________________
( १५१ ) अभिधानराजेन्द्रः ।
eggar
हवा - तिपए सिमा यदुपए सिए अ आणुपुच्चीओ अ अवत्तव्यए अ अहवा - तिपएसिया यदुपएसिया आणुपुबी अ अवत्तव्य अ, अहवा - तिपएसिया यदुपएसिया य आणुपुत्री अवत्तव्त्रयाई च ८, श्रहवा - परमाणुपोरंगले अदुपए मिए अ अ णाणुपुन्वी अ अत्तव्य अ ६, अहवा - परमाणुपोग्गले अ दुपसिएश्रा य अणाणुपुन्वी अ अवत्तव्ययाइं च १० अहवा - परमाणुपोग्गला यदुपए सिए अ अणाणुपुन्वी अ अवत्त
9
अ ११ अहवा - परमाणुपोग्गला य दुपए सिआय अणाणुपुन्वी अ अवतव्वयाई च १२,
हवा - तिपए सिए परमाणुपोग्गले अदुपए सिए अ अणुपुन्वी अणाणुपुत्री अ अवत्तव्यए अ १, अ हवा - तिपए सिए परमाणुपोग्गले य दुपएसिया य आ
पुत्री अ णाणुपुत्री अ अवत्तब्वयाई च २ अहवा तिपएसिए परमाणुपोग्गला अ दुपएसिया य आणुपुन्त्री अणाणुपुत्रीओ अ अवत्तव्यए अ ३, अहवा - तिपए सिए परमाणुपोग्गला य दुपएसिया अ श्रणुपुन्वी अ अणाणुपुन्वीओ अ अवत्तव्यए अ४ अहवा - तिपए सिए परमाणुपोग्गला यदुपएसिया य आणुपुब्बी अणाणुपुव्वीओ अ अवत्तव्वए ५ अहवा - तिपएसिया य परमाणुपोग्गले दुपएसिए अणुपुत्री
पुर्वी ओ अ अवत्तव्वयाई च ६, अहवा -- तिपएसित्राय परमाणुपोग्गले अ दुपएसिया य आणुपुच्ची अ णाणुपुत्री अवतन्त्र ७ अहवा - तिपएसिआ य परमाणुपोग्गले अ दुपएसिया य पुत्री अ पुवीओ अ अवत्तव्वयाई च ८ । सेतं नेगमववहाराणं भंगोवदंसणया । ( सूत्र - ७८ )
I
'से किं तमि' त्यादि, 'तिपपसिए श्राणपुत्री 'त्ति-त्रिप्रदेशिको ऽर्थः श्रनुपूर्वीत्युच्यते; त्रिप्रदेशिक स्कन्धलक्षणेनानानुपूर्वीति भङ्गका निष्पद्यत इत्यर्थः । एवं परमाणुपुङ्गललक्षणाऽर्थः अनानुपूर्वीत्युच्यत, द्विप्रदेशिक स्कन्धलक्षणोऽथक्कयकमुच्यते, एवं बद्दवस्त्रिप्रदशिका आनुपूर्व्यः, बहयः परमाणुपुद्गला श्रनानुपूव्यः बहवो द्विप्रदेशिकस्कन्धा अवक्लव्य कानीति पराणां प्रत्येकभङ्गानामर्थकथनम् | एवं द्विसंयोगेऽपि त्रिप्रदेशिकस्कन्धः परमाणुपुद्गलचानुपूर्य नानुपूर्वीत्वेनोच्यते , यदा त्रिप्रदेशिक स्कन्धः परमाणुपुद्गलश्च प्रतिपादयितुमभीष्टा भवति । तदा 'अस्थि श्रपुत्री अश्रणाणुपुत्री अ ' इत्येवं भङ्गो निष्पद्यत इत्यर्थः एवमर्थकथनपुरस्सराः शेषभङ्गा श्रपि भावनीयाः । श्रत्राह- नन्वर्थी ऽप्यानुपूर्व्यादिपदानां व्यणुक स्कन्धादिको अर्थपदप्ररूपणतालक्षणे प्रथमद्वारे कथित एव तत्किमनेन ? सत्यम् ?, किंतु तत्र पदार्थमात्रमुक्क्रम्: अत्र तु तेषामेवानुपूर्व्यादिपदानां भङ्गकरचनासमादिष्टानामर्थः कथ्यत इत्यदोषः,
Jain Education International
For Private
wigsar नयमतवैचित्र्यप्रदर्शनार्थे वा पुनरित्थमर्थोपदर्शनमिति । श्रलं विस्तरेण | ' सेत्तमि ' त्यादि निगमनम् । उक्ता भङ्गोपदर्श
नता ।
अथ समवतारं विभणिषुगद्द -
से किं तं समोरे, समोआरे नेगमववहाराणं श्रापुवदव्वाई कहिं समोअरंति ?, किं आणुपुच्चिदव्वेंहिं समोअरंति ?, अणापुव्विदच्त्रेहिं समोअरंति ९, अवत्तव्यदव्वेहिं समोअरंति ९. नेगमवत्रहाराणं श्रणुपुत्रीदव्बाई आणुपुच्चीदव्वेहिं समोअरंति, नो अणाणुपुब्बीदव्येहिं समोअरंति नो अवसव्त्रयदव्वेहिं समोअरंति, नेगमववहाराणं अणापुव्विदव्वाई कहिं समोअरंति ?, किं
त्रिवेहिं समोअरंति । श्रणाणुपुव्विदव्वेहिं समोअरंति १ अत्तव्वयदव्वेहिं समोअरंति ?, नो आणुपुविदव्वेहिं समरंति, अणापुव्विदच्चेहिं समोअरंति, नो अवत्तव्यव्वेहिं समोअरंति । नेगमववहाराणं अवव्यदव्बाई कहिं समोअरंति ?, किं श्रणुपुव्विदव्वेहिं समोअरंति ? अापुव्विदव्वेहिं समोअरंति ?, अवत्तव्ययदव्वंहिं समोअरंति नो श्रणुपुव्विदव्वेहिं समोअरंति; नो अापुव्विदव्येहिं समोअरंति; अवत्तव्वयदव्वेहिं समोअरंति । सेतं समोआरे । (सूत्र - ७६ )
अथ कोऽयं समवतार इति प्रश्ने सत्याह-' समोयारे' त्तिअयं समवतार उच्यत इति शेषः कः समवतार इत्याह'नगमवबहाराणं श्रणुपुथ्वीदब्बाई कहिं समोयरंती ' त्यादि प्रश्नः अत्रांतरम्' नेगमववहाराणं श्रणुपुब्बी ' इत्यादि. श्रानुपूर्वीद्रव्याणि श्रानुपूर्वीद्रव्यलक्षणायां स्वजातावेव वत्तन्तः न स्वजात्यतिक्रमणेत्यर्थः, इदमुक्रं भवति - सम्यग् - अविरोधनावतरं वर्तनं समवतारः अविरोधवृत्तिता प्रोच्यते सा च स्वजातिवृत्तावेव स्यात् परजातिवृत्तेर्विरुद्धस्वात् ततो नानादेशादिवृत्तीन्यपि सर्वाण्यानुपूर्वीद्रव्याणि आनुपूर्वीद्रव्येष्वेव वर्त्तन्त इति स्थितम् । एवमनानुपूर्व्यादीनामपि स्वस्थानावतारो भावनीयः । सेत्तमि त्यादि निगमनम् । उक्तः समवतारः ।
(४) अथाऽनुगमं विभणिषुरुपक्रमतेसे किं तं
गमे ?, अणुगमे नवविहे पष्मत्ते, तं जहा" संतपयपरूवणया १,
दव्यमाणं च २. खित्त ३ फुसणा य ४ । कालो य५ अंतरं ६ भा
ग ७ भाव ८ अप्पाचहुं चेत्र ६ || १ ||" (सूत्र - ८० ) अत्रोत्तरम् - अणुगमे नवविहे इत्यादि. तत्र सूत्रार्थस्यानुकूलमनुरूपं वा गमनं व्याख्यानमनुगमः । अथवा सूत्रपठनादनु - पश्चाद् गमनं व्याख्यानमनुगमः । यदि वा अनुसूत्रमर्थो गम्यते ज्ञायते अनेनेत्यनुगमो व्याख्यानमेवेत्याद्यन्यदपि वस्त्वविरोधेन स्वधिया वाण्यमिति । सच नवविधो नवप्रकारो भवति । तदेव नवविधत्वं दर्शयति.
Personal Use Only
www.jainelibrary.org