________________
( १५२ ) अभिधान राजेन्द्रः ।
श्राणुपुरुवी
तद्यथेत्युपदर्शनार्थः । ' संतपयगाहा ' सदर्थविषयं पदं सस्पदं तस्य प्ररूपं प्रापनं सत्पदमरूपणं तस्य भावः स स्पदप्ररूपणता सा प्रथमं कर्त्तव्या । इदमुक्तं भवति - इह स्तम्भकुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते खरश्टयोमकुसुमादीनि त्वसदर्थविषयाणि दृश्यन्ते तत्रानुपूर्व्यादिपदानि किं स्तम्भादिपदानीव सदर्थविषयाणि अहोस्थित् स्वरविषाणादिपदवत् असदर्थगोचराणि इस्येतत्प्रथमं पर्यालोचयितव्यं तथा श्रनुपूर्व्यादिपदाभिधेयद्रव्याणां प्रमाणं संख्यास्वरूपं प्ररूपणीयम् वः समुचय, एवमन्यत्रापि तथा तेषामेव क्षेत्रं तदाधारस्वरूपं प्ररूपणीयं; क्रियति क्षेत्रे तानि भवन्तीति चिस्तनीयमित्यर्थः । तथा स्पर्शना च वक्तव्याः कियत्क्षेत्रं तानि स्पृशन्तीति चिन्तनीयमित्यर्थः । तथा कालश्च तत्स्थितिलक्षणो वक्तव्यः, तथा अन्तरं विवक्षित स्वभाव परित्यागे सति पुनस्तद्भावप्राप्तिविरहलक्षं प्ररूपणीयं तथा आनुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभागे वर्त्तन्ते इत्यादिलक्षणो भागः प्ररूपणीयः, तथा श्रनुपूर्यादिद्रव्याणि कस्मिन् भावे वसन्ते इत्येवंरूपो भावः प्ररूपणीयः, तथा अल्पबहुत्वं चानुपूर्व्यादिद्रव्याणां द्रव्यार्थ प्रदेशार्थो भयार्थताश्रयंगुन परपरं स्तोकत्यचिन्तालक्षणं प्ररूपणीयम् एवकारोऽबधारणे. एतावत्प्रकार एवानुगम इति गाथासमासार्थः । विस्तरा (व्यासा) तु ग्रन्थकारः स्वयमेव विभणिषुराद्याव यवमधिकृत्याह -
नेगमवत्रहाराणं श्रणुपुव्विदवाई किं अस्थि त्थि ?, णियमा अत्थि | नेगमववहाराणं श्रणाणुपुच्चीदव्वाई किं अस्थि त्थि ?, नियमा श्रत्थि । नेगमववहाराणं अवत्तब्वगदव्वारं किं अस्थि रात्थि, नियमा अस्थि । (सूत्र- ८१) नैगमव्यवहारयारानुपूर्वीशब्दाभिधेयानि द्रव्याणि यणुकस्कन्धादीनि किं सन्ति न इति (च) प्रश्नः, अत्रोत्तरं-निमाथि' इति एतदुक्तं भवति नेदं खरभृङ्गादिवदानुपूर्वी पदमसदर्थगोचरम् अतो नियमात्सन्ति तदभिधेयानि द्रव्याणि तानि च व्यणुकस्कन्धीदीनि पूर्व दर्शिताभ्येव, एवमनानुपूर्य व व्यकपक्षद्वयेऽपि वाच्यम् । कृता स
रपदप्ररूपणा ।
अथ द्रव्यप्रमाणमभिधित्सुराहनेगमववहाराणं श्रणुपुव्विदव्वाई किं संखिजाई - संखिजाई अताई ?, नो संखिजाई नो असंखिजाई, अताई, एवं अणापुव्विदव्वाई, अत्तव्वगदब्बाई च
ताई भाणिव्वाई | ( सूत्र - ८२ )
'नगमववहाराणं श्रविदव्वा किं संखेज्जाइम ' त्यादि, अमत्र निवर्चनभावार्थ:- इहानु नानुपूर्व्यवक्कव्यकद्रव्याणि प्रत्येकमनन्तान्येकै कस्मिन्नप्याकाशप्रदेश प्राव्यन्ते, किं पुनः सर्वलोके, अतः संखयाऽसैखेय प्रकारद्वयfnvar freef स्थानस्यानन्त्यमेव वाच्यमिति । न च वक्तव्यं कथमसंख्येये लोके अनन्तानि द्रव्याणि तिष्ठन्ति ?, अचिन्त्यत्वात् पुलपरिणामस्य शक्तिर्द्दश्यते चैकगृहान्तकाशप्रदेशष्य का दीपप्रभा परमाणुष्याण्यप्यनेकाऽपर
Jain Education International
For Private
eggsat
प्रदीपप्रभाषर माणूनां तत्रैवावस्थानं, नचाऽचिदृष्टेऽप्यर्थेऽनुपपत्तिः अतिप्रसङ्गादिति । श्रलं प्रपञ्चन । इदानीं क्षेत्र द्वारमुच्यते
गमववहाराणं श्रणुपुव्वीदब्वाई लोभस्स किं संखिअभागे होजा असं खजड़भागे होजा संखेखेसु भागेसु होजा असंखजेसु भागेसु होजा सव्वलोए होजा !, एगं दव्वं पडुच्च संखेअइ भागे वा होजा अखिजह मागे वा होजा संखेजेसु भागे वा होआ असंखिखेसु भागेसु वा होजा सव्वलोए वा होजा, गाणादव्बाई पडुच्च निश्रमा सव्वलोए होजा । नेगमववहाराणं श्रणाणुपुव्विदव्बाई किं लोस्स किं संखिजड़भागे होजा ०जाव सव्वलोए वा होजा ?, एगं दव्वं पडुच्च नो संखेजड़भागे होज्जा, श्रसंखिखड़भागे होजा, नो संखेखे भागेसु होजा, नो श्रसंखेजेसु भागेसु होजा. नो सब्बलोए होजा, गाणदव्वाई पडुच्च नित्रमा सव्वलोए होज्जा, एवं अवत्तब्बगदब्वाई भाणि अव्वाई । (सूत्र - ८३ )
श्रानुपूर्वीद्रव्याणि किं लोकस्यैकस्मिन् संख्याततमे भागे 'होज' ति । त्वात् भवन्ति श्रवगाहन्त इति यावत् । यदि वा एकस्मिन्नसंख्याततमे भाग भवन्ति उत बहुषु संयेयेषु भागेषु भवन्ति आहांश्चिद्वदुष्य संख्ययेषु भागेषु भवन्ति श्रथ सर्वलाके भवन्तीति पञ्च प्रश्नस्थानान्यत्र निर्वचनसूत्रस्येयं भावना-इहानुपूर्वीद्रव्याणि व्यणुक स्कन्धादीन्यनन्तागुस्कन्ध पर्यवसनान्युक्ानि तत्र च सामान्यत एकं द्रव्यमाश्रित्य तथाविधपरिणामवैविध्यात् किंचिल्लोकस्यैकस्मिन् संख्याततमे भागे भवति एकं तत्संख्यातभागमचगाह्य तिष्ठतीत्यर्थः, अन्यतु तदसंख्येयभागमवगाहते, अप रस्तु-बहूंस्तदसंख्येयान् भागानवगाह्य वर्त्तते, अन्यन्त्र बहून् तदसंख्येयभागानवगाह्य तिष्ठतीति, 'सव्वलोए या होज त्ति' इहानन्तानन्त परमाणुपचयनिष्पन्नं प्रज्ञापनादिप्रसिद्धाचित्तमहा स्कन्धलक्षणमानुपूर्वीद्रव्यं समयमेकं सकललोकावगाहि प्रतिपत्तव्यमिति । कथं पुनरग्रमचित्तमद्दास्कन्धः सकललोकावगाही स्याद् ?, उच्यते समुद्घातवर्त्तिकेवलिवत् । तथाहि - लोकमध्यव्यवस्थितोऽसौ प्रथमसमये तिर्यगसंख्यातयोजनविस्तरं संख्यातयोजनविस्तरं वा ऊर्धमधस्तु चतुर्दशरज्ज्वायतं विश्वसागरिणामेन वृत्तं दण्डं करोति द्वितीये कपाटम्, तृतीय मन्थानं, चतुर्थे लोकव्याि प्रतिपद्यते । पञ्चमे अन्तराणि संहरति षष्ठ मन्यानं सप्तम कपाटमटम तु दण्डं संहृत्य खण्डशो भिद्यत इत्येके, अन्येत्वन्यथापि व्याचक्षतः तत्तु विशेषावश्यकादयसंयमिति वा ' शब्दः समुच्चये एवं यथासंभवमन्यत्रापि । 'नागा दवाई पड 'त्यादि नानाद्रव्याख्यानुपूर्वी परिणामयन्ति प्रतीत्य प्रकृत्य वा; अधिकृत्येत्यर्थः, नियमात् नियमन सर्वलोके भवन्ति, न संख्यादिभागेषु यतः सर्वलोकाकाशस्य स प्रदेशोऽपि नास्ति यत्र सूक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वी द्रव्याणि न सन्तीति अनानुपूर्य व्यकव्येषु त्येकं द्रव्यमाश्रित्य लोकस्याऽ
Personal Use Only
www.jainelibrary.org