________________
आणुपुवी अभिधानराजेन्द्रः।
आणुपुञ्बी कशत १०५ शुन्यानि अन्यानि स्थापनीयानि । प्रयुनाङ्गम्। व्ची-एमाए चेव एगाहसाए एगुत्तरिआए चउवीसग(४१)-१८१३९०७६०४५३४५१८४६८७६१००१०.६४६०३६६-1
च्छगयाए सेढीए अमममब्भासो दुरूवगो सेतं । प्रणाणु११०६१४५१६०४००००० अंग्रे दशाधिकशनर शून्यानि श्रन्या- स्थापनीयानि । प्रयुतम् (४२१-१५२३०१०३८७८
पुवी । सेत्तं उकित्तणागुपुब्बी । ( सूत्र-११६) ०६८३५५३८६५१२४७५६५४२६७३२७३३१६८१६५६६३६०००.।
'स कि तमि' त्यादि । उत्कीर्तन-संशप्दनम्-अभिधा०० अंग्र पञ्चदशाधिकशत१२५शून्यानि अन्यानि स्थाप- नोच्चारणम् , तस्यानुपूर्वी-अनुपरिपाटिः सा पूर्वानुपूनीयानि । चूलिकाङ्गम् (४३)-२२७६३२८७२५७६०२६१८५२. व्यांदिभेदन त्रिविधा, सत्र ऋषभः प्रथममुत्पन्नन्यापूर्वमु७२५७६७६५४६५८४५.५४६५८६१२८४६३४६२४००००० अग्ने कीय॑ते, तदनन्तरं क्रमण अजितादय इति पूर्वानुपूर्वी, शविशत्यधिकशन १२० शून्यानि अन्यानि स्थापनीयानि । षभावना तु पूर्ववत् । अत्राह-ननु औपनिधिक्या द्रव्यानुचूलिका (४४)-२०७४६३६१२६६३८६१६६५६२८६६४५०६११- पूया अस्याश्च का भेदः?, उच्यते-तत्र द्रव्याण विभ्यास६५२०२६१.६५३३४७७४१३०८४१६००००० अग्र पञ्चविंशत्य
मात्रमय पूर्वानुपूत्यादिभावेन चिन्तितम् , अत्र तु नेपामव धिकशत:२५शून्यानि अन्यानि स्थापनीयानि । शीर्षप्र- तर्थवोत्कीतन क्रियते, इत्येतावन्मात्रेण भेद इति, भयत्येवं, हलिकाङ्गम् (४५)-६०२६६४३४८६४४०७६३२८३३०९८५- किंवावश्यकस्य प्रस्तुतत्वादुत्कीर्तनमपि सामायिकाद्यध्य१३७-१८६१६७८७६७२२०२६६६०६६४८००००० अग्र त्रिंश- यनानामव युक्तम् , किमित्यपक्रान्तानाम् ऋषभादीनां, तदधिकशत १३० शून्यानि अन्यानि स्थापनीयानि । ) एवमते द्विहिमिति ?, सत्यं, किंतु-सर्वव्यापकं प्रस्तुतशास्त्रमिराशयश्चतुरशीतिलक्षस्वरूपण गुणकारण यथोत्तरं वृद्धा त्यादायोक्तं, तद्दर्शनार्थमृपभादिसूत्रान्नगपादानं भगवतां द्रष्टव्यास्तावद् यावदिदमय शीर्वप्रहेलिकाम् चतुरशीच्या
च तीर्थप्रणेतृत्यानत्स्मरणस्य समस्तश्रेयःफलकल्पपादपलौटुंगित शीर्पग्रहलिका भवति (४६) अस्याः स्वरूपमङ्क
त्वात् युक्तं तन्नामात्कीर्तनं, तद्विषयत्वेन चोकमुपलक्षणत्यातोऽपि दर्शयत-७५८२६३२५३०७३०१०२४११५७६७३५५५१- दन्यत्रापि द्रष्टव्यमिति, शष भावितार्थ यावत् ' सत्तमि ' ५८०६६४०६२१८६६५६६२६७२२८३२६६ अंग्रे च चत्वारिशं त्यादि निगमनम्। शून्यशतम् १४०, तंदवं शीर्ष महालकायां सर्वाग्यमूनि चतुग- ___इदानी पूर्वोद्दिष्टामेव गणनाऽऽनुपूर्वीमाहवन्यधिकशतसंख्यानि१४ अङ्कस्थानानि भवन्ति, अनन चै
से किं तं गणणाऽऽणुपुवी ?, गणणाऽऽणुपुब्बी तिचिहा तावना कालमानन केचिद् रत्नप्रभानारकाणां भवनपतिव्यन्तरसुगणां सुपमदुःपमारकसंभावना नरतिरश्चां च यथा.
पामत्ता, तं जहा-पुवाणुपुबी१, पच्छाणुपुवी२. अणाणुसंभवमायपि मीयन्त, एतस्माच्च परताऽपि संख्येयः कालोऽ.
पुब्बी३ । से किं तं पुव्वाणुपुब्बी ?, पुव्वाणुपुबी-एगो, स्ति. किचनतिर्शायनामसंव्यवहार्यत्वात्सर्षपापमयाऽत्रैव दस, सतं, सहस्सं. दससहस्साई, सतसहस्म, दसमतसवश्यमाणत्वाश्च न होनः, किं तर्हि ?, उपमामात्रप्रतिपाद्यानि हस्साई कोडी, दसकोडीओ, कोडिसयं, दसकोडिसयाई । पल्यापमादीम्येव, तत्र पल्यापम-सागरोपम ४७, ४८, अत्रैव
सेत्तं पुवाणुपुची । से किं तं पच्छाणुपुब्बी ?, पच्छाणुवक्ष्यमाणस्वरूप. दशसागरांपमकोटाकोटिमाना त्ववसर्विगी४६, तावन्मानयोत्सपिणी५०, अनन्ता उत्सविण्यवसर्पि
पुवी-दसकोडीसयाईजाव एको । मेत्तं पच्छाणुपुयी। रायः पुद्गलपरावतः५१. अनन्तास्त ऽतीताद्धा५२, तावन्मान
से किं तं अणाणुपुवी ?, अणाणुपुवी-एआए चव एवाऽनागताद्धा५३. अतीतानागतवर्तमानकालम्वरूप सा- गाइआए एगुत्तरिमाए दसकोडिसतगच्छगयाए सेबीए ऽद्धति ५५, एपा पूर्वानुपूर्वी। शपभावना तु पूर्वोक्तानुसारतः | अन्नमन्नम्भामो दुरूवूणो । सेत्तं अणानुपुची । सेत्तं गसुकव. यावत्कालानुपूर्वी समाप्ता।
णनाणुपुब्धी । ( सूत्र-११७ ) (E) साम्प्रतं प्रागुहिएमिवोत्कीननानुपी विभणिपुगह
‘स कि तमि' त्यादि, गणनं-परिसंख्यानम्-एक, त्रीगि, से किं तं उक्त्तिणाणुपुवी ?, उक्त्तिणाणुपुच्ची ति
चत्वारि इत्यादि, तस्य आनुपूर्वी-परिपाटिर्गणनानुपूर्वी, विहा पएणत्ता, तं जहा-पुव्वानुपुब्धी, पच्छानुपुयी, अत्रापलक्षणमात्रमुदाहर्तुमाह-'एंग' त्यादि सुगमम् . उअणानुपुवी। से किं तं पुव्वानुपुधी, पुवाणुपुवी
पलक्षणमात्र चदमतोऽन्य ऽपि मभविनः संख्याप्रकाग अत्र उसमे १, अजिए २, संभवे ३, अभिणंदणे ४, सुमती |
एव्याः। उत्कीर्तनानुपूया नाममात्रात्कीर्तनमय कृतम् ,
अत्र वेकादिसंख्याभिधानमिति भदः । सेत्तमि ' त्यादि ५, पउमप्पहे ६, सुपासे ७, चंदप्पहे ८. सुविही है, सी
निगमनम् । तले १०, सेजस ११, वासुपुञ्ज १२, विमले १३, अणते | अथ प्रागुहिमेव संस्थानानुपूर्वीमाह१४, धम्म १५, संती १६. कुंथु १७,अरे १८, मल्ली१६, से किं तं संठाणानुपुची ?, संठाऽऽणाणु पुची तिविहा
नमी २१, अरिङ्कनमी २२, पासे २३, | पामता, तं जहा-पुवाणुपुवी. पच्छाणुपुची, अणाणुवद्धमाण २४, । सत्तं पुब्बानुगुची । से किं तं पुन्धी । से कि तं पुव्वाणुपुची?, पुयाणुपुची-समचउरंसे पच्छाणुपुब्धी ?, पच्छाणुपुवी-वद्रमाण जाव उसमे । निग्गोहमंडले. सादी, खुन्जे, बामणे, हुंड । सत्तं पुवाणुसे पच्छाणुपुची। स किं तं प्रणाणुपुची ?, अगाणुपु- पुची । से किं ते पच्छाणुपुवी ? पच्छाणुपुब्बी हुंड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org