________________
(१६७ ) अभिधानराजेन्द्रः |
goat
मान एव भवन्तीत्युक्तमचेति गाथार्थः । इयं व गाथा कस्या - ञ्चिद्राचनायां न दृश्यत एव केवलं काऽपि वाचनाविशेषे - श्यते टीकाचूयस्तु तद्वयाख्यानमुपलभ्यत इत्य लाभिरपि व्याख्यातेति । ताम्यवाभरणादीनाह- "आभरसवत्थे”त्यादि गाथाद्वयम्, असंख्येयानां संख्येयानां द्वीपानामन्ते श्रमरणवस्त्रगन्धोत्पलतिलकादिपर्याय सदशनामक एकैकोऽपि द्वीपस्तावद्वक्तव्यो यावदन्ते स्वयंभूरमणो द्वीपः शुद्धोदकरसः स्वयंभूरमण एव समुद्र इति गाथाइयभावार्थः । ननु यद्येवं तही संख्येयान् द्वीपाननिकस्य ये वर्त्तन्त तेषामेव दीपानामेतानि नामान्याख्यातानि ये स्वन्तरालेषु द्वीपास्तं किंनामका इति वक्तव्यम् ?, सत्यम् लोके पदार्थानां शङ्खध्वजकलशस्वस्तिकश्रीवत्सादीनि यावन्ति शुभनामानि तैः सर्वैरप्युपलक्षितास्तेषु द्वीपाः प्राप्यन्त इति स्वयमेव दृश्यं यत उक्तम्" दीवसमुद्दा भंते! केवइया नामधिजहिं पण्णत्ता ?, गोयमा ! जावइया लोए सुभा नामा सुभा वा सुभा गंधा सुभा रसा सुभा फासा एवत्या गं दीवसमुद्दा नामधिजेहिं पत्ता" इति । संख्या तु सर्वेषामसंख्येयस्वरूपा" उद्धार सागरा. अडाईज्जा जत्तिया समया । दुगुणा दुगु पवित्थरदीवोदहिरज्जु एवइया ॥ १ ॥ " इति गाथा प्रतिपादिता द्रष्टव्या तदेवमत्र क्रमोपन्यासे पूर्वानुपूर्वीव्यत्ययेन पश्चानुपूर्वी, अनानुपूर्वी त्वममीषामसंख्यानां पदानां परस्पराभ्यास येऽसंख्येया भङ्गा भवन्ति भङ्गकद्रयांना तत्स्वरूपा द्रष्टव्येति ।
Jain Education International
पुवी
ऊर्ध्वलोक क्षेत्रानुपूर्याम्- 'सोहम्मे' त्यादि । सकलयमानप्रधान सौधर्मावतंसकाभिधानविमानविशेषोपलक्षितत्वासौधर्मः एवं सकलविमानप्रधानेशानावतंसकविमानविशेषोपलक्षिन ईशानः, एवं तत्तद्विमानावतंसकप्राधान्येन ततन्नाम वाच्यं यावत्सक लविमानप्रधानाच्युतावतंसकाभिधानविमानविशेषोपलक्षितो ऽच्युतः, लोकपुरुषस्य ग्रीवाविभागे भवानि विमानानि ग्रैवेयकानि, नैषामन्यान्युत्तराणि विमानानि सन्तीत्यनुत्तर विमानानि, ईषद्भाराक्रान्तपुरुषवनता अन्तेष्वितीपत्प्राग्भारेति । अत्र प्रज्ञापक प्रत्यासत्तेः आदौ सौधर्मस्थापन्यासः, ततो व्यवहितादिरूपत्वात् *मशानादीनामिति पूर्वानुपूर्वीत्वं, शेषभावना तु पूर्वोक्लानुसारतः कर्त्तव्येति । क्षेत्रानुपूर्वी समाप्ता । उक्का क्षेत्रानुपूर्वी ।
(८) साम्प्रतं प्रागुद्दिशमेव क्रमप्राप्तां कालानुपूर्वी व्याचिख्यासुराह
से किं तं कालाणुपुच्ची, कालागुपुव्वी दुविहा पता, तं जहा - उवनिहाय, अणोवणिहि य । ( सूत्र - १०५ ) । तत्थ णं जा सा उवनिहिया सा ठप्पा । तत्थ गं जा सा हि सा दुविहा पण्णत्ता, तं जहा - रोगमववहाराणं, संगहस्स य । (सूत्र - १०६) । से किं तं नेगमववहाराणं अणोवनिहिश्रा कालाणुपुन्त्री ?, अशोवणिहिया कालापुच्ची पंचविहा पाना, तं जहा - अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोरे ४, अणुगमे ५ । ( सूत्र - १०७ ) । से किं तं
उड्डलो खेत्ताणुपुच्ची तिविद्या पण्णत्ता, तं जहा-पुव्वाणुपुत्री पच्छाणुपुन्त्री, श्रणापुन्त्री । से किं तं पुव्वाणुपुच्ची १, पुत्राणुपुच्ची - सोहम्मे ईमाणे सणकुमारे माहिंदे बंभलोग लंतए महासु के सहस्सारे आगए पागए आरणे अभ्चु(ए)ते गेवेजविमा अत्तरविमा ईसिप भारा | सेतं पुत्रानुपुवी । से किं तं पच्छा पुच्ची ?, पच्छा पुच्ची ईसिप्पन्भारा ०जाब सोहम्मे । सेतं प च्छापुन्वी से किं तं अणाणुपुच्ची १, अणाणुपुन्त्री एआए चैत्र एगाइए एगुत्तरिआए पण्णरस गच्छगयाए सेदीए अण्णमभासो दुरूवूणो । सेतं अमाणुपुच्ची । अहवा - उवनिहिया खेताऽऽणुपुन्त्री तिविहा पष्णता, तं जहा - पुव्वा णुपुत्री, पच्छाणुपुत्री, अणाणुपुव्वी । से किं तं पुव्वाणुपुच्ची ?, पुव्वाणुपुत्री- एगपएसोगढ दुपरसोगांढ दरुपएसो गाढे संखिजपएसोगाटे ०जाव असंखिजपएसो गाढे । सेतं पुत्राणुपुच्ची ! से किं तं पच्छा
गमववहाराणं पयपरूवणया ?, रोगम० तिसमयट्ठिइए श्रणुपुत्री ० जाव दससमयईिए आगुपुब्बी सेखिजनमय प्रणुपुच्ची खिजसमय ट्ठिईए प्राणुपुत्री एगसमय ईए अणाणुपुच्ची दुसमय ट्टिईए अवत्तव्ए, तिसमयडिइयाओ आणुपुवीओ एगसमय
अणापुवीओ दुसमयडिया अवत्तब्बगाई । सेत्तं नेगमववहाराणं पयपरूवणया । एआए गं गमववहाराणं अट्ठपयपरूवणयाए किं पत्रायणं १, एयाए गं गमववहाराणं पयपरूवणयाए नेगमववाराणं भंगसमुक्कित्तणया कजइ, ( सूत्र - १०८ ) । से किं तं गमवत्रहाराणं भंगसमुक्कित्तणया १, गम० अस्थि आणुपुव्वी, अस्थि अणाणुपुच्ची, अस्थि अवए, एवं दव्वाणुपुत्रीगमेणं कालागुपुत्री वि ते चेत्र छन्त्री २६ भंगा भाणिश्रव्वा ०जाब सेत्तं गमववहाराणं भंगममुकित्तणया । एआए णं णेगमववहारणं भंगसमुत्तिणयाए किं पत्रोश्रणं १, एआए गमववहाराणं भंगसमुत्तिणयाए गमववहाराणं भं
पुच्ची ?, पच्छा पुपुच्ची - संखिञ्जपएसोगाढे संखिञ्जपएसोग|ढे जाव एगपएसो गाढे। सेतं पच्छापुच्ची ॥ से किं तं ?, अणाणुपुच्ची - एआए चेव एगाइए एगुरियाए अखिजगच्छमयाए सेडीए असममभासो दुरूवूणो । सेत्तं अणाणुपुच्ची । सेतं उवनि - हिया खेतःणुपुब्बी । सेत्तं खेत्ताणुपुत्री । (सूत्र १०४ )गोवदंसणया कजइ, ( सूत्र - १०६ ) । से किं तं
For Private & Personal Use Only
www.jainelibrary.org