________________
प्राणुपुखी अभिधानराजेन्द्रः।
मामुपुब्बी साम्प्रतं वस्त्वन्तरविषयत्वेन पूर्वानुपूर्यादिभाव दिदर्शयि- रिआए असंखेजगच्छगयाए सेढीए अन्नमएणभासो दुपुरधालाकादीनां च परिभेदशान शिष्यव्युत्पत्ति पश्यन्नाह- रूवृणो । सेत्तं प्रणाणुपुची । (सूत्र-१०३)
महोलोअखत्तानुपुब्बी तिविहा पम्पत्ता, तं जहा-पु- तिर्यग्लोके क्षेत्रानुपा 'जंबुद्दीवे' इत्यादि गाथाव्याख्याब्बानुपुब्बी, पच्छानुपुब्बी, अणानुपुब्बी । से किं तं पु- द्वाभ्यां काराभ्यां स्थानदातृत्वाहाराद्युपएम्भहेतुत्वलक्षणाब्यानुपुची, पुयाणुपुब्बी रयणप्पभा सक्करप्पभा वा
भ्यां प्राणिनः पान्तीति द्वीपा:-जन्यावासभूतक्षेत्रधि
शेषाः, सह मुद्रया-मर्यादया वर्तन्त इति समुद्रा:-प्रचुरलुअप्पभा पंकप्पभा धूमप्पभा तमप्पभा तमतमप्पभा।
जलापलक्षिताः क्षत्रविशेषण एव, एते च तिर्यग्लोके प्रत्येकमेत्तं पुब्बानुपुची । से किं तं पच्छानुपुब्बी , पच्छाणु
मसंख्यया भवन्ति, तत्र समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेपुची तमतमा .जाव रयणप्पमा । सेत्तं पच्छानुपुब्बी।। नादौ तावज्जम्बूवृक्षणापलक्षितो द्वीपां जम्बूद्वीपस्ततस्तं से किं तं प्रणानुपुब्बी , अणाणुपुब्धी एआए चेव ए- परिक्षिष्य स्थिती लवणरसास्वादनीरपूरितः समुद्रो लय
खसमुद्रः एकदेशन समुदायस्य गम्यमानत्वात् , एवं पुरगाइमाए एगुत्तरिआए सत्तगच्छगयाए सेढीए भएण
स्तादपि यथासम्भवं दृष्ट्रव्यं 'धायइकालोय' त्ति-ततो मपन्भासो दुरूवृणो । सेत्तं अणानुपुव्वी +।
लवणसमुद्रं परिक्षिप्य स्थितो धातकीवृत्तवण्डापलक्षितो 'अहोलोयखेत्ताणुपुब्बी तिविहे ' स्यादि । अधोलोक- | द्वीपा धातकीखण्डस्तत्परितोऽपि शुद्धोदकरसास्वादः क्षत्रविषया आनुपूर्वी, आनुपूर्वी औपनिधिकोति प्रक्रमा- कालोदधिसमुद्रः तं च परिक्षिप्य स्थितः पुष्करैः-पनवरैलभ्यत, सा त्रिविधा प्राप्ता, तद्यथे' त्यादि, शेषं पूर्व- रूपलक्षितो द्वीपः पुष्करवरद्वीपः, तत्परितोऽपि शुद्धादबद्भावनीयम् । याबद्रत्नप्रभेत्यादि (अनु.)। रत्नप्रभायाः करसास्वाद एव पुष्करादः समुद्रः, अनयोश्च द्वयोरप्यकव्याख्या ' रयणप्पभा' शब्द पष्ठ भाग दर्शयिष्यामि )| नैव पदेनात्र संग्रहा द्रष्टव्यः 'पुक्खरे ' त्ति-एवमुत्तरत्रापि (शर्कराप्रभायाः सा वृत्तान्तः 'सक्करप्यभा' शब्द सप्तमे ततः-'वरुगो' त्ति-वरुणवरो द्वीपस्ततो वारुणीरसास्वादा भाग वच्यते) (बालुकाप्रभाविस्तरः 'चालुयप्पभा' शब्द | वारुणोदः समुद्रः 'खीर' त्ति-क्षारबरो द्वीपः क्षीररसाषष्ठ भाग कायष्यते ) (पप्रभायाः सर्व वृत्तम् ' पंकष्य- स्वादः क्षीरोदः समुद्रः 'घय 'त्ति-घृतवरो द्वीपः घृतभा' शब्दे पञ्चमे भाग यक्ष्यते) ( घूमप्रभायाः व्याख्यानम् रसास्वादो घृतोदः समुद्रः 'खाय' त्ति-रसुवरी द्वीप: 'धूमप्यमा' शब्दे चतुर्थे भाग करिष्यते ) ( तमःप्रभाकी- इचुरसास्वाद एंव खुरसः समुद्रः, इत ऊर्ध्वं सर्वेऽपिरशीतितमप्पभा' शब्द चतुर्थे भागे वक्ष्यते) (तमस्तमः- समुद्राः द्वीपसदशनामाना मन्तव्याः, अपरं च-स्वयंभूरमणप्रभायाः सर्यों विषयः । तमतमप्पभा' शब्दे चतुर्थे भागे वाः सर्वेऽपीचरसास्वादाः. तत्र द्वीपनामान्यमूनि, तद्यकरिष्यते।) अत्र प्रज्ञापकप्रत्यासन्नेति रत्नप्रभाया श्रादा- था-नन्दी-समृद्धिस्तस्या ईश्वरी द्वीपो नन्दीश्वरः, एवम्बुपन्यासः कृतः, ततः परं व्यवहितव्यवहिततरादित्वात् अरुणवरः, अरुणावासः, कुण्डलवरः, शडूबरः, रुचकवरः, क्रमेण शर्कराप्रभार्दानामिति पूर्वाऽऽनुपूर्तत्वं, व्यत्ययेन प- इत्येवं पड् द्वीपनामानि चूर्णी लिखितानि दृश्यन्ते; सूत्र श्चानुपूर्वोत्यम् , अमीयां च सप्तानां पदानां परस्पराभ्यास तु-' नन्दी अरुणवरे कुण्डले रुयगे' इत्येतस्मिन् गाथा पञ्चसहस्त्राणि चत्वारिंशदधिकानि भङ्गानां भवन्ति तानि दल चत्वार्येव तान्युपलभ्यन्ते अतश्चूर्णिलिखितानुसारेण चाद्यन्तभङ्गकद्वयरहितान्यनानुपूया द्रष्टव्यानि इति, शष- रुचकत्रयोदशः, सूत्रलिखितानुसारतस्तु स एवैकादशी भावना पूर्ववदिति।
भवति, तच्चं तु केवलिनो विदन्तीति गाथार्थः । इदानीमतिरिअलोपखेत्तानुपुव्वी तिविहा परमत्ता, तं जहा
नन्तरोनीपसमुद्राणामवस्थितिस्वरूपप्रतिपादनार्थ शंषा
णां तु नामाभिधानार्थमाहपुब्वाणुपुब्बी१. पच्छाणुपुबी२, अणाणुपुब्धी ३। सेकिं
" जंबुद्दीवानी खलु. निरंतरा सेसया असंखइमा। तं पुवाणुपुची ?, पुव्याणुपुवी
भुयगवरकुसवरा वि य,कोंचवराऽऽभरणमाई य"॥१॥ इति । " जंबुद्दीव लवणे, धायइ कालो पुक्खरे वरुणे ।
(अस्याः गाथायाः) व्याख्या-एते-पूर्वोकाः सर्वेऽपि खीर घय खोअ नंदी, अरुणवरे कुंडले रुअगे॥१॥ जम्बूद्वीपादारभ्य निरन्तरा नैरन्तर्येण व्यवस्थिताः, न
आभरणवत्थगंधे, उप्पलतिलए अ पुढविनिहिरयणे । पुनरमीषामन्तरे अपरो द्वीपः कश्चनागि समस्तीति वासहर-दह-नईओ, विजया वक्खार-कप्पिदा ॥२॥
भावः, य तु शेषकाः भुजगवरादय इत ऊर्ध्व वक्ष्यन्त त
प्रत्येकमसंख्यालतमा द्रव्याः , तथा हि-'भुयगवरे' त्तिकुरुमंदरावासा, कूडा नक्खत्तचंदसूरा य ।
पूर्वोक्ता रुचकवराद् द्वीपादसंख्ययान् द्वीपसमुद्रान् देष नाग जक्खे, भूए अमयंभुरमणे अ॥ ३ ॥ गत्वा भुजगवरो नाम द्वीपः समस्ति । 'कुसवर' ति-ततासतं पुवाणुपुची।
उदयसंख्ययाँस्तान गत्वा कुशवरो नामद्वीपः समस्ति, अपि
चति समुच्चय कोंचवर'त्ति-ततोऽप्यसंख्येयांस्तानतिक्रम्य से किं तं पच्छाणुपुची?, पच्छाणुपुब्बी सर्यभृरमणे अ
कौञ्चवरो नाम द्वीपः समस्ति 'श्राभरणमाई य' त्ति-एवमसं. जाय जंबुद्दीवे । सेत्तं पच्छाणपुयी । से किं तं अणा
| ख्ययान् द्वीपसमुद्रानुल्लङ्घयाऽऽभरणाऽदयश्च-आभरणादिगणु पुची ?, अगाणुपुर्वी एमाए चव एगाइआए एगुत्त- नामसदृशनामानश्च द्वीपा वक्तव्याः, समुद्रास्तु तत्सदृशमा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org