________________
माणुपुव्वी अभिधानराजेन्द्रः।
माणुपुब्बी कानि अनानुपूर्वीद्रव्याणि तु द्रव्यार्थतामेवापेक्ष्य वि- गदब्वाई दबट्ठयाए ' त्ति-अपरं चोभयार्थताधिकारे - शेषाधिकानि कथम् ?, वस्तुस्थितिस्वभावात् , उक्तं च- | पि-" अणाणुपुब्विदवाई दब्बट्टयाए " इत्यादि य"एएसिणं भंते! परमाणुपोग्गलाणं दुपएसियाणं बंधाणं दुक्तम्-'अपएसट्टयाए' त्ति-तदात्मव्यतिरिक्तपदेशान्तकयरे कयरेहितो अप्पा वा बहुया वा० ?, गोयमा ! राभावतोऽनानुपूर्वीद्रव्याणामप्रदेशिकत्वादिति मन्तव्यम् । दुपएसिपहिंता खंहितो परमाणुपोग्गला बहुग" त्ति- ततश्चेदमुक्तं भवति-द्रव्यार्थतया अप्रदेशार्थतया च तेभ्योऽपि भानुपूर्वीद्रव्याणि द्रव्यार्थतयैवासंख्ययगुणानि, विशिष्टान्यनानुपूर्वीद्रव्याण्यवक्रव्यकद्रव्येभ्यो विशेषाधियतोऽनानुपूर्वीद्रव्यष्वेव वक्तव्यकद्रव्येषु च परमाणु- कानि, शेषभावना तु प्रत्येकचिन्तावत्सर्वा कार्या । आहलक्षण द्वयणुकस्कन्धलक्षणं चैकैकमेव स्थानं लभ्यते, यद्येवं प्रत्येकचिन्तायामेव प्रस्तुतोऽर्थः सिद्धः किमनयाभपानुपूर्वीद्रव्यषु तु इयणुकस्कन्धादीन्येकोत्तरवृद्धयानन्ता- यार्थताचिन्तयेति चेत् , नैवम् , यत श्रानुपूर्वीद्रव्येभ्यस्तत्प्रणुकस्कन्धपर्यन्ताम्यनन्तानि स्थानानि प्राप्यन्ते, अतः देशाः कियताप्यधिका इति प्रत्यकचिन्तायां न निश्चितम् , स्थानबहुत्वादानुपूर्वीद्रव्याणि पूर्वेभ्योऽसंख्यातगुणानि । अत्र तु-'ताई चव पएसट्टयाए अरणतगुणाई" इत्यनेन तन्निननु यदि तेषु स्थानान्यनन्तानि तानन्तगुणानि पूर्वेभ्य- णीतमेव ततोऽनवगतार्थप्रतिपादनार्थत्वात्प्रत्येकावस्थातो स्तानि कस्मान्न भवन्तीति चेत्, नैवम् , यतोऽनन्ताणु- भिन्नैवोभयावस्था वस्तूनामिति दर्शनार्थत्वाश्च युक्रमेयोभयाकस्कम्धाः केवलानानुपूर्वीद्रव्योभ्योऽप्यनन्तभागवर्तित्वात् थताचिन्तनमित्यदोषः । तदेवमुक्तो नवविधोऽप्यनुगम इतिस्वभावादव स्ताका इति न किंचितैरिह बद्धयते अतो निगमयति । ‘से तं अणुगमे ' ति। तद्भणन च समर्थिता पस्तुवृत्त्या किलासंख्यातान्येव तेषु स्थानानि प्राप्यन्त नैगमव्यवहारयोरनौपनिधिकी द्रव्यानुपूर्वी इति निगमयतदपक्षया त्वसंख्यानगुणान्येव तानि एतथ पूर्व भागद्वारे ति । से तं नगम' त्यादि. व्याख्याता नेगमव्यवहारनयमतेन लिखितपमापनासूत्रात्सर्वे भावनीयमित्यलं विस्तरेण । उक्तं अनौपनिधिको द्रव्यानुपूर्वी । द्रव्यार्थतया अल्पबहुत्वम् , इदानी प्रदेशार्थतया तवाह- (५) साम्प्रतं संग्रहनयमतेन तामेव व्याचिख्यासुराह'पएसट्टयाए सवथाबाई नगमववहाराणमि' त्यादि, नैगम- से किं तं संगहस्स अणोवणिहिआ दव्वाणुपुची १, व्यवहारयोः प्रदशार्थतया अल्पबहुत्वे चिन्त्यमाने अनानु- संगहस्स अगोवणिहिया दवाणुपुवी पंचविहा परमत्ता, पूर्वीद्रव्याणि सर्वेभ्यः स्तोकानि, कुत इत्याह-'अपएस
तं जहा-अट्ठपयपरूवणया १, भंगसमुक्तित्तणया २, भंगोट्टयाए ' त्ति-प्रदेशलक्षणस्यार्थस्य तवभावादित्यर्थः, यदि हि तेषु प्रदेशाः म्युम्तदा द्रव्यार्थतायामिव प्रदेशार्थता
वदंसणया ३, समोआरे ४, अणुगमे ५ । (सूत्र-६०) यामध्यवक्तव्यकापक्षयाधिकत्वं स्यात् , नचैतदस्ति "परमा
सामान्यमात्रसंग्रहणशीलः संग्रहा नयः, अथ तस्य संग्रहगुरप्रदेश" इति वचनाद् अतः सर्वस्तोकान्येतानि, ननु यदि
नयस्य किं तद्वस्त्वनीपनिधिकीद्रव्यानुपूर्वीति प्रश्नः, पाहप्रदेशार्थता तेषु नास्ति तहि तया विचारोऽपि तेषां न युक्त
ननु नेगमसंगहववहारे" त्यादिसूत्रक्रमप्रामाण्यानगमानन्तरं इति चत् , न, एतदेयम्-प्रकृष्टः-सवंसूदमः पुद्गला
संग्रहस्योपन्यासो युक्तः, तत्किमिति व्यवहारमपि निर्दिश्य स्तिकायस्य देशो-निरंशो भागः-प्रदेश इति व्युत्पत्तः प्रति
ततोऽयमुच्यत इति, सत्यम् , किं तु-नैगमव्यवहारयोरत्र परमाणुपदशार्थताभ्युपगम्यत एव श्रात्मध्यतिरिक्रप्रदेशा
तुल्यमतत्वालाघवाथै युगपत्तर्मिदशं कृत्वा पश्चात्संग्रहो न्तरापेक्षया त्यप्रदेशार्थतेस्यदोषः, अयनग्यकद्रव्याणि प्रद
निर्दिष्ट इत्यदोषः, अत्र निर्वचनमाह-संगहस्स अणावणिशार्थतयाऽनानुपूर्वीद्रव्येभ्यो विशषाधिकानि, यतः किला
हिया दव्वाणुपुवी पंचविहा पणत्त'त्ति-संग्रहनयमतेनासत्कल्पनया अवक्रव्यकद्रव्याणां षष्टिः अनानुपूर्वीद्रव्याणां
प्यनीपनिधिकी द्रव्यानुपूर्वी प्रापरूपितशब्दार्था पञ्चभितु शतम् ,ततो द्रव्यार्थताविचार एतानीतरापेक्षया विशेषा
रर्थपदप्ररूपणतादिभिः प्रकारैर्विचार्यमाणत्वात् पञ्चांवधाधिकान्युक्तानि,अत्र तु प्रदेशार्थताविचारे अनानुपूर्वीद्रव्याणां
श्वप्रकारा प्राप्ता, तदेव दर्शयति-तं जहे' त्यादि , अत्र निध्यदेशत्वात्तदव शतमवस्थितम् अवक्तव्यकद्रव्याणां त्विह
व्याख्या पूर्ववदेव । प्रत्येक द्विप्रदेशत्वाद् द्विगुणितानां विंशत्युत्तर प्रदशशतं जा- से कि तं संगहस्स अट्ठपयपरूवणया ?, संगहस्स अट्ठयते इति तेषामितरेभ्यः प्रदेशार्थतया विशेषाधिकत्वं भाव. पयपरूवणया तिपएसिए आणुपुव्वी चउप्पएसिए श्रानीयम् । आनुपूर्वीद्रव्याणि प्रदेशार्थतया अवक्तव्यकद्रव्ये
गुपुच्ची जाव दसपएसिए आणुपुब्बी संखिजपएसिए भ्योऽनन्तगुणानि भवन्ति, कथम् ?, यतो द्रव्यार्थतयापि तावदतानि पूर्वेभ्योऽसंख्यातगुणान्युक्नानि, यदा तु से
आणुपुब्बी असंखिज्जपएसिए आणुपुवी अणंतपएसिए ख्यातप्रदेशिकस्कन्धानामसंख्यातप्रदशिकस्कन्धानामनन्ता.
आणुपुवी, परमाणुपुग्गले अणाणुपुब्बी, दुपएसिए अणुकस्कन्धानां च सम्बन्धिनः सर्वेऽपि प्रदेशा विवक्ष्यन्ते वत्तवए । सेत्तं(तं)संगहस्स अट्ठपयपरूपणया । (सूत्र-६१) तदा महानसौ राशिर्भवतीति प्रदेशार्थतयाऽमीषां पूर्वेभ्योऽ. __ यावत् 'तिपएसिए आणुपुवी' इत्यादि-इह पूर्वमेकस्त्रिनन्तगुणत्वं भावनीयम् । उक्त प्रदेशार्थतयाऽपवहुत्वम् ।। प्रदेशिक आनुपूर्वी अनेके त्रिप्रदेशिका आनुपूर्व्य इत्याद्युक्तम् , इदानमुभयार्थतामाश्रित्य तदाह-' दव्यटुपएसट्टयाए । अत्र तु संग्रहस्य सामान्यवादित्वात्सर्वेऽपि त्रिप्रदशिका इत्यादि, बहाभयार्थताधिकारेऽपि यदेवाला तंदवाऽऽदौ एकैवानुपूर्वी इमां चात्र युक्तिमयमभिधत्ते-त्रिप्रदशिकाः स्क. दयते-भवक्तव्यकद्रव्याणि च सर्वाऽल्पानि इति प्रथ- ग्धाखिदशिकत्वसामान्याद्वयतिरेकिणः, अत्यतिरेकिणो ममवोक्तम् , ' सम्वत्थाबाई नेगमववहाराणं भवत्तव्व- वा?, यद्याद्यः पक्षस्तहित त्रिप्रदेशिकाः स्कन्धाः त्रिप्रदेशिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org