________________
चवी
'अ
.
शब्द प्रथममा ५६७ पृष्ठ गता) (विशेषतः स्वरूपम् न्धिकाय ' शब्दे प्रथमभागे ५१३ पृष्ठ गतम् ) ( आकाशास्तिकायव्याख्य' आगासत्धिकाय शब्देऽस्मि भागे मागू गता) अत्र च जीवपुलानो यस्यानुपपतेधर्मास्तिकायस्य तेषामेव स्थित्यन्यथानुपपत्तेरधर्मास्तिकायस्व सवं प्रतिगम्यम् । अनु (जीवास्तिकायव्याख्या 'जीवत्थिकाय' शब्दे चतुर्थभागे ब रूपने ) लास्तिकायस्य तु घटादिकाथानुपपतेः कालोऽप्यस्ति बकुलाशोकपम्पकादिषु पुष्पफलनानियमेनादर्शनात् यस्तु तत्र नियामकः स काल इति स्वभावादेव तु सद्भवने निश्यं सत्यमसस्यं पा० " इत्यादि दूधप्रसङ्गः, अत्र बहु वक्लव्यं तत्तु नोच्यते ग्रन्थदुरवगमनाभयादिति । नाद धम्मस्तिकायस्य प्राथम्यम् धर्मास्तिकायादीनां तु तदनन्तरं क्रमेणेत्थं निर्देशः कुतः सिद्धः १, येनात्र पूर्वानुपूर्वी रूपता स्यादिति, अत्रोच्यते-आगमेइत्यमेव पत्नित्रापि कथमित्थमेव पाठ इति बेत्. उच्यते धर्मास्तिकाय इत्यत्र यदाद्यं 'धर्मे' ति पदं तस्य माङ्गलिकत्वाद्धमस्तिकायस्य प्रथममुपन्यासः, ततस्तत्प्रनिपक्षत्वादतिफायस्य ततस्तदाधारत्यादाकाशास्त्रिकायस्य ततः स्वाभाविका अमूर्तम्ब सापाज्जीचास्तिकापस्य ततस्तदुपपरिया पुद्गलास्तिकायस्य नतो जीवाजीवपर्यायादनन्तरमया समयस्पोपन्यास इति पूर्वापूर्वी सिद्धिरिति ।
( १५६ ) अभिधानरराजेन्द्रः ।
"
अथ पथानुपूर्वी निरूपपिनुमाह
से कि ते पापी १ पथ्वी बच्च० ०अद्धासमए पोग्गल स्थिकाए जीवत्धिकार, आगासत्यिकाए अम्मत्थि का धम्मत्थिकाए । सेनं पच्छा (शु) नुपुष्पी से किसे वी इत्यादि पाधायादारभ्य प्रति सोमं व्यत्ययेनैव चानुपूर्वी परिपाठ क्रियते यस्यां सा पश्यानुपूर्वी, अधोदाहरणमुरमे, इनमेवा' त्यादि, गतार्थमेव ।
.
अथाऽनानुपूर्वी पूर्व निरूपयति
से किं तं णानुपुन्त्री ?, श्रणाणुपुब्वी एश्राए चैव एमाइयाए एगुवरिमाए बगच्गयाए सेटीए अमत्रदुसेनं भानु (सूत्र - १७) से तिमित्यादि, अत्र निनावी विद्यानुपूवोपरिपादिदासा अमानुपूर्वी विपतिपदानामनक्रमद्वधमुखय परस्पराः संस्थि रचना किसानानुपूर्वीत्यर्थः का पुनरियमित्याह'श्रमसम्भासो 'ति अन्योन्यम् - परस्परमभ्यासो गुणनम् अन्योन्याभ्यासः 'यू' सिद्विरूपम्यूनः अद्यत रूपरहितः अनानुति टः कपयेोसाबभ्यास इत्याह श्रेण्याम् पङ्की, कस्यां ! 'पुनः श्रेयामित्याहनातिपराधिकृतधर्मास्तिकायादिसंबन्धिन्याम् कथंभूतायामित्याह एक आदिर्यस्यां सो
Jain Education International
पुबी
एकादिकी एकेक उत्तरः प्रवर्तमानो यस्यां सा एकोतरा तस्याम् पुनः कथंभूतायामित्याह-' छुगच्छ्रगताए ' सिपराणां गच्छ:-समुदायः षड्गच्छस्तं गता प्राप्ता धद्गच्छगता तस्यां धम्मस्तिकायादिस्तु विषयायामित्यर्थः । आदौ व्यवस्थापितैककायाः पर्यन्ते न्यस्तपकाया धर्मास्तिकायादिवस्तुपद्कविषयायाः पर्या परस्परगुणने भकसंख्या तिसा आद्यन्तमद्रवरदिता अनानुपूर्वीमायातः किलैककादयः पदपर्यन्ताः अङ्काः स्थापिताः तत्र बैकफन द्विके गुण जाती - जाताः पद तैरपि चतुष्कोति जाता चतुर्विंशतिः, पञ्चकस्य तु तद्गुणने जातं विंशं शर्त, पदकस्य तद्गुणने जातानि विंशत्यधिकानि सप्तशतानि, स्थापना ६-५-४-३-२-१, आगतम् - ७२०, अत्राद्यों भङ्गः पूर्वानुपूर्वी, अन्त्यक्ष (स्तु) पूर्वीति तदपगमे शेषास्यद्वादशोत्तराणि सप्तमताम्पमा पूर्वीति मन्तव्यानि । अत्र च महत्यरूपानयनाथे करवमाण
3
•
64 पुण्या समय कुरु जहा ज उपरमपुरा निवेश पुण्यकमा ॥ १ ॥" इति । व्याख्या इह विवक्षितपानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते तस्याः 'ति श्रधस्तात्-द्वितीयादिभङ्गकान् जिज्ञासुः ' कुरु' त्ति-स्थापय एकादीनिपदानीति शेषः, कथमित्याह - ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठ यो यस्यादौ स तस्य ज्येष्ठः, यथा द्विकस्यैको ज्येष्ठः त्रिकस्य त्वेककोऽनुज्येष्ठश्चतुष्कादीनां तु स एव ज्येप्रानुज्येष्ठ इति एवं त्रिकस्य द्विको ज्येष्ठः स एव चतुकस्यानुज्येष्ठः पचादीनां स एव प्रष्ठाः इत्यादि. एवं च सति उपरितनाय अपनाये नियत सालभ्यमाने धनुज्येष्ठः तथाप्यलभ्यमानेष्ठानुष्ठ इति यथा निशेष कुर्यात् कथमित्याद समयामंद नेति समयः सङ्केतः प्रस्तुतभङ्गकरचनव्यवस्था तस्य अभेद:- अनतिक्रमः, तस्य च भेदस्तदा भवति यदा तस्मिन्नेव भड़के निक्षिप्तदशोऽपरोऽङ्कः पतति ततोकुर्यात्
१
4
For Private & Personal Use Only
मिनिपुर
सोच हो । सो होइ सपयभेओ, वज्जेयब्थो पयते ॥ १ ॥ " निक्षिप्तस्य चाङ्कस्य यथासंभवं पुरउ' त्ति अन्नतः उपरितनाङ्कतुल्यंसदृशं यथा भवत्येवं न्यसेत्, उपरितनाङ्कसदृशानेषाङ्कानिक्षिपेदित्यर्थ, 'कमो ससे' ति- स्थापितशेषानङ्का
तस्याः पूर्वमेव स्थापयेदित्यर्थः, यः संख्यया लघुरेककादिः स प्रथमं स्थाप्यते वस्तुतया महान् द्विकादिः स पश्चादिति पूर्वक्रमः पूर्वानुपूर्वलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्यादिति भावः इत्यक्षरघटना । भापार्थस्तु दादर्शनार्थे सुखाधिगमाय च पदा म्याश्रित्य तावत् दर्श्वते, तेषां च परस्पराभ्यासे पड् भङ्गका भवन्ति, ते चैवमानीयन्ते - पूर्वानुपूर्वी लक्षणस्तावत्प्रथमो भङ्गः, तद्यथः-१-२-३ अस्याश्च पूर्वानुपूर्व्या अधस्ताद्भङ्गः करचने क्रियमाणे एककस्य तायज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एकः स तदधो निक्षिप्यते, तस्य चाप्रत खादी उपरममित्यादिवचनान्, पृष्ठ
www.jainelibrary.org.