________________
( १६५ ) अभिधानराजेन्द्रः ।
vigyaat
स्वायोग्या इत्यनानुपूर्वी सङ्कायामेवान्तर्भवन्ति, अतो लोकमध्यगतां निष्कुटगतां च प्रस्तुतद्रव्यसंख्यां मीलये
वायदा केवल चिन्तयति तदा अवकन्यकद्रव्याण्येव स्तोकानि, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकतां प्रतिपद्यन्ते, अत्र निष्कुटस्थापना - ४४४), अत्र विधेणिलिखितौ द्वौ अवक्तव्यका योग्यौ दृष्टव्याविति एवंभूताश्च किलामी सर्वलोकपर्यन्तेषु बद्दवः सन्तीत्यनानुपूर्वीद्रव्याणां बाहुल्यमित्यलं विस्तरेण । श्रनुपूर्वीद्रव्याणां तु तेभ्योऽसंख्यातगुणत्वं भावितमेव शेषं द्रव्यानुपूर्व्यनुसारेण भावनीयम्, नवरमुभयार्थताविचारे मानुपूर्वी द्रव्याणि स्वद्रव्यभ्यः प्रदेशार्थनयाऽसंख्येयगुणानि कथम् ? एकैकस्य तावद् द्वन्यस्य व्यादिभिरसंख्येयान्तैर्नभः प्रदेशेरारब्धत्वात् न भः प्रदेशानां च समुदितानामप्यसंख्येयत्वादिति ।' सन्तमि ' त्वादि निगमनद्वयम् । उक्का नैगमव्यवहारनयमतेन अनौपनिधिको क्षेत्रानुपूर्वी ।
अथ तामेव संग्रहमतेन विभणिपुराह -
से किं तं संगहस्स अणोवणिहित्रा खेत्ताऽऽणुपुच्ची !, संगहस्स गोवाहिया खेचाऽऽणुपुब्बी पंचविहा पष्पत्ता, तं जहा - अठ्ठयपरूवण्या १, भंगसमुक्कि चपया २, मंगोवदंसख्या ३, समोवारे४, अणुगमे५ । से किं तं संगहस्स अट्ठ ग्रषपरूवणया १, स्रंगहस्स अपयपरूवणया तिपएसोगादे अणुपुब्त्री चतुप्पएसोगाढे आणुपुत्री०जाब दसपएसोगाढे आणुपुत्री संखििपएसोगाडे आणुपुच्ची असंखिञ्जएसोगा पुच्ची, एगपएसो गाढे अणागुपुच्ची, दुपएसोगादे श्रव । सेत्तं संगहस्स अट्ठपयपरूवणया । एचएणं संगहस्स श्रपयपरूवम्याए किं पश्रणं १. एआए णं संगहरूस अपयपरूवणयाएं संगहस्स भगसमुलिया कजइ । से किं वं संगहस्स भगसमु कित्तणया ?, सँगहस्स भंगसमुक्किचस्सया अस्थि (खु) नुपुच्ची स्थि अणानुपुत्री अस्थि अवत्तव्यए, अहवा - श्रत्थि अनुपुत्री अ अखाणुपुव्वी अ । एवं जहा दव्वानुपुत्रीए संगहस्स तहा भाणिव्वं जाव सेत्तं संगहस्स भंगममुकितख्या । एआए सं संगहरू भंगसमुक्कित्तणयाए किं पोचणं १. एए सं भंगसमुत्तिणयाए संगहस्स भगोवदंसणया कजइ । से किं तं संगहस्स भंगोवदंसख्या १, संगहस्स
गोवदंसणया तिपएसोगाढे धानुपुथ्वी एगपएसो गाढे अणानुपुत्री दुपरसोगाढे अवत्तव्यए, ब्रह्मा- तिपएसोगाढे एगपएस गाडे अ श्रनुपुच्ची अ अणानुपुन्त्री अ । एवं जहां दव्त्रानुपुव्त्रीए संगहस्स तहा खेत्तानुपुब्वपि विभाव्यं •जाव सेत्तं संगहस्स भंगोवदंसणया । से किं तं समोआरे १, समोरे संगहरूसानुपुव्विद ब्वाई कहिं समोतरंति ?, किं अनुच्येहिं समोतरंति अगा
४२
Jain Education International
श्रावी
पुव्विदव्वेहिं समोअरंति अत्तव्वगदव्येहिं समोअरति १, तिमिवि सट्टा समोतरंति । सेत्तं समोआरे से किं तं अणुगमे अणुममे अट्ठविहे पष्पत्ते, तं जहा - " संतपयपरूवख्या, जाव अप्पाचहुं नऽत्थि " ॥ १ ॥ संगहस्स अनुपुव्विदच्चाई किं श्रत्थि नऽत्थि निश्रमा अत्थि । एवं तिमि वि सेसगदाराई जहा दव्वाणुपुव्वीए संगहस्स तहा खेत्तानुपुत्रीए वि भाणिश्रव्वाई ; ०जाब सेचं अनुगमे । सेचं संगहस्स अणोवणिहिया खत्तानुपुच्ची । सेचं श्रणोनिहिश्र खेता () पुच्ची । (सूत्र १०२ )
'से किं तमि' त्यादि, इह संग्रहाभिमतद्रव्यानुपूर्व्यनुसारे निखिलं भावनीयम् । नवरं क्षेत्र प्राधान्यादत्र तिपएसोगादा श्राग्वी०जाब श्रसंखजपरसोगाढा श्राणुपुबी, एगपणसागाढा श्रणाखुपुच्ची, दुपए सांगाढा श्रवत्तear' इत्यादि वक्तव्यं, शेषं तथैवेति । उक्का अनौपनिधिकी क्षेत्रानुपूर्वी ।
श्रयोपनिधिक तां निर्दिदिक्षुराह
से किं तं उवनिहिया खेचानुपुच्ची ?, उचखिहिया खत्तापुच्ची विविदा पाता, वं जहा-पुन्त्राणुपुच्ची १. पच्छानुपुब्बी २, श्रानुपुत्री ३ । से किं तं पुब्बाणुपुब्बी १, पुवायुपुत्री अहोलोए तिरिअलोए उड्डलोए । सेत्तं पु
पुच्ची । से किं तं पच्छानुपुत्री ?, पच्छाणुपुच्ची उड्डलोए तिरिअलोए अहोलोए । सेत्तं पच्छानुपुच्ची । से किं तं अशानुपुच्ची १, अणापुपुव्वी, एमए चेत्र एगाsir एरिआए तिगच्छगयाए सेडीए अन्नमन्नन्भासो दुरूवूणो । सेत्तं श्रणापुन्त्री ।
'से किं तं वणिहिये'त्यादि । अत्र व्याख्या पूर्ववत्कर्त्तव्या, नवरं तत्र द्रव्यानुपूर्व्यधिकाराद्धमस्तिकायादिद्रव्या
पूर्वानुपूर्व्यादित्वेनोदाहृतानि अत्र तु क्षेत्रानुपूर्व्यधिकारादधोलोकादिक्षेत्रविशेषा इति, (अनु०) (अधोलोकव्याख्या 'अहोलोय ' शब्द प्रथमभागे ८६२ पृष्ठे गता ) (निर्यगलोकव्याख्या 'तिरियलोय' शब्द चतुर्थभागे २३२२ पृष्ठे दर्शयिष्यते ) ( ऊर्ध्वलोकव्याख्या 'उडलांग' शब्दे श्रस्मिक्षेत्र भांग वक्ष्यंत) अत्र च जधन्यपरिणामवद् द्रव्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्याहऐरिवादांचयाऽधोलोक - स्योपन्यासः, तदुपरि मध्यमद्रव्यवस्वान्मध्यमतया तिर्यग्लोकस्य तदुपरिष्टादुत्कृष्टद्रव्यवस्था दृथ्व लोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः पश्चानुपूर्वी तु व्यत्ययेन प्रतीय, अनानुपूर्व्या तु पदत्रयस्य यह भङ्गा भवन्ति, मे व पूर्व दर्शिता एव, शेषभावना त्विह प्रादेति । त्रच त्रिवाचनान्तरे - एक प्रदेशावगाहादीनाम संख्यात प्रदेशावगाढास्तानां प्रथमं पूर्वानुपूर्व्यादिभाव उक्का दश्यते, सोऽपि क्षेत्राधिकारादविरुद्ध एव सुगमत्वा चोक्तानुसारेण भावनीय इति ।
१- अस्मिन्नेव भागे : ५५ पृष्ठे ६५ सूत्रे जावशब्दतं गतम् ।
For Private Personal Use Only
www.jainelibrary.org