________________
(१६८ ) अभिधानराजेन्द्रः ।
grat
महाराणं भंगोवदंसणया १, गमव० तिसमयईए श्रणुपुच्ची, एगसमय ट्टिईए अणापुन्वी, दुसमयईिए अत्य, तिसमयडिईओ आणुपुब्बीओ, एसमट्ठिइया अणाणुपुञ्चीओ, दुसमयडिई अवत्तव्त्रगाई । श्रहवा-तिसमयईए अ एगसमयईिए अणुपुन्त्री | अ अणाणुपुत्री अ, एवं तहा चैत्र दव्याणुपुत्रीगमेणं छब्बीसं २६ भंगा भाणिश्रव्वा० जाव सेतं नेगमववहाराणं भंगोवदंसणया, (सूत्र - ११०) । से किं तं समोतारे 3, समोरे महाराणं श्रणुपुत्रीदव्वाई कहिं समोतरंति ?, किं श्रणुपुच्चीदच्चेहिं समोतरंति अणाणुपुवीव्वेहिं एवं तिमिवि सट्टाणे समोतरंति इति भाणि - । सेत्तं समोतारे । ( सूत्र - १११ ) ।
19
से किं तं गमे, अणुगमे यवविहे पष्मते, तं जहा" संतपयपरूवणया ०जाव अप्पाचहुं चेव ॥ १ ॥ ( सूत्र - ११२ X )
' से किं तं कालानुपुब्वी 'त्यादि । श्रत्राक्षरगमनिका यथा द्रव्यानुपूर्या तथा कर्तव्या, यावत् - तिसमग्रट्ठईए श्राणुपुत्री' त्यादि, त्रयः समयाः स्थितिर्यस्य परमाणुद्रयशुक्रश्यणुकाद्यनन्ताशुकस्कन्धपर्यन्तस्य द्रव्यविशेषस्य सः त्रिसमयस्थितिईव्यविशेष श्रानुपूर्वीति । श्रह - ननु यदि द्रव्यविशेष एवात्राप्यानुपूर्वी कथं तर्हि तस्य कालानुपूर्वी - त्वम् ?, नैतदवम् - अभिप्रायाऽपरिज्ञानात्, यतः समयत्रयलक्षणकालपर्यायविशिष्टमेव द्रव्यं गृहीतं, ततश्च पर्यायपर्यायणोः कथञ्चिदभेदात्कालपर्यायस्य चेह प्राधान्येन विवक्षितत्वाद् द्रव्यस्यापि विशिष्टस्य कालानुपूर्वीत्वं न दुष्यति, मुख्यं समय त्रयस्यैवात्रानुपूर्वीत्वं किन्तु तद्विशिष्टद्रव्यस्यापि तदभेदोपचारान्तदुक्त इति भावः । एवं चतुःसमयस्थित्यादिष्वपि वाच्यं यावद्दश समयाः स्थितिर्यस्य परमाण्वादिद्रव्यसङ्घातस्य स तथा संख्येयाः समयाः स्थितिर्यस्य परमाण्वादेः स तथा । श्रसंख्येयाः समयाः स्थितिर्यस्य परमाण्वादेः स तथा, "अनन्तास्तु समया द्रव्यस्य स्थितिरेव न भवति" स्वाभाव्यादित्युक्तमेवेति शेषा बहुवचननिर्देशादिभावना पूर्ववदेव एकसमयस्थितिकं परमाण्वाद्यनन्ताणुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी, द्विसमयस्थितिकं तु तदवावक्लव्यकमिति शेषं पूर्वोक्तानुसारेण सर्व भावनीयम् ।
गमववहाराणं आणुपुच्चीदच्चाई किं अस्थि णत्थि ?, नियमा तिमि व अस्थि । नेगमववहाराणं आणुपुच्चीदवाई किं संखआई ?, असंखेजाई १, अंताई ? । तिमि विनां संखिजाई, असंखेखाई, नो अताई X । यावद् द्रव्यप्रमाणद्वार-नो संखेजाई, असजाई, नो अताई' इति । अस्य भावता हृद्द व्यादिसमग्र स्थितिकानि परमाण्वादिष्याणि लोक यद्यपि प्रत्येकमनन्तानि प्राप्यस्त तथाऽपि समय त्रयलक्षणायाः स्थितरेकस्वरूपत्वात् काल
Jain Education International
For Private
eggar ( स्य चेह ) स्यैवेह प्राधान्येन व्यवहुत्वस्य गुणीभूतत्वात् त्रिसमयस्थिति कैरनन्तैरप्येकमेव । नुपूर्वी द्रव्यम्, एवं वसुःसमयलक्षणायाः स्थितरेकत्वादनन्तैरपि चतुःसमयस्थितिकद्रव्यैरे कमवानुपूर्वी द्रव्यम्, एवं समयबुद्धद्या तावत्रयं यावदसंख्येय समयलक्षणायाः स्थितरेकत्वादनन्तैरध्य संख्येयसमयस्थितिकैर्द्रयैरेकमेवानुपूर्वीद्रव्यमिति, एवम संख्येयाम्येवात्रानुपूर्वीद्रव्याणि भवन्ति एवमनानुपूर्व्यवक्रव्यकद्रव्यारापि प्रत्येकम संख्ययानि वाक्यानि अत्राह - नश्येकलमयस्थितिकद्रव्यस्यानानुपूर्वीत्वं द्विसमयस्थितिकस्य त्वक्लव्यकत्वमुक्तम्, तत्र यद्यप्येकद्विसमयस्थितीनि परमास्वादिद्रव्याणि लोके प्रत्येकमनन्तानि लभ्यन्ते तथाऽध्यनन्तरोक्तत्वादुक्तयुक्तयैव समयलक्षणाया द्विसमय लक्षणायाश्च स्थितेरेकैकरूपत्वाद् द्रव्यबाहुल्यस्य च गुणीभूतत्वादेकमेवानानुपूर्वी द्रव्यमेकमेव चाऽवक्तव्यकद्रव्यं वक्तुं युज्यते, न तु प्रत्येकम संख्येयत्वम् अथ द्रव्यभेदेन भेदोऽक्रियते तर्हि प्रत्येकमानन्त्यप्रसक्तिः एकसमयस्थितीनां द्विसमयस्थितीनां च द्रव्याणां प्रत्येकमनन्तानां लोके सद्भावादिति, सत्यमेतत्, किन्त्वेकसमयस्थितिकमपि यदवगाहभेदेन वर्त्तते तदिह भिनं विवक्ष्यते, एवं द्विसमयस्थितिकमप्यवगाहभेदेन भिन्न चिन्त्यंत, लांक व असंख्येया श्रवगाहभेदाः सन्ति । प्रत्यवगाहं चैकद्विसमयस्थितिका ऽनेकद्रव्यसम्भवादनानुपूव्र्व्यवक्तव्यकद्रव्याणामाधारक्षेत्रभेदात् प्रत्येकमसंख्येयत्वं न विहन्यत इति अनया दिशा अतिगद्दनमिदं सूक्ष्मधिया पर्या लोचनीयमिति ।
क्षेत्रद्वारे
महाराणं पुब्वदिव्वाई लोगस्स किं संखिजागे होजा ? असंखिञ्जइभागे होजा ? संखेजेसु भागेसु वा होजा ? असंखेजेसु भागेसु वा होजा १ सव्वलोए वा होजा । एगं दव्वं पच्च लोगस्स संखेजइभागे वा होजा असंखेजहभागे वा होजा ? संखेजेसु वा भागेसु होजा ? असंखेजसु वा भागेसु होजा ? देखणे वा लोए होजा ?, नाणादव्वाई पडुच्च नियमा सव्वलोए होजा, एवं अणा
पुच्चीदव्वं, आएसंतरेण वा सव्वपुच्छासु होजा, एवं अ वत्तवदव्वाणि वि भाणि अव्वाणि जहा खेत्ताणुपुच्चीए । फुसा कालापुच्चीए वि तहा चैव भाणिअव्वा । (सूत्र - ११२ + )
" एगं दव्यं पश्च लोगस्स संखेज्जइभागे वा होजा ०जाव देणे वा लांगे हाज्ज' त्ति-इह ज्यादिसमयस्थितिकद्रव्यस्य तत्तदवगा (ह) ढसंभवतः संख्ययादिभागवर्त्तित्वं भावनीयम् यदा व्यादिसमयस्थितिकः सूक्ष्मपरिणामः स्कन्धा देशोने लोकेऽवगाहते तदेकस्यानुपूर्वीद्रव्यस्य देशोनलोकवर्त्तित्वं भावनीयम्, अन्ये तु " पदेसू वा लोगे होज्ज " ति पाठं मन्यन्ते तत्राप्ययमेवार्थः, प्रदेशस्यापि विवक्षया देशत्वादिति, संपूर्णेऽपि लोके कस्मादिदं न प्राप्यत इति चेद् उच्यते-सर्वलोकव्यापी श्रवित्तमहास्कन्ध एव प्राप्यते स च तयापितया एकमेव समयमत्र
Personal Use Only
www.jainelibrary.org