________________
(१४३) प्राणाऽणुग अभिधानराजेन्द्रः।
प्राणामिय शुभभावात्-प्रशस्ताभ्यवसायातद्विगम:-श्रशुभकर्मविगमो
तथा चोक्तम्भवति 'सो वि य' ति-स पुनः शुभभावः आशानुगः-आग- "एगो प्राणापाणू , तेयालीसं (सयालीसं) सया उवाबना। मानुसारी भवति नियोगेन-नियमेन अनाक्षाऽनुगम्यशुभ श्रावलियपमाणेणं, अणतनाणीहि निहिट्टा ॥१॥" एवति भावः । पश्चा० १६ विव०।।
सप्ताउनप्राणप्रमाणः स्तोकः । मू०प्र०२० पाहु०॥ पाषाणुगामि(न)-प्राज्ञाऽनुगामिन-त्रि० । माक्षामनु- आणावज्झ-आज्ञाबाह्य-त्रि०। प्राप्तोपदेशशून्ये , पञ्चा०। च्छति, अनु. । गम-णिनि ६ त० स०। आशानुगते, आशाबाह्यायाश्च स्वमतिप्रवृत्तेर्भवनिबन्धनत्यमस्त्रियां कीप् । वाच०।
समितिपवित्ती सव्वा, आणाबज्झ ति भवफला चेव । माखापडिच्छय-प्राज्ञाप्रतीच्छक-पुं०। श्राक्षाप्रतीच्छाकार
तित्थगरुड़सेवं वि, ण तत्तो सा तदुद्देसा ॥१३॥ के. पं०सू० २ सूत्र ।
स्वमतिप्रवृत्तिः-आत्मबुद्धिपूर्विका चेष्टा सर्वा-समस्ता द्र. भाणापरतंत-श्राज्ञापरतन्त्र-पुं०। प्राप्तवचनाधीने, पश्चा०
व्यस्तव-भावस्तवविषया पानाबाह्या-प्राप्तापंदशशून्या इति १४ विव० । (प्राज्ञापरतन्त्रा प्रवृत्तिरप्रवृत्तिरवति प्राणा' हतोभवफलैय-संसारनिबन्धनमव प्राज्ञाया एव भवोत्तारशब्देऽस्मिन्नव भागे उक्तम् ।)
हेतुषु प्रमाणत्वात् । पश्चा०८ विव०। (विशेषः 'चेय' प्राणापरिणामग-माज्ञापरिणामक-पुं०। यदाज्ञाप्यते त- शब्द तृतीयभागे १२६८ पृष्ठ वक्ष्यत । ) श्राप्तवचनबहिष्कृते करोति तत्कारणान्न पृच्छति:-किमर्थमेतदिति कित्वाश्रयैव च । पञ्चा०। कर्तव्यतया श्रद्दधातीत्यवलक्षण परिणामकभेदे. व्य. १० आणाबज्झत्तणमो, न होइ मोक्खंगया णवरं। उ० । ( पतस्य लक्षणाऽऽदिबहुयक्रव्यता 'परिणामग' शब्दे श्राशाबाह्यत्वाद्-प्राप्तवचनबहिष्कृतत्वाद्यदाशाबाह्यं तन्मो. पञ्चमभागे बदयते) ( एतस्य परीक्षाप्रकार आज्ञाव्यवहार- क्षाङ्गं न भवति । पञ्चा०६ विव०। निरूपणावसर 'प्राणा' शब्द ऽस्मिन्नव भाग गतः) पाणावलाभियोग-आज्ञाबलाभियोग-पुं० । श्राज्ञापनम्प्राणापवित्ति-प्राज्ञाप्रवृत्ति-स्त्री०। प्राप्तोपदेशपरतन्त्रप्रव- आज्ञा भवतद कार्यमंव तदकुर्वता बलात्कारणम् बलाभिसन, पञ्चा०1
योगस्ततश्चाऽऽशया सह बलाभियोग प्राचाबलाभियोगः प्राक्षाप्रवृतिकश्च शुद्ध एव । तथाच विम्बविधिमधिकृत्य
आवाघलयोरभियोगो-व्यापारणमिति समासः । पाशाबलआणापवित्तिउ चिय, सुद्धो एसो ण अमहा णियमा । योापारणे, पञ्चा०। तित्थगर बहुमाणो, तदभावाप्रो य णायव्यो ।। १२ ।।
आणाबलाऽभियोगो, णिग्गंथाणं ण कप्पते काउं। प्राक्षाप्रबृत्तित एव-श्रामोपदेशपरतन्त्रप्रवर्तनादव शुद्धो
इच्छा पउंजियन्या, सेहे तह चव राइणिए ॥ ८॥ विशुद्धः । एष परिणामा बिम्बविधायको वा क्षय इति योगः।
श्राशाबलाऽभियोगा निग्रन्थानां-साधूनां न कल्पने-न युपञ्चा०८ यिय० । (अत्र विशेषः 'चइय' शब्द तृतीयभाग
ज्यते कर्नु-विधातुं परपीडोत्पादकत्वादात्मनश्चाभियोगि१२६८ पृष्ठ वक्ष्यते)
ककर्मबन्धहतुत्वात्तस्येत्यादि-(बहुवक्तव्यता 'इच्छाकार' भाणापवित्तिय-प्राज्ञाप्रवृत्तिक-पुं० । प्राप्तोपदेशपरतन्त्र
शब्देऽस्मिन्नव भांग वक्ष्यते ) पश्चा० १२ विव० ।
आणाभंग-प्राज्ञाभङ्ग-पुं० । श्राशाया-प्रादेशस्य भङ्गः-स्वप्रवृत्तिमति , पश्चा०८ विव०।
विषयषु प्रसाराभावः, श्रादेशस्याऽकरणेन आदिएविषयेषु प्राणापहाण-प्रज्ञाप्रधान-पुं० । आगमपरतन्त्रे, ध. २
प्रचाराऽभावे, वाच० । प्राप्तोपदेशाननुपालन, पश्चा० १५ স্মযু।
विव० । सर्वविदागमोल्लवने च । दर्श० १ तत्त्व । ( एतद्वनआणापाणपज्जत्ति-भानप्राणपर्याप्ति-स्त्री० । पर्याप्तिभंदे , म
व्यता प्राणा' शब्दऽस्मिन्नेव भाग गता) या पुनरुच्छासमायोग्यवगणादलिकमादायोरलासरूपतया परिणमच्य ालय च मुञ्चति सा प्राणापामपर्याप्तिरिति ।
आणाभावग-प्राज्ञाभावक-पुं० । श्राशाया भावयितरि, पं० प्रव०२३२ द्वार।
सूका "सयाणाभायंग सिया" (सूत्र-२+)। सदाशाभायका प्राणापाणवग्गणा-भानप्राणवर्गणा-स्त्री० । उच्छासनि
स्यादनुज्ञाद्वारणति । १० सू०२ सूच।। श्वासयोग्यायां पुद्गलवगणायाम् , कर्म०५ कर्म०। (बाल
प्राणामिय-पानामित-त्रि०। ईषन्नामिते, उपा० २ ० । ध्यता ' वग्गणा' शब्दे पष्ठ भागे वक्ष्यते)
तं० । प्रश्न । जी " श्राणामियचावरुइलकिण्हचिउर
राइसुसंठियसंगयाययसुजायभूमया " (सूत्र-१४ + )। प्राणापाणु-भानप्राण-पुं०1 कालविशेष, जी. ३ प्रति।
( ानामितं चापरुचिरकृष्णचिकुरराजिसुसंस्थितसंगताअधिक। अनु०। स्था०1शा। कर्म।
यतसुजातभ्रूकाः । श्रानामितम्-ईवन्नामितं यश्चापं-धनुप्राणुप्राणु-त्रि० । प्रअन् उण् । वाच ।
स्तविर-शोभने कृष्णचिकुरराजिसुसंस्थित कुत्रापि-- (सूर्यप्रशन्ताबानप्राणकालपरिमाणम् )
कृष्णा भ्रराजिसुसंस्थिते संगते श्रायते-दीर्घ सुजाते-सु"श्रावलियाति वा पागणापाणू तिवा। (सूत्र-१०५+) अ-| निपने भ्रवी येषां ते तथा । तं०। प्रश्न ।"श्राणामिसख्यया श्रावलिका एक श्रानमाणः, "द्विपश्चाशदधिकत्रि- यचावरुइलतणुकसिणनिद्धभूमया" ( सूत्र-१४७ + ) । चत्वारिंशच्छनसङ्ख्यावलिकाप्रमाण एक अानप्राणः" इति आनामितम् इषन्नामितम्-श्रारोपितमिति भावः, यश्चापवृद्धसंप्रदायः।
धनुस्तद्वत् रुचिर-संस्थानविशेषमावतो रमणीये तन-मनुः
प
)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org