________________
आयुषी
वा सत्सु प्राणिनस्तेन तेन रूपेणेति भावा यथोक्ता एव ते पामानुपूर्वी परिणामांशनुपूर्वी श्रदायकानां तु स्वरूपं पुरस्तात् पचेण वक्ष्यते अत्र च नारकादिगतिरीद ग्रिको भाव इति वक्ष्यते, तस्यां च सत्यां शेषा भावाः सर्वे अपि यथासम्भवं प्रादुर्भवन्तीति शेषभावाऽऽधारत्वेन प्रधानत्यादौदयिकस्य प्रथममुपन्यासः, ततश्च शेषभावपञ्चकस्य अप्रे श्रीषशामकस्य स्तोकविषयत्वात् लोकतया प्रतिपादयिष्यत इति तदनन्तरमपिशमिकस्य ततो बहु त्वात् क्षायिकस्य ततो बहुतरविषयत्वात् क्षायोपशमिकस्य, ततो बहुतमविषयत्वात्पारिणामिकस्य ततोऽप्येषामेव भावानां द्विकादिसंयोगसमुत्थत्वात्सान्निपातिकस्योपन्यास
( १७४ ) अभिधान राजेन्द्रः |
ते चोत्तराध्ययने दर्शिता यथा
अरई गंड बिसया, आर्यका विविधा फुसंति ते । पिड विस ते सरीरयं समयं गोयम मा पमायए । २७ हे गौतम! 'ते' तव विविधाः- नानाप्रकारा श्रातङ्का- रोगाः शरीरं स्पृशन्ति ते केवन आता अनिश्चतुरशीतिविधिभवातोद्भूतचित्तोगो वानप्रकोप इत्यर्थः गरि कोद्भूतस्फोटक । विचिका जीर्णोद्भूतयमनाध्यानयिरेवादि सद्योत्यायो रांगा धनकापड तेरो शरीरे सति ध माराधनं दुष्करं ते शरीरोगत् विपतति विशेषेण बलापचयात् नश्यति, पुनः शरीरं 'ते' तब विध्वस्त जीवमुकं सत् विशेषेण अधःपतति अत्र सर्वत्र यद्यपि तव इत्युक्तं गोतमे च केशपाण्डुरत्वादि इन्द्रि गाणां हानिच न संभवति तथापि तत्रिश्रया अपर
अनु० ।
33
सा।
आणोह- आज्ञौध-पुं० । सम्यग्दर्शन विकले आज्ञामात्रे, प-शिष्यादिवर्गप्रतिबोधार्थमुकं दादाय न भवति, तथा च प्रमादो न विधेयः । उत० १० अ० रोगाः- अकालमहाग्यागाता मुक्का ॥ ४८ ॥ पञ्चा० । धय श्रातङ्कास्त एव उद्योघातिन इति । श्र० । श्रातङ्क-, आज्ञाण-बाराम्यः सामान्यमाशेघः सम्यग्रदर्शक रोगयोविंशेो यथा - स्वात् केरिसो रोगो, केरिसो वा विकलमाद्वामापमित्यर्थः तेन सताऽपीतिआतङ्कस्तत उच्यते । न्नानि अनन्तसंख्यानि मुक्तानि त्यक्ानीति । पञ्चा० १४ विव० ।
1
पूर्वानुपूर्वकमसिद्धिरिति पूर्वानुसारे भा यनीयम् । तंदेवमुक्ताः प्रागुद्दिश दशाप्यानुपूर्वीभेदाः, नगणने चोपक्रमप्रथमभेदलक्षणा अनुपूर्वी समाप्ता ।
(ये) क- आतङ्क - पुं० किं जीवने तनमातङ्कः । श्रतकि घञ् । कृच्छ्रजीवने, (दुःखे ) श्राचा० १ श्रु० ? श्र० ७ ॐ | नरकादिदुःख च । श्राचा० १ ० ३ अ० २ उ० । तच्च द्विविधम्-शारीरं मानसं । तत्राद्यम्कटुकक्षारशस्त्र गण्डलूतादिसमुत्थम्, मानसं प्रियविप्रयोगाविसंगति मारिद्रयमनस्यादिकृतम् । आ चा० १ ० १ ० ७ ४० दिवा-या वभेदात् । ( स च तं (यं) कदास' शब्दस्मिन्नेव भागेऽनुपदमेव दर्शयिष्यत) रोगे, स्था०५ ठा० ३ उ० | उत्त० क० । अनु० । श्रति सर्वात्मप्रदेशाऽभिव्याप्या तङ्कयन्ति-कृच्छजीवितमात्मानं कुर्वन्तीत्यातङ्काः । सद्योघातिनि रोगविशेष उत्त० २० श्र० । आयो जरमाई " ॥ १४३२ ॥ श्रातङ्का ज्वरादिः सद्यो घाती रोगः । पं०व०५ द्वार । उ सुघाई आतंकी " आव०४ अ० । स्था० ५० सू० । श्रा० चू" | जी० । उत्त० | प्रब० रा० । श्रा० म० । दर्श० ॥ आफुतिर+घनङ्काः रोगपरीचाः स्पृशन्ति । उत्त० २९ ० । श्रातङ्कः कृच्छ्रजीवितकारी ज्यरादिकः । भ० १६ श० २ उ० । उयाहु ते आतंका फुसति" (सूत्र- १४७५) शान-जीवापहारिणः शलादव्याधिविशेषाः स्पृशन्ति श्रभिभवन्ति पीडयन्ति । श्राचा० १ श्रु० ५ ० २ उः । उत्तः ॥ भ० । ज्ञा० | सूत्र० । स्था० । "दोहकालिए रोगानं के" (सूत्र - १३५+) । श्रातङ्कः- कृच्छ्रजीवितकारी सद्योघाती शूलादिः । स्था० ३ ठा० १ उ० । ज्ञा० । प्रश्नः । आतङ्काः सद्योघातिनः शलादिका रोगाः । संधान | भ० | 'आयंके से वह्नाय होइ ॥ ६ ॥ ( सूत्र - १x ) । श्रातङ्कः सद्योघाती विशुचिकादिको रोगस्तस्य गृहिणो धर्मबन्धुरहितस्य बधाय विनाशाय भवति । दश० १ चू० ।
.
Jain Education International
+
आतंकसि
माहा
गंडी कोढं खइयादी, रोगा कासादितो तु आतंको । दीहरुया वा रोगो, आतङ्को आसुघाती य ॥ २१६ ॥
(अस्याः गाथायाः व्याख्या ' पलंब ' शब्दे पञ्चमभागे दर्श यिष्यते । वृ० १ ० २ प्रक० ) । नि० चू० । श्रातङ्को ज्वरादिस्तद्यगादाङ्कनाऽप्पातङ्काः आतङ्किनि पिं० सेतापे, सन्देहे मुरजराने भरे पाच
6
आतं (पं) कदंसि (न्)- आतङ्कदर्शिन् पुं० कि'कृच्छ्र जीवन आतङ्कनमा द्विवि
"
घम् शारीरं मानसं च । तत्राद्यं कटुकक्षारशस्त्र गण्डलूनादिसमुयम् मानसं प्रियसंप्रयोगेप्सितालाभदारिद्रयदोस्पादितम् | पनदुभयमा पश्यति त तदर्शी अवश्यमेतदुभयमपि तु समच्यापततीत्येवं शा तरि आचा० ।
( तथा च वायुकायसमारम्भमधिकृत्य ) - आयंकसी अहियंति गच्चा । (सूत्र- ५६ + ) अवश्यमेतदुभयमपि दुःखमापनति मध्यनिवृत्तवायुकायसमारम्भे ततख तद्वायुकासमाम्नातुन महि तमिति ज्ञात्वैतस्मान्निवर्तने प्रभुर्भवतीति । यदि वा आत
धान्यादा। तब यमुदाहरणम्"जंदवेदी, भारहवासम्म अस्थि सुांसदं । बहुगुणमितं रायगडं साम गायति ॥ १ ॥ तत्थासि गरुयदरिया-रिमद्दणी भुयणनिग्गयपयायो । अभिगयजीवाजीवा. राया गामेण जियसत्तू ॥ २ ॥ अवश्यगरुपये गमाविश्र धम्मपाले सो अन्नयाकयाई, पमाइं पासप सेहं ॥ ३ ॥ बोइज्जतमभिषवं अपरा तं वि कुमाएं। तस्स हि राया, सेसाग् य रक्खट्टाए ॥ ४५ ॥
For Private & Personal Use Only
•
www.jainelibrary.org