________________
श्रपुवी
उकोसे अतं कालं, नाणादव्वाई पडुच्च णत्थि अंतरं । गमववहाराणं अणाणुपुथ्वीदब्वा अन्तरं कालओ केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहराणेणं एगं समयं उफोसे असंखे कालं, नाणादन्याई पडुच रात्थि अ न्तरं । खेगमववहाराणं अवत्तब्वगदव्याखं अन्तरं काल केवच्चिरं होइ १, एगं दव्वं पटुच्च जहणणेणं एगं समयं उसे कालं नाणादब्वाई पद्म स्थि - न्तरं (सूत्र ८६ )
(१४४) अभिधानराजेन्द्रः ।
नेगमपारयनुपूर्वीइव्याणामन्तरं कालतः कियचिरं भवतीति प्रश्नः, श्रन्तरम् व्यवधानं, तश्च क्षेत्रतोऽपि भवति, यथा भूतलसूर्ययोर योजनशतान्यन्तरमित्यतस्तद्व्यव
दार्थमुकालतः कालमाश्रित्य तदयमत्रार्थः श्रनुपू द्रव्याययानुपूर्वी स्वरूप परित्यकता कालेनान्येव पुनस्तथा भवन्ति श्रानुपूर्वीत्व परित्याग-पुनर्लाभारन्तरे कियान् कालो भवतीत्यर्थः । श्रत्र निर्वचनम् पगं दव्वमित्यादि, इयमत्र भावना-इह विवक्षितं व्यरणुकस्कम्यादिकं किमयानुपूर्वीद्रव्यं विसापरमात्मयोगपर गामाद्वा खण्डशी वियुज्य परित्यक्तानुपूर्वीभावं संजातं एकस्माच्च समयादूर्द्ध विश्रसादिपरिणामात्पुनस्तैरेव परमाणुभिस्तथैव तनिष्पन्नमित्येवं जघन्यतः सर्वस्तोकतया एकं इयमाधित्यानुपूर्वीश्व परित्याग पुनर्लाभयोरन्तरे समयः प्राप्त उस सर्वबहुतया पुनरन्तरमन्तं कालं भवति तथाहि तं किमप्यानुपूर्वी भित्त्वा च ते परमाण्वोऽन्येषु परमाणुद्रणुकयषुकादिषु अनन्ताशुकस्कन्धपर्यन्तेषु अनन्तस्थानन्तराधिकारादसकृत्प्रतिस्थानमुत्कृष्टां स्थितिमनुभवन्तः कृत्या पर्यटनं कालस्यानन्तत्वाद्विसादिपरिणामो यदा तैरेव परमाणुभिस्तदेव विवचितमनुपूर्वीनष्पद्यते, तदाऽनन्त उत्कृष्टान्तरकालः प्राप्यते, नानाद्रव्याएधिकृत्य पुनर्नास्त्यन्तरम् नहि स कालोऽस्ति यत्र सर्वाषापूर्वी युगपदानुपूर्वीभावं परित्य जन्ति, अनन्तानन्ते सर्वदेव लोकस्याऽशून्यस्यादिति भावः । अनानुपूर्वीद्रव्यान्तरकालचिन्तायाम् ए दव्यं पद्दुच्च जहने एक्कं समयं ति- इद्द यदा किंचिदनानुपूर्वीद्रव्यं परमासुलक्षणमन्येन परमाद्र्धरकयणुकादिना केनचित् द्रव्येण सह संयुज्य समयादूर्ध्व वियुज्य पुनरपि तथा स्वरूपमेव भवति तदा समग्रलक्षणो जघन्यान्तरकालः माप्यते 'कोसे का ति संदानानुपूर्वी यदा अन्येन परमाखुमुकामुकादिना केनचिद या सह संयुज्यते तत् संयुक्तं चाऽसंख्येयं कालं स्थित्वा वियुज्य पुनस्तथास्वरूपमेव भवति तदा असंख्यात उत्कृष्टान्तरकाला लभ्यते । अत्राह - ननु अनानुपूर्वीद्रव्यं यदा अनन्ताऽ नन्तपरमाणु प्रचितस्कन्धेन सह संयुज्यते तत्संयुक्तं चासंख्येयं कालमवतिष्ठते ततोऽसौ स्कन्ध उद्भियम तन् यस्ताकम्प भवति तेनापि सह संयुक्रमस्यानं कालमयतिष्ठन पुनस्तस्मिन्नपि भिद्यमाने यः तखाज्ञघुतरः स्कन्धो भवति तेनापि संयुक्रमसंख्येयं कालमवतिष्ठते,
Jain Education International
,
पर्यटति
चाणुपुब्बी
पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतमः स्कन्धो भवति नापि संयुक्रमसंख्येयं कालमवतिष्ठत इत्येयं तत्र माने क्रमेण कदाचिदनन्ता अपि स्कन्धाः संभाव्यन्ते तत्र च प्रतिस्कन्धसंयुक्रमनानुपूर्वीद्रव्यं यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा तस्य यथोक्लानन्तस्कन्धस्थित्यपेक्षया अनोप कालान्तरं प्राप्यंत, किमित्यसंख्येय एवोक्तः, अत्रोच्यते स्यादेकं हन्त यदि संयुक्तोऽसुरेनावन्तं कालं तिष्ठेदेतश्च नास्ति, पुद्गलसंयोगस्थतेतुष्टोऽयकालादित्युक्तमेव स नृपात्-स्मिन्नेव स्कन्धे संयुज्यते असौ परमाणुः स चेत् स्कन्धः असंख्येयकालाद् भिद्यते ततावतैव चरितार्थः पुलसंयोगा उपयकालनियमो विवक्षित परमाङ्गन्यस्य तु वियोगो मा भूपति, नैतदेवं यस्या अम्पेन संयोग जा तस्तस्यार्थवकालाद्वियोगचिन्त्यते यदि च परमावायः स्कन्धोपते तां परमाणोः स्याम्यसंयोगस्य तदवस्थस्यात् तस्मादासी सेयुक्तोऽसंख्येयकालादत्वेनैव वियोजनीय इति यथांक एवान्तरकालो नत्वनन्त इति, कथं पुनरत्वेनैव तस्य वियोग इति
पाइत्यादिषु च परमा पुनः परमाणुभवने संख्यरूप स्यैवान्तरकालस्पोक्लत्वाद इत्यले विस्तरेण 'नाहादग्याई पचेत्यादि पूर्वयद्भावनीयम् अव्यद्रव्याणाम न्तरचिन्तायाम् 'एगं दव्वं पडुचे' त्यादि । श्रत्र भावना-इह दिद्विदेशिक स्कन्धो विपतिः स्वतन्त्रं परमाद जातं समयं चैकं तथा स्थित्वा पुनस्ताभ्यामेव परमाणुभ्यां प्रदेशका स्कन्धो निष्यधः, अथवा विघटित एव द्विपदेशिका को उम्पेन परमादादिना संयुज्य समयदूर्ध्वं पुनस्तथैव वियुक्त इत्यवक्तव्यकस्य पुनरभ्यवक्तव्यकभवने उभयथाऽपि समयोऽन्तरे लभ्यते, 'उक्को सेणं अंत काल' इति कथम् ? अत्रोच्यते--अवक्तव्यकद्रव्यं किमपि विघटितं विकसितपरमायं जातं तानन्तः परमाएभिरनन्तैर्द्वधसुकस्कन्धे रमन्ते रूप कस्कन्धेदरम न्तायुकस्कन्धैः सह क्रमेण संयागमासाद्य उत्कृष्टान्तराधिकाराश्च प्रतिस्थानमसकृदुत्कृष्टां संयोगस्थितिमनुभूय कालस्यानन्तत्वात् यदा पुनरपि तथैव द्वयणुकस्कन्धतया संयुज्यते तदा अन्य के द्रव्यस्य पुनस्तथाभवन अनन्तो. उत्तरकाल आप्यते भावना सर्वदेवत द्भावात् पूर्ववद्वक्तव्या । उक्तमन्तरद्वारम । साम्यतं भागद्वारे निर्दिदरा
"
गमववहाराणं श्रणुपुच्चीदव्वाई सेसदव्वाखं कति भागे होजा ?, किं संखिज्जइ भागे होजा असंखिजर भागे होजा संखेजेस भांगेस होजा असंखेखेसु भागेसु हो जाई, नो संखिजर भागे होजा नो असंखिजर भागे होजा नो संखेजेसु भांगेस होजा, नियमा असंखेने भांगेस होजा । -
महाराणं णाणुपुव्विदव्बाई सेसदव्वाणं कति भागे होजा ?। किं संखिजर भागे होजा अमंखिजर भागे होजा संखेज्जेसु भागेसु होजा असंखेज्जेसु भांगेसु होजा ?, नो
For Private & Personal Use Only
www.jainelibrary.org