________________
(१४२) प्राणाखंडण अभिधानराजेन्द्रः।
भाणाऽणुग पक्षान्तरीयविहितं पतज्जिनप्रासादादिपरित्राणमाचार्योपा-प्राणाजुत्त-प्राज्ञ.युक्त-त्रि०। आगमोपेते, वर्श। ध्यायादीनामापनिवारणं साधुमुद्दिश्य दानसत्कारादिकं | चारित्रमुदिश्य-"आणाजुत्तागमिणं, न होर हुणो ति चानुमन्यन्ते तेषां महरपातकं जायते, सम्यक्त्वपि प्रति- | वामोहो" ॥ ५७ ॥ आशायुक्तानामपि न केवलमाकाबाधाइन्यते, तेन मतान्तरायत्तं तं युगप्रधानाचार्यभक्त्यादिक- नामिदं प्रस्तुतं चारित्रं न भवति-न जायते । दर्श०४नस्व । मपि सर्वशा नानुमोदनीयमयेति, कचिनु-तानपि प्रतिवद-प्राणाजोग (य)-पाजायोग-पुं० । आशा-नियोगः शासन न्ति । यथा-नयसाधनश्रेष्ठिसंगमादीनां मिथ्यात्वभाजामपि यथा राजा: ज्ञा-राजशासनम् तस्यां योग-उत्साहः तया दानं बहुषु प्रन्थेषु परंपरया चानुमोद्यमानं दृश्यते, तथा वाऽऽक्षया योगः-सम्बन्धः । दत्ताया अविफलीकरणे, सर्वतीर्थकृत्सातिशयसाधुपारणासु पञ्चदिव्यावसर प्रहा षो०१३ धिव० श्राप्तवचनसम्बन्धे च । पश्चा० १३ क्वि०. दानमहो दानमिन्युद्घोषोऽपि यदनुमोदनीयं न तस्का- सूत्रव्यापार, पं०व०। यंत, कथं दृश्यन्ते च भवदादयः सर्वेऽपि मार्ग प्र- पापं विसाइतुल्लं, आणाजोगो अमंतसमो || ६६६॥ तिपन्नाः । कारयन्तो यथा देहि भोः किंचिदस्मभ्यं सर्वमपि पाप निन्द्यम् ; विवादितुल्यं, विपाकदारुणत्वाद् तब भूयान् लाभो भावीति, यदि च प्रदत्ते तदा सन्तुष्टिरपि प्राशायोगश्व-सूत्रव्यापारश्च अत्र मन्त्रसमः तद्दाषापनयजायते इति स्वयमनुभूयमानस्यार्थस्य विलोपः कर्तुं सतां नात् । पं० २०४द्वार। नोचित इत्याशयतयैव सूत्रकारेखाभ्यधायि , " अहवा
पधाराय , " अहवा | प्राणाणिद्देस-माज्ञानिर्देश-पुं० । भगवदभिहितागमस्योसब्वं वि य विपराये " त्यादि अत्र सम्यग्दृष्टिपर्यन्ता
त्सर्गापवादाभ्यामिदमित्थं विधेयमिदमित्थं चेत्यवमारमके नां पूर्वमुक्तत्वान्मिथ्याविनामपि किंचित्करणीयमनुमोदनी
प्रतिपादने , उत्त०१०। यमित्यापतितम् , तच्च विचार्यमाणं जिनजिनबिम्बजिनाल
प्राणाणिद्देमयर-माज्ञानिर्देशकर-त्रि० । भगवदभिहितायाचायोपाध्यायसाधुश्राद्धादीनां वास्तवाराध्यानामशनपानप्रदानादि भक्तिवर्णनसंज्वलनाऽऽपत्परित्राणादिकं दृश्यते
गमप्रतिपादनकरणशीले , भगवदभिहितागमानुलोमानुष्ठा
यिनि च । उत्त०१०। चानुमोदितं साक्षादण्याचाराङ्गादी, साधुना साम्निशक
आज्ञानिर्देशतर-त्रि०। गुरुवचनस्येदमित्थमेवं करोमीति टीपुरस्करणे मम नं कल्पते भवता । पुनः पुण्यप्राग्भारा- निश्चयाभिधानन भवाम्भोधेस्तरमशीले , उत्त०१०। जनमकरीत्यादि कथं च जिनशासनप्रभावनाकारिणो म्ले
तथा च विनीतशिष्यमधिकृत्यच्छा अप्यनुमोचन्ते इत्याद्यनाग्रहबुद्दा पर्या लोचनीयमिति ॥४॥ ही। तथा तृतीय-चतुर्थप्रश्नप्रतिवचनं तु द्वाद
आणाणिद्देसकरे ॥ ३+॥ दशजल्पपट्टकादवलेयं, किंच-" सव्वं पि निरत्थयं तस्स"
श्राति स्वस्वभावावस्थानात्मिकया मर्यादयाभिव्याइत्यादिवचनस्यापेक्षिकत्वाकान्तवादः । अपेक्षा च मोक्ष
त्या वा ज्ञायतेऽर्थों अनयेत्याज्ञा-भगवदभिहितागमरूफलाभावलक्षणति भावः । अन्यश्च महानिशीथप्रसिद्धाला
पा तस्या निर्देश-उत्सर्गाऽपवादाभ्यां प्रतिपादनम् , श्रापकमुपष्टभ्य एकान्तेन परपाक्षिकप्रशंसानिषेधः । सोऽपि
शानिर्देश इदमित्थं विधेयमिदमित्थं वेत्येवमात्मकं तत्कन संगच्छते यतस्तस्मिन्नेवालापंक-" अविमुहमुद्धपरिसा
रणशीलस्तदनुलोमानुष्ठाना बा आशानिर्देशकरः । यद्वा
आज्ञा-सौम्य ! इदं कुरु, इदं च मा कारिति गुरुवचनमब, मझगए सलाहेजा" इति वचनेनाभिमुखमुग्धपरिषद्धिशपमध्य एव तत् श्लाघाया निषेधः प्रतिपादितोऽस्ति , न
तस्या निर्देशः-इदमित्थमेव करोमीति निश्चयाभिधानं तत्कतु सामान्यपर्णदीति, किंचाऽत्रार्थे-ऊह-प्रत्यहादिबहुवन
रः । आशानिर्देशन वा तरति भवाम्भोधिमित्याज्ञानिर्देशतर व्यमस्ति तत्तु साक्षाम्मिलने एव समीचीनतामश्चतीति ॥ ३
इति, इत्यादयोऽनन्तगमपर्यायत्वाद् भगवद्वचनस्य ब्याख्या॥४॥ ही०१ प्रका।
भेदाः संभवन्ताऽपि मन्दमतीनां व्यामोहहेतुतया बाला
बलादिबोधोत्पादनार्थत्वाचास्य प्रयासस्य न प्रतिसूत्रं प्रदमाणागाहग-प्राज्ञाग्राहक-पुं०। आगमग्राहके, “ सयाss.
शयिष्यन्ते । उत्त०१०। णागाहगे सिया"(सूत्र-२+)। सदाझाग्राहकः स्यात् , अध्यय प्राज्ञाऽनिर्देशकर-पुं०। पाशाविराधके, उत्त। नश्रवणभ्याम् । पं०सू० २ सूत्र ।
अविनीतशिष्यमधिकृत्य-" आणाऽनिहसकरे ॥३४॥" स प्राणागिझ-आज्ञाग्राह्य-त्रि०। प्रागमविनिश्चये, पं०५०। शिध्याऽविनीत इत्युच्यते य ाक्षायाः-तीर्थकरवाक्यस्य, प्राणागिझो अत्थो,
गुरोर्वाक्यस्य चाऽनिर्देशकरः-अप्रमाणकर्ता आशाविरा
धकः । उत्त०१०। प्राणाए चेव सौ कहेयव्यो ।। ६६३+॥
प्राणाणिप्फादय-आज्ञानिष्पादक-पुं० । आशासाधके, पं० पं०व०४ द्वार।
सू०२ सूत्र । आशा-आगमस्तग्राह्यस्तद्विनिश्चयोऽर्थो ऽनागतातिप्रान्त. प्राणाऽणुग-प्राज्ञाऽनुग-त्रि०। आशामनुगच्छति, अनु० । प्रत्याख्यानादिराशयैव-श्रागमेनैवासी कथयितव्य इति । य- गम-ड६ त० । आदेशानुसारण गन्तरि दासादौ, क्लाद्वा-सामान्य नैवाशाग्राह्याऽर्थः-सौधर्मादिः, प्राशयवासौ क-|
शानुगतोऽप्यत्र । त्रि०। चाच० । आशानुसारिणि, दर्श०४ थयितव्यो, न दृष्टान्तेन तस्य तत्र वस्तुतोऽसम्भवात् ।
तत्व । श्रागमानुसारिणि, पश्चा०। आव०६० । ( इत्यादिबहुवक्तव्यता बक्वाण' शब्दे सुहभावा तधिगमो, सो वि य आणाशुगो निभोगेण षष्ठे भाग करिष्यते।)
| ॥२६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org