________________
(१५) प्राणाविराहणाऽणुग अभिधानराजेन्द्रः।
प्राणुगामिय तथा च अशुभाध्यबसानाधिकृय
नं० स्था० । (एतद्व्याख्याम् ‘ोहि' शब्द तृतीयभागे प्राणाविराहणाणुग-मेयं पिय होति ददुव्वं । २८ ।।
१४१ पृष्ठ करिष्यते।) इदं पुनरशुनाध्यवसानम-प्राज्ञाविराधनाम्-श्राप्तोपदे- (श्रानुगामिकानानुगामिकमिश्रावधिज्ञानस्वरूपम् )शाननुपालनाम्-अनुगच्छति-अनुसरतीत्याशाविराधनानुगं
ऑणुगामित्रो य श्रोही, नेरइयाणं तहेव देवाणं । भवति स्याद् द्रष्टव्यम्-झयम् । पञ्चा०१६ विव०।
अणुगामि अणाणुगामी, मीसो य मणुस्सतेरिच्छे।७१४॥ प्राणाविवरीय-आज्ञाविपरीत-त्रि० । प्राप्तवचनविपर्यस्ते , पञ्चा० ।" आणाविवरीयमेव जं किंचि" ॥६+॥ आशा
अनुगमनशील श्रानुगामुकः । ( साऽप्यधिक्षाविषयः
'हि' शब्दे तृतीयभागे १४१ पृष्ठे दर्शयिष्यते ) (विश०।) विपरीतमेव-श्राप्तवचनविपर्यस्तमणि । पञ्चा० ६ विव०।
विविधोऽप्यधिर्मनुप्येषु तियक्षु च भवतीति नियुक्तिआणावेतब्ब-आज्ञापयितव्य-त्रि० । आदशनीये , आचा० ।
गाथार्थः । विशे। तंत्रहान्तगती न ग्राह्या, देवनारकाणाआखासार-प्राज्ञासार-त्रि० । प्राप्तवचनप्रधाने , "प्राणा- मभ्यन्तगवधियात् , किन्तु-मध्यगतः, सोऽप्यन्त (न्त्य) सारं मुणयब्वं"॥+॥ श्राशासारम्-श्राप्तवचनप्रधानम् ।
व्याख्यानविशिष्टा देवनारकाणां स्वावधिद्योतितक्षेत्रमध्यपञ्चा०१२ विव०।
वर्तित्वात् , तुशब्द एवकारार्थः, सचअवधारणे. आनुगाप्राणासिद्ध--आज्ञासिद्ध--त्रि० । प्राप्तवचनसिद्धे. सूत्र०। “पु. मिक एव यथाक्तरूपो नान्य इति, कवामित्याह-नरान् कागण मानवा धर्मः, साङ्गी चेदश्चिकित्सितम् । श्राक्षासिद्धा
यन्ति म्बयोग्यानाहूयन्तीति नरकाः तेषु भवा नारकाम्तयां नि चत्वारि , न हन्तव्यानि हतुभिः ॥ १॥ इति परतीर्थ
तथा दीव्यन्ति- यथेच्छया क्रीडन्तीति देवाः तेषां मनुष्याश्च काः । सूत्र०१ श्रु० ३ ० ३ उ०।
नियंक्च मनुष्यनिर्यक् तस्मिन्मनुष्यतिरश्चि जानावेकवचनं,
तताऽयमर्थ:-मनुष्यषु तिर्यचु प्रानुगामिक उक्नशब्दार्थः, प्राणिजंत--श्रानीयमान-त्रि०। प्राप्यमाण, "णिजनाss
अनानुगामिकः- प्रयस्थितः शृङ्खलादिनिर्यान्त्रतप्रदीप हय यो रणजना" ॥ ६४२ ॥ अाणिज्जतो' त्ति-गृहपतिः गृहादानी
गच्छन्तं पुरुष नानुगच्छति. अाह च भाष्यकृत्-" अणुगायमाना वा । वृ०३ उ.।
मिकाणुगच्छद, गच्छत लायण जहा पुरिसं । इयरा उनाआणि (णी) य-पानीत-त्रि० । श्रा-नी-कर्मणि क्त ।
गुगच्छद, ठियपदीयो व्व गच्छतं " ( विशे० ७१४ ) । "पानीयादिवित् ॥८।१।१०१॥” इति हैम प्राकृतसू- यस्य तू पन्नस्यावधर्देशो व्रति स्वामिना सह अपरश्च देशः त्रेण-इत्यम् । प्रा० । दशाद्दशान्तरं नीत, घाच०। श्राहते, प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न व्रजति प्रव० ६ द्वार।
स मिश्र उच्यते, उक्नं च-" उभयसहाया मीसो, देसो जप्राणील-नील-पुं० । ईषदर्थे , प्राङ् । प्रा० स० । ईषत्री- स्साऽणुजाइ ना अन्नो । कासइ गयस्स कत्थइ, एगं उबलवणे. सामस्त्यन नीलवर्णे च ।"प्राणीलं च वत्थं रयावहि"
हम्मइ जहन्छि"(विश०७१५) एष च भवति गाथासंक्ष॥ ॥ वस्त्रम-अम्बरं परिधानार्थ गुलिकादिना रञ्जय श्रा
पार्थः । देवनारकाणां सर्वान्मदेशजाभ्यन्तराधिरूपमध्यगत नीलम् ईपन्नील सामस्त्यन नीलं भवति । सूत्र. १ १०४
प्रानुगामिकाऽवधिः, तिरं मनुष्याणां सर्वप्रभेदः-श्रानुगाअ०२ उ०। तद्वति , त्रि०। नीलघाटके, पुं०। हेम० ।
मिकः, अनानुगामिका, मिश्रश्चात । श्रा० म०१०। तज्जानिस्त्रियाम् . स्त्री० । ङीप् । वाच ।
एतस्य भेदाःप्राणुकंपिय-श्रानुकम्पिक-त्रि० । अनुकम्पया चरतीत्यानु- से किं तं श्राणुगामियं हिनाणं ?, आणुगामियं कम्पिकः । भ० १५ श.। कृपावति, भ०३ श०१ उ०। प्रति०। ओहिनाणं दुविहं पणतं; तं जहा-अंतगयं; मझगयं च । माणुगामिय-आनुगामिक-त्रि० । गच्छन्तं पुरुषम् श्रा- (सूत्र-१०+) समन्तादनुगच्छत्येवंशीलः श्रानुगामि,श्रानुगाम्यवानुगामिक से कि तमि' त्यादि. अथ किं तदानुगामिकमवधिशास्वार्थ कास्ययः। अथवा-अनुगमः प्रयोजनं यस्य तदानु
नम् ?। श्रानुगामिकमवधिज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथागामिकम् । अनुशतिकादिपाठादुभयपदवृद्धिः । श्रा० म०
अन्तगतं च, मध्यगतं च । नं० । ( अन्तगताऽवधिज्ञान ११० । नं० । स्था। अनुगन्तरि, ( अनुगमनशले )।
स्वरूपम् 'अन्तगय' शब्दे प्रथमभाग गतम् ।) (मध्यगता:ध०३ अधि० । "श्राणुगामियं नि घमि" (सूत्र-२१७+)।
वधिज्ञानस्वरूपम् ' मझगय' शब्द षष्ठ भागे वक्ष्यते ।) आनुगामिकं तदार्जिनपुण्यानुगमनाद् । श्राचा० १ १०८
(अन्तगत-मध्यगतयाशिषः)१०५ उ० । सह गन्तरि, सूत्र०।" से एगईश्री प्राणुगा- अंतगयस्स मज्झगयस्स य को पइविसेसो १, पुरो मियभावं पडिसंधाय" ( सूत्र-३१ ४)। श्रानुगामुकभावं प्रतिसंधाय-सहगन्तृभावेन नुकृल्यं प्रतिपद्य । सूत्र. २ श्रु.
अंतगएणं ओहिनाणणं पुरो चेव संखिज्जाणि वा अ२०। अघधिज्ञानविशेष, देशान्तरगतमपि ज्ञानिनमनु- |
संखिजाणि वा जोयणाई जाणइ पासइ, मग्गो अंतगच्छति लाचनयत्तदवधिज्ञानमानुगामि । कर्म०१ कर्म। गएणं अोहिनाणणं मग्गो चेव संखिजाणि वा असंआणुगामियोऽणुगच्छइ ,
खिजाणि वा जोयणाई जाणइ पासइ, पासो अंतगएणं गच्छंतं लोअणं जहा परिसं ॥ ७१४+॥विशे। । अोहिनाणेणं पासी चेव संखिञ्जाणि वा अमंखिजाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org