________________
भायुपुष्पी अभिधानराजेन्द्रः।
प्राणुपुरवी संखेजइ भागे होजा नो असंखिनइ भागे होजा नो संखे- भावानां शब्दार्थो भावार्थश्च विस्तरेणापरिष्ठात् स्वस्थान ज्जेसु भागेसु होजा, असंखेज्जेसु भागे होजा । एवं अव
एव वक्ष्यने, अत्र निवर्चनसूत्रे नियमा 'साइपारिणामिए
भावे हाज'त्ति-परिणमनं-द्रव्यस्य तेन तेन रूपण वर्तनतब्बगदवासि वि भाणिअव्याणि । (सूत्र-८७)
भवनं परिणामः, स एव पारिणामिकः तष भवम्तन बा नैगमव्यवहारयोस्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्य- निवृत्त इति वा पारिणामिकः, स च द्विविधः-सादिः, अ. तानि सर्वाण्यप्यानुपूर्वीद्रव्याणि शेषद्रव्याणां समस्ताना- नादिश्च । तत्र धर्मास्तिकायाद्यरूपि द्रव्यायामनादिपरिनुपूर्व्यवक्तव्यकद्रव्यलक्षणानां 'कति भागे होज्ज' त्ति-कति णामोनादिकालात्तवाव्यत्वेन तेषां परिणतस्वाद् , रूपिभागे भवन्तीत्यर्थः, किं संख्याततमभागे भवन्ति, यथा - द्रव्याणां तु सादिः परिणामः, अभ्रेन्द्रधनुरादीनां तथा परिसत्कल्पमया शतस्य विंशतिमिताः किमसंख्याततम भागे णतेरनादित्वाभावाद् , एवं च स्थिते नियमाद्-अवश्यतया भवन्ति !, यथा शतस्यैव दश, अथ संख्यातेषु भागेषु
भानुपूर्वीद्रव्याणि सादिपारिणामिक एव भावे भवन्ति, प्रा. भवन्ति !, यथा शतस्यैव चत्वारिंशत्पष्टिा, किमसंख्या.
नुपीत्वपरिणतेरनादित्वासंभवात् , विशिकपरिणामेन पुतेषु भागेषु भवन्ति यथा शतस्यैवाशीतिरिति प्रश्नः, अत्र | गलानामसंस्थयकालमवावस्थानादिति भावः । अनानुनिर्वचनम्-'नो संखज्जाभागे होज्जा' इत्यादि, नियमात् |
पूर्णवक्रव्यकद्रव्येष्वपीत्थमेव भावना कार्या इति । उक्रं 'असंखेज्जसु भागस होज्ज' ति- तृतीयाथै सप्तमी, भावद्वारम् । नतश्चानुपूर्वीद्रव्याणि शंषभ्योऽनानुपूर्व्यवक्तव्यकद्रव्येभ्यो
इदानीमपबहुत्वद्वारं विभणिषुराहउसंख्येयै गैरधिकानि, भवन्तीति वाक्यशेषो द्रष्टव्यः, एएसिं णं भंते ! गमववहाराणं पाणुपुष्वीदव्याणं ततश्चायमर्थः प्रतिपत्तव्यः-पानुपूर्वीद्रव्याणि शेषद्रव्यभ्यो
प्रणाणुपुब्बिदबाणं श्रवत्तव्यगदव्वाण य दव्वद्याए उसंख्येयगुणानि, शेषद्रव्यासि तु तदसंख्ययभाग वर्तम्ते, न पुनः शतस्याशीतिरिवानुपूर्वीद्रव्याणि शोभ्यः स्तोका
पएसट्टयाए दबट्ठपएसट्टयाए कतरे कतरेहिंतो अप्पा नीति, कस्मादेवं ? व्यास्यायते-स्तोकाम्यपि तानि भव- वा बहुआ वा तुला वा विसेसाहित्रावा, गोयमा ! स्विति चेत् नैनदेवम् , अघटमानकत्वात् , तथाहि-अना- सवत्थोवाई गमववहाराणं प्रवत्तबगदम्बाई दबट्ठनुपूर्व्यवक्तव्यकद्रव्येषु एकाकिनः परमाणुपुद्रला द्वथणुकाश्च स्कन्धा इत्येतावन्त्येव द्रव्याणि लभ्यन्ते, शेषाणि तु व्यणु
याए अणाणुपुब्बिदम्बाई दबट्ठयाए विसेसाहियाई कस्कन्धावीन्यनन्ताकस्कन्धपर्यन्तानि द्रव्याणि समस्ता
आणुपुब्बिदव्वाई दबयाए असंखेजगुणाई पएसट्टयाए न्यप्यानुपूर्वीरूपाण्येव तानि च पूर्वेभ्यो ऽसंख्ययगुणानि, णेगमववहाराणं सम्वत्थोवाइं अणाणुपुब्बिदब्वाइं अयदुक्तम्-"एपसिणभंत! परमाणुगोग्गलाणं संखिजपएसि
पएसट्टयाए अवत्तव्वगदम्बाई पएसट्टयाए विसेसाहिआई याणं असंखजाएसियाणं प्रणतपएसियाण य खंधाण कयरे
माणुपुब्बिदव्वाई पएसट्ठयाए अणंतगुणाई दवट्ठपएकयरेहिनो अप्पा वा बहुया वा तुला वा विसेसाहिया वा ?, गोयमा ! सम्वत्थोवा अगतपएसिया खंधा, परमाणुपोग्ग
सट्टयाए सव्वत्थोबाइं गमववहाराणं अत्तबगदव्वाई ला अणंतगुणा, संखिजपएसिया बंधा संखिजगुणा. असं
दबट्ठयाए प्रणाणुपुब्बिदन्वाई दबट्टयाए अपएसट्टखजपएसिया खंधा असंखजगुणा" तदत्र सूत्र पुद्गलजातः याए विसेसाहिआई अवत्तव्यगदम्बाई पएसट्टयाए विसर्वस्यापि सकाशादसंख्यातप्रदशिकाः स्कन्धा असंख्यात- सेसाहिबाई आणुपुब्बिदब्वाइं दवडयाए असंखेज्जगुगुणा उकास्त चानुपूामन्तर्भवन्ति, अतः तदपेक्षया श्रानुपूर्वीद्रव्याणि शत्समस्तादपि द्रव्यावसंख्यानगुग्णानि,किं
णाई ताई चेव पएसट्ठयाए अनंतगुणाई । सेत्तं(त)अणुगमे। पुनरनानुपूर्व्यवक्तव्यकद्रव्यमात्रात्, ततो यथोक्लमव व्या- सेत्तं (तं) णेगमववहाराणं अयोवणिहिया दव्वा पुवी।
सत्त (त) णगमववहाराण अणावाणा ख्यानं कर्त्तव्यमित्यलं विस्तरण । 'अणाणु ग्विदवाइमि' (सूत्र-८६) त्यादि । इहानानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्या- द्रव्यमेवाओं द्रव्यार्थस्तस्य भावो द्रव्यार्थता तया; द्रव्यणां यथा असंख्याततम एव भाग भवन्ति, न शषभागषु तथा त्वन इत्यर्थः, प्रकृष्टो-निरंशो देशः प्रदेशः स चासावर्थश्च प्रअनन्तरोन्यायादेव भावनीयमिति । उक्तं भागद्वारम् । देशार्थस्तस्य भावः प्रदेशार्थता तया, परमाणुत्वेनेति भावः, साम्प्रतं भावद्वारमाह
द्रव्यार्थप्रदेशार्थतया तु यथोक्लोभयरूपतयति भावः, तदय
मर्थः एतषां भानुपूाविद्रव्याणां मध्य कयरे कयरेणेगमववहाराणं प्राणुपुचीदव्वाइं कतरंमि भावे हो- |
हिंतो' ति-कतराणि कान्याश्रित्य द्रव्यापेक्षया प्रदेशापक्षया जा?, किं उदइए भावे होजा उपसमिए भावे होज्जा उभयापेक्षया वाऽल्पानि विशेषहीनत्यादिना बहूनि असखइए भावे होजा खोवसमिए भावे होजा पारिणामिए ख्येयगुणत्वादिना तुल्यानि समसंख्यत्वेन विशेषाधिकानि भावे होजा संनिवाइए भावे होजा ?, णिमा सादिपा
किंचिदाधिक्यनेति वाशब्दाः पक्षान्तरवृत्तिद्योतकाः, इति रियामिए भावे होजा, अणाणुपुब्धिदबाणि, अवत्तव्य
पृष्टे वान्नः क्रमवर्तित्वाद् द्रव्यार्थतापेक्षया तावदुत्तरमुच्यते,
तत्र-' सव्वत्थोवाइं नेगमववहाराणं अवत्तब्बगदम्बाई दगदवाणि श्र; एवं चेव भाणिअव्वाणि । (मूत्र-८८)| बटुयाए ' त्ति-नैगमव्यवहारयोः द्रव्यार्थतामपेक्ष्य तावद'नेगमववहाराणमि' त्यादि प्रश्नः, अत्र चौदायकादि-। वक्तव्यकद्रव्याणि सर्वेभ्योऽभ्येभ्यः स्तोकानि सर्वस्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org