________________
आषामिय
परिमित बालपट्ट्यात्मकत्वात् कृष्ण परमका स्निग्ध-स्निग्धच्छायें अभी येषां ते जानामितचापरुचिरतनुस्निग्धकाः जी०३ प्रति०४ अधि०२ ३० । ( हस्तिमधिकृत्य )- प्राणामियचालित संज्ञिन
स" (सू २१४) नामितम-नामितं पचाधनुस्तद्वद्वलिताच विलायती संाि च वेलम्मी संकोचिता वा अप्रशुण्डा- शुण्डायं यस्य तत्तथा । उपा० २ श्र० ।
-
मायामेच माज्ञामात्र न०
चनमात्रे मेलमि सम्वहा जुत्तो " ॥ २८ + ॥ आशामात्रे, आप्तवचन एव सर्वथा सर्वप्रकारैर्युक्तः - उद्यतः । पञ्चा० १४ विव० । भागः रुइ आज्ञारुचि श्री० आशा सूत्रध्याख्यानं नियुक्त्यादि तत्र तथा वा रुचिः श्रद्धानम् सा श्राशारुचिः । स्था० ४ ठा० १ उ० | भ० । निर्युक्त्यादस्तस्वश्रद्धान, ग० १ अधि० श्री० " गिराई पसंति"। आ० चू० ४ ० १२४८ गाथा | रागद्वेषरहितस्य पुंस अशयैव धर्मानुष्ठानगता- रुचिराशारुत्रिः । तृतीये सम्यग्दशनभेद, ध० २ अधि । श्राशा सववचनात्मिका तया रुचिर्यस्य सः । स्था० १० ठा० ३ उ० । उत्त० । श्रापद शाभिलाषयुक्ते, पञ्चा० । श्राणरुणां चरणं " ॥ १२ + ॥ आशारु पामिलापकस्य चरचायिम् । पञ्चा० ११ विय० । श्रागमबहुमानिनि च । पञ्चा० १६ विव०
6.
46
गारुणी य सम्मं ति " ॥ ४१ ॥ श्राज्ञारुचयः श्रागमबहुमानिनः । पञ्चा० ११ विव० । तदात्मके तृतीय सरागसम्यग्दर्शिनि च। स्था० १० ठा० ३ उ० । उत्त० । यो हि प्रतनुरागद्वेषमिथ्याज्ञाननाऽऽपादा भावाज्जीयादयेति रोचयते मानुषादिवत् व शारथिः ।
( १४४ ) अभिधानराजेन्द्रः ।
66
स्था० १० ठा० ३ उ० ।
Jain Education International
( श्राज्ञारुचिमाह )जो उमयागतो, आणाए रोय पयतु ।
श्राणाविराहणाऽणुग
एमेव महत्ति य, एसो आणा रुई नाम || ११||(सूत्र-३७)
हेतु विक्षितार्थगमकम जानानः प्रवचनद एवकारार्थः केवलया रोवते, कथमत्याह-एमतत् प्रथमर्थजातं नान्यथेति एष साचा० १
आणाववहार - श्राज्ञाव्यवहार - पुं० । व्यवहारभेदे ध० २ अधि० । व्य० | प्रब० । पञ्चा० । ( वक्तव्यता 'आणा' शब्देऽस्मिन्नेव भागे गता । )
आणाविजय - श्राज्ञाविच ( ज ) य - पुं० । श्रा अभिविधिमा
"
ज्ञायन्तेऽथी यया सा- प्रवचनं सा विचीयते-निर्णीयते; प पालीपन वा यस्मिताज्ञात्रियं धर्मध्यानमिति प्रा कृतत्वेन विजयमिति । स्था० ४ ठा० १ उ० । आज्ञा जिनप्रवचनं तस्या विचयो निरीयो यत्र तदाज्ञावित्रयम्, प्राकृतत्वात् श्रणाविजयम् । श्र० । ग० । श्राज्ञा वा विजीयतेअधिनमद्वारेण परिचितपिने मिश्रित्याशाविजयम् । स्था०] [४] डा० उ० श्राशागुगानुचिन्तनात्मके धर्मध्यानभेद, औ० | ग० । भ० । स व आशाया अनन्तत्चपूर्वापराविरोधित्वादिरूपे चमत्कारपूर्वकचित्तविभ्रमः-चयः ।] [अ०] [६] भ्रष्टता तूदाहरणादिसङ्गावे ऽपि बुध्यतिशय शक्लिनिकलैः परलोकबन्धमोक्षधर्माधर्मादिभावेष्यत्यग्ाम्बांधेष्वासनमात्यान तद्वचनं तथैवेत्याशावित्रयम् । सम्म० ३ काण्ड ६३ गाथाटी० । धम्मपि ज्ञानदर्शनचारित्रवैराग्यभावनाभिः कृताभ्यासस्नानिगद्दनं न बुध्यते तुम
( तलक्षणं यथा ) -
रागो दोसो मोहो, अन्नाणं जस्स अवगयं होइ । आखाए रोयतो, यो खलु आवार्ड नाम ॥ २० ॥
मतं सत्यमेवेति चिन्तनमाज्ञावित्रयः । ध० ३ अधि० । ( एतत्स्वरूपम् ) —
खलु नियन आशाराम इति प्रसिद्धो भवनि स इति कः ? यस्य रागः-स्नेहा द्वेष:- अमोहनीयप्रकृतयः, अज्ञानं मिथ्यात्वरूपम् एतत्सर्वं नष्टं भवति अस्य देशी उपगतं गम्यते न तो उपगतशब्दस्य प्रत्येकं संबन्धः । यस्य रागो द्वेषोऽपगतः, यस्य द्वेषोऽपि देशनापगतः, यस्य मोहोऽपि देशतोऽपगतः, यस्य श्रज्ञानं देशनोऽपगतम् एतेषां अपगमात् श्राज्ञया श्राचार्याद्युपदेशेन रोचमानजीवादितवं तथैयति प्रतिपद्यमानो पो भवत सः श्राशारुचिरित्यर्थः । अत्र माषतुपदप्रान्तः- मा रूस मा तुस इति स्थाने माषतुप इति दृष्टान्तोऽस्ति ||२०|| उत्त० २८ अ० | प्रब० । स्था० | "आणारुई" ॥ ११५ ॥ श्राज्ञा सर्वज्ञघचनात्मिका तस्यां रुचिः श्रभिलाषो यस्य स श्राज्ञारुचिः । रागदर्शनाऽऽजनमेन शेर्पा क्रियारेिराहणा- प्राज्ञः विराधना श्री० आप्नोपदेशमनुजातमिति योऽभिमन्यत स आशारुचिः । ( ३७ सूत्र डी० ) प्रज्ञा० १ पद |
9
( १२८४ गाथा ) तत्थ श्राणाविजये श्राणं विवेषति । जधा पंत्रत्थिकाए छज्जीवनिकाए अपवयमाता सुनन भावे बंद य पण्ड कह आणा परियाणिज्जांत ? एवं चिंतति भासति य। तधा पुरिसादिकारणं पडुञ्च किष्छासज्यं हेतुविसया तातसुविसु विवरणादिट्ठेसु एवमेव संतति चिर्ततो भासतोय आणा विधेयेति । श्र० चू० ४ अ० ।
पालन, पञ्चा० १६ विव० । ( श्राप्तोपदेशाऽननुपालने किं भवतीति या शस्य भागे गतम् ) धागाविराहाऽयुग-प्रज्ञाविराधनाऽनुग०ि - देशानुपासनानुसारिगि, पञ्चा० ।
पद
1
प्रवाल- भालान १० झालीयतेऽत्र आली खुद "झलाने ल्-नोः" ॥२११७॥ इति द्वैमप्राकृत सूत्रेण म्-नोत्ययः । प्रा० । गजयन्धनस्त कर धरज्ज्वाम् भावे ल्युट् । बन्धनमात्रे च । वाच०। आगालखंभ भालानस्तम्भ-पुं० । गजबन्धनस्तम्ने, प्रा० २ पान । वाच०
आणावं - आज्ञावत्- त्रि० । आप्तोपदेशवर्त्तिनि ध०२ अधि०। आणावट्टि (न्) - श्राज्ञावर्त्तिन्- त्रि० । भगवत्प्रणीतवचनानुसारिण. आचा० ।
"
For Private & Personal Use Only
•
www.jainelibrary.org