________________
(१६०) प्राणुपुची अभिधानराजेन्द्रः।
माणुपुब्बी तस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भतः | नन्तत्वादनन्तानां गच्छः-समुदायोऽनन्तगण्यस्तं गता भ२-१-३ अत्र च द्विकस्य विद्यते एकको ज्येष्ठः, परं नासी नन्तगच्छगता तस्याम्, अत एव भनाः अत्राऽनम्ता पवातदधस्ताविक्षिप्यते, अग्रतः सरशाङ्कपातेन समयभेदप्र- उबसेया इति । शेषभावना च सर्वा पूर्वोऽकानुसारतः स्वयसनात् , एकस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते मध्यवसेयेति । पाह-ननु यथैकः पुद्गलास्तिकायो निद्विको ज्येष्ठः, स तदधस्तानिक्षिप्यते, अत्र चाप्रभागस्य ख्र्य पुनरपि पूर्वानुपूादित्वेनोदाहतः, एवं शेषा अपि तावत्संभव पव पृष्ठतस्त्वस्थापितशेषावेककत्रिको क्रमेण प्रत्येक किमिति नोदाहियन्ते , अत्रोच्यते-द्रव्याणां क्रमः स्थाप्येते "पुवकमा सेसे ति" वचनात् , ततस्तृतीयोऽयं परिपाट्यादिलक्षणः पूर्वानुपूादिविचारः इह प्रक्रान्तः, स भाः १-३-२, अप्राप्येककस्य ज्येष्ठ एव नास्ति त्रिकस्य तु च द्रव्यबाहुल्ये सति सम्भवति, धर्माऽधर्माऽऽकाशास्तिज्येष्ठोऽस्ति द्विको न च क्षिप्यते अने सदृशाङ्कपातेन स- कायेषु च पुद्गलास्तिकायवन्नाऽस्ति प्रत्येक द्रव्यबाहुल्यम् । मयभेदापत्तेस्ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अप्र- एकैकद्रव्यत्वात्तेषाम् , जीवास्तिकाये त्वनन्तजीवद्रव्यात्मक सस्तु द्विकः " उपरिमतुलमि " त्यादिवचनात् , पृष्ठतस्तु | त्वादस्ति द्रव्यबाहुल्यं केवलं परमाणुद्धिप्रदेशिकाविद्रव्यास्थापितशेषत्रिका दीयते इति चतुर्थोऽयं भकः ३-१-२ खामिव जीवद्रव्याणां पूर्वानुपूादित्वनिवन्धनः प्रथमपाएवमनया दिशा पञ्चमषष्ठावयभ्यूखौ, सर्वेषां चामीषामियं श्वास्यादिभावो नाऽस्ति , प्रत्येकमसंख्येयप्रदेशत्वेन सर्वेषां स्थापना-१.२-३ अत्राप्याचमनस्य पूर्वानुपूर्वांत्वादन्यस्य तुल्यप्रदेशत्वात्परमाणुद्विप्रदेशिकादिद्रव्याणां तु विषमप्रदेव पश्चानुपूर्वीस्थान्मध्यमा एव चत्वारोऽनानुपूर्वीत्वेन म- शिकत्वादिति श्रद्धासमयस्यैकत्वादेव तदसम्भव इत्यलमम्तव्याः एवमनया दिशा, १-२-३ चतुरादिपदसंभाविनोऽ- तिचर्चितेन, तदेवं समर्थिता औपनिधिकी द्रव्यानुपूर्वी । पि भङ्गाः भावनीयाः, भूयांसश्चोत्तराध्ययनटीकादिनि- तत्समर्थने च समर्थिता प्रागुद्दिष्टा द्विःप्रकारापि द्रव्यानुर्दिष्टाः प्रस्तुतभकानयनोपायाः १-३-२। सन्ति नचीच्यन्ते पूर्वी। ततः 'सेत्तमि' त्यादि निगमनानि, इति द्रव्यानुपूर्वी अतिविस्तरभयात् , तदर्थना तु तत एवावधारणीयाः। त- समाप्ता; उनाद्रव्यानुपूर्वी। दिदमत्र तात्पर्य ३-१-२ पूर्वानुपयों तावद्धर्मास्तिकायस्य
(७) अथ प्रागुद्दिष्टामेव क्षेत्रानुपूर्वी व्याचिल्यासुराहप्रथमत्वमेव तदनुक्रमेणाधास्तिकायादीनां द्वितीयादित्वं पश्चानुपूर्ध्या २-३-१, त्वद्धासमयस्य प्रथमत्वं, पुद्लास्ति
से किंतं खेत्ताऽऽणुपुवी?, खत्ताणुपुल्वी दुविहा परमत्ता, कायादीनां तु प्रतिलोमतया द्वितीयादित्वं अनानुपूया त्व
तं जहा-उवणिहिमा य, अणोवणिहिमा य । (सूत्र-६६) नियमेन कश्चिदलके ३-२-१, कस्यचित्प्रथमादित्यलं वि- तत्थ णं जा सा उवणिहिश्रा सा ठप्पा । स्तरेण 'सेत्तमि' त्यादि, निगमनं, तदेवमत्र पक्ष धर्मास्तिकायादीनि षडपि द्रव्याणि पूर्वानुपूर्यादित्वेनोदाहतानि ।
से किं तं खत्ताणुपुब्बि'ति-इह क्षेत्रविषयानुपूर्वी क्षेत्रा.
नुपूर्वी, का पुनरिपमित्यत्र निर्वचनं-क्षेत्रानपूर्वी द्विविधा साम्प्रतं त्वेकमेव पुद्गलास्तिकायमुवाहर्तुमाह
प्रज्ञप्ता, तद्यथा-औपनिधिकी, पूर्वोक्रशम्दार्था अनौपनिधिअहवा-उवनिहिया दव्वाऽऽणुपुब्बी, तिविहा पमत्ता, तं की च । तत्र या सा औपनिधिकी सा स्थाप्या। अस्पषलव्यजहा-पुथ्वानुपुब्बी, पच्छानुपुब्बी, अणाणुपुच्ची । से किं | स्वादुपरि वक्ष्यत इत्यर्थः । तं पुवाणुपुव्वी , पुवाणुपुथ्वी परमाणुपोग्गले दुपए- तत्थ णं जा प्रणोवणिहिया सा दुविहा परमत्ता, तं सिए तिपएसिए०जाब दसपएसिए संखिज्जपएसिए - जहा-णेगमववहाराणं, संगहस्स य । (मत्र-१००) संखिज्जपएसिए अणंतपएसिए । सेत्तं पुख्वानुपुन्वी । से सत्र या असौ अनौपनिधिकी सा नयवक्तव्यताश्रयणाद किं तं पच्छानुपुव्वी, पच्छाणुपुव्वी अणंतपएसिए असं- द्विविधा प्राप्ता, तद्यथा-नैगमव्यवहारयोः, संग्रहस्य च खिज्जपएसिए संखिज्जपएसिए .जाव दसपएसिएन्जाव
सम्मतति शेषः । तिपएसिए दुपएसिए परमाणुपोग्गले । सेत्तं पच्छानुपुब्बी।
तत्र नैगमव्यवहारसम्मतां तावदर्शयितुमाह'अहवा'इत्यादि, अत्र चौपनिधिक्या द्रव्यानुपूर्व्या हा
से किं तं गमववहाराणं अणोवनिहिना खेत्ताऽऽणुतमपि वैविध्यं यत्पुनरप्युपन्यस्तं तत्प्रकारान्तरभणनप्र- पुवी , नेगमववहाराणं प्रणोवणिहिया खेत्ताणुपुब्बी स्तावावेति मन्तव्यम्।
पंचविहा पएणत्ता, तं जहा-अगुपयपरूवणया १, भंगसमूसे कि तं प्रणाणुपुष्वी १, अणाणुपुष्वी एमाए चेव कित्तणया२, भंगोवर्दसणया३, समोआरे४, अणुगमेशा से एगाइमाए एगुत्तरित्राए अणतगच्छगयाए सेढीए अन्न- किं ते णेगमववहाराणं अदुपयपरूवणया, गमववहामनभासो दुरूवूणो । सत्तं प्रणागुपुथ्वी । सर्त उवणि- राणं अदुपयपरूवणया तिपएसोगाढे भानुपुब्बी जाव हिश्रा दन्वाणुपुब्बी । सेत्तं जाणगपतिरित्ता दवाणुपुवी।। दसपएसोगादे पानुपुखी जाव सैखिजपएसोगावे प्रानुसेत्तं नोमागमतो दन्वाणुपुवी । सेत्तं दवाणुपुवी ।। पुवी असखिजपएसोगादे पानुपुखी, एगपएसोगादे अ(सूत्र-६८)
णानुपुब्बी, दुपएसोगाढे अवत्तठबए, तिपएसोगावा भानु'मणतगच्छगताए' ति-भत्रैकोत्तरद्धिमत्स्कन्धानाम- पुवीओ जाव दसपएसोगाढा भानुपुथ्वीभो, जात्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org