________________
(१५३) माणुपुवी अभिधानराजेन्द्रः।
प्राणुपुवी संख्येयभाग एव वृत्तिन संख्येयभागादिषु यतोऽनानपूर्वी अथ द्वितीयः पक्षस्तहि तस्य सांशवप्रसनोऽत्राऽपि दुर्वार: तावत्परमाणुरुच्यते, स चैकाकाशप्रदेशाऽवगाढ भवति, स्याद् अथ निरंश एवासी शानलक्षणक्षणोऽकार्याकारणअवतव्यकंतु यमुकस्कन्धः, स चैकाकाशप्रदेशावगाढो- रूपः तत्तद्वस्तुब्यापृतत्वात् । तथा तथा व्यपदिश्यते, न पुनद्विप्रदेशावगाढो वा स्यादिति यथोकभागवृत्तितैवेति, नाना- स्तस्यानकस्वरूपत्वमस्ति , नन्यस्माकमपि नेदमुत्तरमतिद्रव्यभावना पूर्ववदिति । उक्त क्षेत्रद्वारम् ।
दुर्लभ स्यात् , यतो द्रव्यतया निरंश एव परमाणुस्तथासाम्प्रतं स्पर्शनाद्वारमुच्यते
विधाऽचिन्यपरिणामत्वाद् द्विकर्षटन सह नैरन्तयेणाव
स्थितत्वात्तस्य स्पर्शकमुच्यते, न पुनस्तत्रांशः काचित् स्पनेगमववहाराणं आणुपुब्बिदवाई लोगस्स किं संखेजइ
र्शना समस्तीति, अत्र बहुवक्तव्यं तत्तु नाच्यते, स्थानान्तरेषु भागं फुसंति असंखज्जइभागं फुसंति संखेज्जे मागे चर्चितत्वादिति । अलं विस्तरेण । उक्तं स्पर्शनाद्वारम् । फुर्मति असंखज्जे भागे फुसति सबलोनं फुसंति', एगं
इदानीं कालद्वारं विभणिषुराहदब्वं पहुच्च लोगस्स संखेजड्भागं वा फुसंति जाव सब- | गमववहाराणं प्रामुपुब्बिदव्वाई कालो केवच्चिरं लोमं वा फुसंति वाणादबाई पडुच्च निमा सबलोग होइ १, एगं दव्वं पडच्च जहणणेणं एगं समयं उक्कोसणं फुसति । गमववहाराणं अणापुपुब्बिदबाई लोअस्स किं | असंखेज्जं कालं, णाणादबाई पडुच्च णिमा सव्वऽद्धा संखेजइभागं फुसंति० जाव सबलोगं फुसंति । एग दव्यं | अणाणुपुविदव्वाई अवत्तव्बगदव्याई च एवं चेव भाणिपडुच्च नो संखिजइभागं फुसंति असंखिज्जइभागं फुसंति | अबाई । (सूत्र-८५) नो संखिजे भागे फुसंति नो असंखेज्जे भागे फुसंति नो नैगमव्यवहारयोरानुपूर्वीद्रव्याणि कालन:-कालमाश्रित्य सव्वलीअं फुसंति, नाणादचाई पडुच्च निमा सबलोअं कियश्चिरं-कियन्तं कालं भवन्ति-आनुपूर्वीत्वपर्यायेणावफुसंति, एवं अवतब्बगदम्वाइं भाणिअव्वाईं। (सूत्र-८४)
तिष्ठन्ते १, अत्रोत्तरम्-'एग दव्वमि' त्यादि , इयमत्र
भावना-परमाणुद्वयादरपरकादिपरमाणुमीलने अपूर्व किंभावना तु क्षेत्रद्वारवदेव कर्तव्या, नवरं क्षेत्रस्पर्शनयारय
चिदानुपूर्वीद्रव्यं समुत्पन्नम्, ततः समयादृा पुनरप्येविशेषः क्षेत्रम् अवगाहाक्रान्तप्रदेशमात्र, स्पर्शना तु षड्दिकैः
काद्यणप्रै वियुक्रेऽपगतस्तद्भाव इत्येकमानुपूर्वीद्रव्यमधिप्रदेशस्तद्बहिरपि भवति, तथा च-परमाणु द्रव्यमाथित्य
कृत्य-जघन्यतः समयः-अवस्थितिकालः, यदा तु तताचदचगाहनास्पर्शनयारन्यत्राक्लो भेदः । 'एगपएसोगाढं
देवासंख्यातं कालं सद्भावेन स्थित्वाऽनन्तरोक्लस्वरूपण सत्त पएसा य से फुसण'त्ति-अस्यार्थः-परमाणुद्रव्यमबगाढं वियुज्यते तदा उत्कृष्टतोऽसंख्ययोऽवस्थितिकालः प्राप्यंत, तावदेकस्मिन्नेवाकाशप्रदशे, स्पर्शना तु (स) तस्य सप्त प्रदेशा
अनन्तं कालं पुनावतिष्ठते उत्कृष्टाया अपि पुद्गलसंयोगभवन्ति, पइदिग्व्यवस्थित्तान् पट्यदेशान् यत्र चावगाहस्तं
स्थिनेरसंख्येयकात्वत्वादिति । नानाद्व्याणि बहुनि पुनच स्पृशतीत्यर्थः,एवमन्यत्रापि क्षत्रस्पर्शनयों:दो भावनीयः।
रानुपूर्वीद्रव्याण्यधिकृत्य सर्वाऽद्धास्थितिर्भवति, नास्ति सः अत्र सौगताः प्रेरयन्ति-यदि परमाणेः पदिग्स्पर्शना - कश्चित्कालो यत्रानुपूर्वीद्रव्यविरहितोऽयं लोकः स्यादिति भ्युपगम्यते तदेकत्वमस्य हीयते, तथा हि-प्रष्टव्यमत्र, किं
भावः । अनानुपूज्यवक्रव्यकद्रव्येष्वपि जयन्यादिभेदभिन्न येनैव स्वरूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदि
पतावानेवावस्थितिकालः, तथाहि कश्चित्परमाणुरेकं सग्भिः, उत स्वरूपान्तरण ?, यदि तेनैव तदाऽयं पूर्वदिसंब
मयमेकाकीभूत्वा ततः परमाएवादिना अन्येन सह संयुग्धोऽय चापरदिसंबन्ध इत्यादि विभागो न स्यात् एकस्व. ज्यत इत्श्चमेकमनानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समय:रूपत्वात्, विभागाभावे च षड्दिसंबन्धवचनमुपलवत् एव, अवस्थितिकालः, यदा तु स एवासंख्यातं कालं तद्भावेन अथाऽपये विकल्पः कल्प्यने तर्हि तस्य पट्स्वरूपाऽऽपत्त्या स्थित्वा चन्येन परमारवादिना सह संयुज्यते तत उत्कृएकत्वं विशीर्यते, उक्नं च-'दिग्भागभेदा यस्याऽस्ति तस्य- प्रतोऽसंख्येवोऽवस्थितिकालः संप्राप्यते, नानाद्रव्यपक्षस्तु कत्वं न युज्यत' इति । अत्र प्रतिविधीयत्ते-इह परमाणद्र- पूर्ववदेव भावनीयः । श्रवक्तव्यकद्रव्यमपि परमाणु द्रयलक्षणं व्यमादिमध्याऽन्त्यादिविभागरहितं निरंशमेकस्वरूपमिष्यते यदा समयमेकं संयुक्तं स्थित्वा ततो वियुज्यते तदवस्थमेव अतः सांशवम्तु संभविवारपरोक्नं विकल्पद्वयं निरास्पदमेव, वाऽन्येन परमारवादिना संयुज्यते तदा तस्याऽवक्तव्यकद्रअथातभ्युपगम्यमानाऽपि परमायोः सांशता अनन्तराक्कवि- ध्यतया जघन्यतः समयोऽवस्थान लभ्यते, यदा तु तदवा:कल्पवलेनापाद्यते, ननु भवन्तोऽपि तर्हि प्रष्टव्या:-कचि- संख्यातं कालं तद्भावेन स्थित्वा विघटत तदवस्थमव वा 5. द्विधानसताने विक्षितः कश्चिद्विज्ञानलक्षणक्षणः स्वजनक- (चा)न्येन परमारवादिना संयुज्यते तदोत्कृष्टतः श्रवक्तव्यक. पूर्वक्षणस्य कार्य स्वजन्योत्तरक्षणस्य कारणमित्यत्र सौग- द्रव्यतया असंख्यातं कालमवस्थान प्राप्यते, नानाद्रव्यप. तानां तावदविप्रतिपत्तिः, तत्रहापि विचार्यते-किमसी येन क्षस्तु तथैव भावनीय इति । उक्तं कालद्वारम् । स्वरूपख पूर्वक्षपस्य कार्य तेनैवोत्तरक्षणस्य कारणम् ; उत
अथाऽन्तरद्वारं प्रतिपिपादयिषुराहस्वरूपान्तरेख ?, यद्याद्यः पक्षस्तहिं यथा पूर्वापक्षयाऽसौ कार्य तथोत्तरापेक्षयापि स्यात् यथा वा उत्तरापेक्षया |
णेगमववहाराणं आणुपुव्विदव्वाणं अंतरं कालो कारणं तथा पूर्वापेक्षयापि स्याद् , एकस्वरूपत्वात्तस्येति, केवचिरं होइ, एगं दव्वं पडुच्च जहएणणं एगं समयं
३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org