची से किं तं पच्छाणुपुची ?, पच्छातविवक्षायाः, एवमुत्तरत्रापि याच्यम् , इत्यलं विस्तरण।
णुपुथ्वी संनिवाइए, जाव उदइए । सेत्तं पच्छाणुपुची। (११) सामाचार्यानुपूर्वी वियशुराह
से किं तं अणाणुएबी , अणाणुपुब्बी एआए चव मे किं तं मामायागाणुपुची ?, समायारीप्राणुपुची एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अन्नमन्त्रतिविहा पएणता, तं जहा-पुधाणुपुथ्वी १, पच्छाणुपु- भासो दुरूवृणो । सेत्तं अणाणुपुब्बी । सेत्तं भावाणुब्बी २, अणाणुपुब्बी ३। से कितं पुन्वाणुपुब्बी ?,! पुची । सेत्तं प्राणुपुची प्राणुपुब्धि ति पदं समत्तं । पुवाणुपुची
(सूत्र-१२०)
'म कि तमि' त्यादि, इह नेन तेन रूपेण भवनानि भावा - "इच्छा १, मिच्छा २, तहकारी ३,
यस्तुपरिणामविशवाः-श्रीदयिकादयः, अथवा-तन तन हैआवस्मिश्रा य ४, निसीहिश्रा।
पण भवन्तीति भावास्त एव, यद्वा भयान्त तस्तस्यस्तेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org