________________
( १६१ ) अभिधानराजेन्द्रः ।
पुपुवी
असंखिजपरसोगाडा अनुपुत्रीओ, एगपएसोगाढा अखानुपुवी, दुपएसोगाढा अवत्तव्त्रगाई । सेत्तं खेगमववहारां अट्ठपयपरूवणया । एत्राए णं गभववहाराणं अपयपरूवणयाए कि पप्रअ १, एमए ऐगमववहाराणं पयपरूवणयाए रोगमववहाराणं भंगसमुक्कि - तणया कज्जइ । से किं तं गमववहाराखं मंगमुक्किचगया १, गमववहाराखं भंगसमुक्कित्तणया अस्थि - नुपुच्ची, अत्थि अणानुपुव्वी, अत्थि अवत्तव्यए, एवं दव्वानुपुव्विगमेणं खेत्तानुपुब्बीएऽवि ते चैव छन्वीसं भंगा माणिअव्वा, ०जाब सेचं गमववहाराणं मंगसमुत्तिणया । एआए णं णेगमववहाराणं भंगसमुक्कित्तयाए किं पद्मोअणं १, एआए खं खेगमववहाराणं भंगसमुत्तिणयाए बेगमववहाराणं भंगोवदंसणया कजइ । से किं तं रोगमववहाराणं भंगोवदंसण्या १, - गमववहाराणं भंगोवदंसणया तिपएसोगाढे अनुपुच्ची, एगपएसोगाढे अणानुपुच्ची, दुपए सोगाढे अवत्तव्यए, ति परसोगाढा पुच्चीओ, एगपएसोगाढा ऋणानुपुत्रीओ, दुपएसोगाढा श्रवचव्वगाई, अहवा-तिपएसो गाढे अ एगपएसोगा, पृथ्वी, अणाणुपुन्वी च । एवं तहा चैव दच्वाणुपुव्विगमेणं छब्बीसं भंगा भाणिश्रव्वा • जाव सेचं गमववहाराणं भंगोवदंसणया । से किं तं समोआरे १, समोआरे खेगमववहाराणं आणुपुव्विदव्वाई कहिं समोतरंति ?, किं श्रणुपुव्विदव्वेहिं समोतरंति ?, अणाणुपुव्विदव्वेहिं समोतरंति ?, अवसव्वगदव्वेहिं समो तरंति, पुव्विदव्वाई आणुपुव्विदव्वेहिं समोवरंति, णो णाणुपुव्विदव्वेहिं समोतरन्ति यो अवत्तम्वगदबेहिं समोतरन्ति एवं तिमि वि सट्टाणे समोअरंति ति भाणि अच्वं, सेतं समोतारे । से किं तं अणुगमे १, अ
गमे नवविहे पच्छचे, तं जहा - "संतपयपरूवणया जाव अप्पा बहुं चेव" १, गमवत्रहाराणं आणुपुव्विदव्बाई किं अस्थि नऽत्थि ?, खिमा अत्थि, एवं दोणि वि + |
'से किं तमि' त्यादि, हद्द व्याख्या यथा द्रयानुपूतथैव कर्त्तव्या, विशेषं तु वक्ष्यामः, तत्र 'तिपएसांगाढ आणुपुग्वि' ति-त्रिषु नभः प्रदेशेष्ववगाढः- स्थितः त्रिप्रदेशावगाढरुणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी, ननु यदि द्रव्यस्कन्ध एवामुपूर्वी कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वं ?, सत्यं, किन्तु - क्षेत्र प्रदेशत्रयावगाहपर्यायविशिष्टोऽसौ द्रव्यस्कन्धो गृहीतो नाविशिष्टः, ततोऽत्र क्षेत्रानुपूर्व्यधिकारात् क्षेत्रावगाहपर्यायस्य प्राधान्यात्सोऽपि क्षेत्रानुपूर्वीति न दोषः, प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्यं क्षेत्रानुपूर्वीत्यं तदधिकारादेव, किन्तु तदवगाढं द्वयमपि तत्पययस्य
४१
Jain Education International
पुवी
प्राधान्येन विवक्षितत्वात् क्षेत्रानुपूर्वीत्वेन न विरुध्यत इति भावः, यद्येवं तर्हि मुख्यं क्षेत्रं परित्यज्य किमिति तदवगाढद्रव्यस्यानुपूर्व्यादिभावश्चिन्त्यते ?, उच्यते-' सन्तपयपरूवणये 'त्यादिवच्यमाण बहुतरविचारविषयत्वेन द्रव्यस्य शिष्यमतिव्युत्पादनार्थत्वात् क्षेत्रस्य तु नित्यत्वेन सदावस्थितमानत्वादचलत्वाश्च प्रायो वक्ष्यमाणविचारस्य सुप्रतीतत्वेन तथाविधशिष्य मतिव्युत्पत्त्यविषयत्वाद् एवमन्यदपि कारणमभ्यूह्यमित्यवं विस्तरेण । एवं चतुः प्रदेशावगाढादिष्वपि भावना कार्या, यावदसङ्ख्यातप्रदेशावगाढा श्रानुपूर्वीति, असंख्यातप्रदेशेषु चावगाढोऽसंख्यातारको ऽनन्ताको वा द्रव्यस्कन्धो मन्तव्यो यतः पुद्गलद्रव्याणामवगाहमित्थं जगद्गुरवः प्रतिपादयन्ति परमायुराकाशस्यैकस्मिन् प्रदेशे ऽवगाहते, द्विप्रदेशिकादयोऽसंख्यातप्रदेशिकान्तास्तु स्कन्धाः प्रत्येकं जघन्यत एकस्मिनाकाशप्रदेशे - अवगाहन्ते, उत्कृष्टतस्तु यत्र स्कन्धे यावन्तः परमाण्वो भवन्ति स तावत्स्वेव नमः प्रदेशेष्यवगाहते. अनन्ताणुकस्कन्धस्तु जघन्यतस्तथैव उत्कृष्टतस्त्वसंख्येयेष्वेव नमःप्रदेशेष्यवगाइते, नाऽनन्तेषु. लोकाकाशस्यैवासंख्येयप्रदेशत्वात्, अलोकाकाशे च द्रव्यस्याऽवगाहाऽभावादित्यलं प्रसङ्गन, प्रकृतमुच्यते तत्रानुपूर्वी प्रतिपक्षत्वादनानुपूर्व्यादिखरूपमाह - एगपपसोगाढे अणाणुपुच्वि' त्ति एकस्मिन्नभःप्रदेशेऽवगाढः स्थितः एकप्रदेशाध्वगाढः परमाणुसङ्घातस्स्कन्धसङ्घातश्च क्षेत्रतोऽनानुपूर्वीति मन्तव्यः, दुष्परसोगाढे श्रवतव्वर' त्ति प्रदेशद्वयेऽवगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकं शेषो बहुवचननिर्देशादिको ग्रन्थो यथाऽधस्ताद् द्रव्यानुपूर्व्या व्याख्यातस्तथेहापि तदुक्तानुसारतो व्याख्येयः यावत् द्रव्यप्रमाणद्वारे ।
गमववहाराणं श्रणुपुव्विदव्वाई किं संखिजाई असंखिआई अताई ?, नो संखिजाई, असं खिजाई. खोताई. एवं दोणि वि । * नेगमववहाराणं श्रणुपुव्विदब्वाई अणताई, नो संखिजाई, मसंखिजाई, नो अताई एवं तिरिण विX ।
'रागमववहाराणं श्रणुपुव्विदव्वाई किं संखेज्जाई' इत्यादिप्रश्नः, अत्रोत्तरम् -'ना संखेज्जाइमि' त्यादि व्यादिप्रदेशविभागावगाढानि द्रव्याणि क्षेत्रत अनुपूर्वीत्वेन निर्दिष्टानि, व्यादिप्रदेशविभागाश्चासङ्ख्यातप्रदेशात्मके लोकेऽसङ्ख्याता भवन्ति, श्रतो द्रव्यतया बहूनामपि क्षेत्रावगाहसंप्रदय तुल्यप्रदेशावगाढानामकत्वात् क्षत्रानुपूत्र्याम सङ्ख्या तान्येवानुपूर्वीद्रव्याणि भवन्तीति भावः, एवमेकप्रदेशावगाढं बह्नपि द्रव्यं क्षेत्रत एकैवाऽनानुपूर्वीत्युक्तम् । लोके च प्रदेशा असङ्ख्याता भवन्ति श्रनस्तत्तुल्यसङ्कयत्वादनानुपूर्वीद्रव्याण्यप्यसङ्ख्येयानीति एवं प्रदेशद्वय ऽवगाढं बह्नपि द्रव्यं क्षेत्रत एकमेवावक्तव्यकमुक्तं द्विप्रदेशात्मकाश्च विभागा लोकेऽसयाता भवन्त्यतस्तान्यप्य संख्येयानीति । क्षेत्रद्वारे निर्वचनसूत्रे - नेगमववहाराणं श्रनुपुव्विदव्वाई लोगस्स किं संखिजड़ भागे होजा अखिजइभागे होजा ०जाब सन्चलाए
For Private Personal Use Only
www.jainelibrary.org