________________
प्राणुपुरुची अभिधानराजेन्द्रः।
पाणुपुर्वी अणंताई १ । नो संखिज्जाई, नो अमंखिजाई. नो अणंताई। नो संखेजहभागे होजा नो असंखेजहभागे होज्जा नो निश्रमा एगो रासी, एवं दोगिण वि +।
संखेज्जेसु भागेसु होज्जा नो असंखेजेसु भागेसु होला द्रव्यप्रमाणद्वार यदुक्तं नियमा' एगो रासि' त्ति-अत्राह- णियमा तिभागे होज्जा, एवं दोणि विx) ननु यदि संख्येयादिम्वरूपास्येनानि न भयन्ति तहाँको भागद्वारे-नियमा तिभागे होज' त्ति-त्रया राशीनागशिरित्यपि नोपपहात, द्रव्यवाहुल्ये सति तस्योपपद्यमान
मेको राशिस्त्रिभाग एव वर्तत इति भावः, यत्तु राशिगतस्वाद, ब्राह्मादिगशिषु तथैव दर्शनात , सत्यं किंत्वको |
द्रव्याणां पूर्वोकमल्पबहुत्वं तदत्र न गण्यते, द्रव्याणां प्रस्तुगशिरिति वदतः कोऽभिप्रायः, बहनापि तेषामानुपू- तनयमत व्यवहारसंवृत्तिमात्रणेव सत्त्वादिति। बीत्वसामान्य नैकन फ्रांडीकृतत्यादेकत्वमेव, किं च यथा वशिष्टैकपरिणामपरिणते स्कन्ध तदारम्भकाऽवयवानां
मंगहस्स आणुपुब्बिदबाई कतरम्मि भावे होज्जा ?, बाहुल्पेऽप्येकतैव मुख्या, तद्वदत्राऽऽनुपूर्वीद्रव्यबाहुल्येऽपि णिमा साइपारिणामिए भावे होज्जा, एवं दोसि वि+ तत्सामान्यस्यैकरूपत्वादकत्वमेव मुख्यमसौ नयः प्रतिपद्यते,
भावहार-सादिणरिणामिए भावे होज' ति-यथा तद्वशनैव तेषामानुपूर्वी त्वसिद्धेः, अन्यथा तदभावप्रसङ्गात् ,
श्रानुपूादिद्रव्याखामेतद्भाववत्तित्वं पूर्व भावितं, तथातस्मान्मुख्यस्यैकत्वस्याऽनेन कक्षीकृतत्वारसंख्येयरूपतादि
अत्रापि भावनीयम् , तेषां यथास्वं सामान्याव्यतिरिमिषेधो गुणभूतानि तु द्रव्याण्याभिस्य राशिभायोऽपिन
ऋत्वादिति। विरुध्यते, एवमन्यत्रापि भावनीयमित्यलं प्रपञ्चन।।
संगहस्स अप्पाबहुं नत्थिा सेसं अणुगमे । सेत्तं संगसंगहस्स पाणुपुब्बिदब्वाइं लोगस्स कइ भागे होजा ।
हस्स अणोवणिहिया दवाणुपुवी। सेत्तं प्रयोवणिहिया किं संखेजइभागे होजा असंखजइभागे होजा । संखे
दवाणुपुब्धी । (सूत्र-६५) जेसु भागेसु होजा असंखजेसु भागसु होजा सव्व
अल्पबहुत्वद्वाराऽसंभवस्तु उक्त एव, इति समर्थितोऽनुगमः, लोए होजा?, नो संखिअभागे होला नी असंखेजइ
तत्समर्थने च समर्थिता संग्रहनयमतेनानौपमिधिकी दव्याभागे हाजों नो संखेजेसु भागेसु होजा णो असंखेजेसु नुपूर्वी, तत्समर्थने च व्याख्याता सर्वथापीयम् , अनः भागमु होजा; णिमा सव्वलोए होजा, एवं दोसि वि। 'सत्तमि' स्यादि, निगमनत्रयम् । गता अनौपमिधिकी
द्रव्यानुपूर्त। संगहस्स आणुपुधिदयाई लोगस्स किं संखेजइमागं फु
(६) साम्प्रतं प्रागुद्दिष्टामेवोपनिधिकी द्रव्यानुपूर्वी व्यासंति असंखेज्जइभागं फुसति । संखेज्जे भागे फुसंति असं
चिख्यासुगहखज्जे भागे फुसति सबलोअं फुसंति, नो संखेजइभागं
से किं तं उ(आवणिहिया दव्वागुपुवी , उवणिहिया फुसंति नो असंखज्जइभागं फुसंति । नो संखेजे भागे फु
दव्यागुपची तिविहा परमत्ता. तं जहा-पुन्वाणुपुब्बी, संति नो असंखेजे भागे फुसति । णिमा सबलोगं फुसंति । एवं दोमि वि+।
पच्छाणुपुची, अण्णाणुपुब्बी य(सूत्र--६६)
से किं तमि' त्यादि, अथ केयं प्राग्निीतशब्दार्थमात्रा क्षत्रद्वारे-'नियमा सव्वलोए होज्ज' त्ति-श्रानुपूर्वासामा- औपनिधिकी द्रव्यानुपूर्वीति प्रश्नः, अत्र निर्वचनम्-औपभ्यस्यैकरूपत्वाद् सर्वलोकव्यापित्याचति भावनीयम् , (ए
निधिकी द्रव्यानुपूर्वी त्रिविधा प्रशता, तद्यथा-पूर्वानुपूर्वीकन्यमेव मुख्यमसौ नयः प्रतिपद्यते, तद्वशेनैव तेषामानु- स्यादि, उपनिधिनिक्षपो विरचनं प्रयोजनमस्या इस्योपनिपूर्वी द्वाराएपेय) पयमितरद्वयेऽध्यभ्यूह्यमिति स्पर्शनाद्वारम- धिकी द्रव्यविषया श्रानुपूर्वी-परिपाटिद्रव्यानुप्रीं सा प्येवमेव चिन्तनीयमिति।
त्रिप्रकारा, तत्र विवक्षितधर्मास्तिकायादिद्रव्यविशेषस्तसंगहस्स आणुपुबिदबाई कालो केवच्चिरं होन्ति?, समुदाये यः पूर्व-प्रथमः तस्मादारभ्यानुपूर्वी-अनुक्रमःणित्रमा सव्वद्धा, एवं दोमि वि। संगहस्स आणुपुधि
परिपाटिनिक्षिप्यते-विरच्यते यस्यां सा पूर्वानुपूर्वी तत्रैव
यः पाश्चात्यः-चरमस्तस्मादारभ्य व्यत्ययेनैवानुपूर्वी-परिदवाणं कालो . केवच्चिरं अन्तर्र होइ ?, नऽत्थि अंतरं,
पादिर्विरच्यत यस्यां सा निरुतविधिना पश्चानुपूर्वी न एवं-अण्णाणुपुचीदवाणं, अवत्तब्धगदव्वाण वि +। आनुपूर्वी अमानुपूर्वी। यथोक्लपकारद्वयातिरिक्तस्वरूपत्यर्थः।
कालद्वारऽपि तत्सामान्यस्य सर्वदा अव्यवच्छिन्नस्यात् तत्राऽऽद्यभेदं नावत्रिरूपयितुं प्रश्नमाहत्रयाणामपि सर्वाद्धावस्थानं भागनीयमिति, अत एवा- से किं तं पुव्वाणुपवी, पुवाणुपुच्ची छबिहा न्तरद्वार नास्त्यन्तरमित्युक्तं, तद्भावव्यवच्छदस्य कदाचिद
पपत्ता, तं जहा-धम्मत्थिकाए अधम्मत्थिकाए भागापभावादिति।
सत्थिकाए जीवत्थिकाए पोग्गलस्थिकाए श्रद्धासमए । संगहस्स आणुपुधिदव्वाई सेसदबाणं कति भागे हो
सेत्तं पुवाणुपुची+। जा ?, किं संखेजइ भागे होजा असंखेज्जाभागे होज्जा,
(धर्मास्तिकायपदव्याख्या 'धम्मस्थिकाय' शब्दे चतुर्थे संखेज्जेमु भागेसु होज्जा असंखेज्जे भांगसु होजा । भागे वक्ष्यते) (अधर्मास्तिकायव्याख्या 'अध(ह)म्मत्थिकाय'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org